Book Title: Agam 26 Chhed 03 Vyavahara Sutra Vavaharo Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 49
________________ अट्ठमो उद्देसो अहालहुसए उवगरणजाए परिब्भठे' सिया। तं च केइ साहम्मिए पासेज्जा', कप्पइ से सागारकडं गहाय पासेज्जा जत्थेव अण्णमण्णं तत्थेव एवं वएज्जा--इमे भे अज्जो ! किं परिण्णाए ? 'से य वएज्जा"-परिण्णाए, तस्सेव पडिणिज्जाएयब्वे सिया । से य वएज्जा--नो परिणाए, तं नो अप्पणा परि जेज्जा नो अण्णमण्णस्स दावए। एगते बहुफासुए थंडिले परिट्टवेयव्वे सिया॥ . निग्गंथस्स' णं गामाणुगाम दूइज्जमाणस्स अण्णयरे उवगरणजाए परिभठे सिया। केइ साहम्मिए पासेज्जा, कप्पइ से सागारकडं गहाय दूरमेव अद्धाणं परिवहित्तए । जत्थेव अण्णमण्णं पासेज्जा, तत्थेव एवं वएज्जा-इमे भे अज्जो ! किं परिण्णाए ? से य वएज्जा-परिणाए तस्सेव पडिणिज्जाएयव्वे सिया। से य वएज्जा-नो परिणाए, तं नो अप्पणा परिभुजेज्जा नो अण्णमण्णस्स दावए। एगंते बहुफासुए थंडिले परिवेयव्वे सिया ।। अइरेगपडिग्गह-पर्व १६. कप्पइ निग्गंथाण वा निग्गंथीण वा अइरेगपडिग्गहं अण्णमण्णस्स अट्ठाए धारेत्तए वा परिग्गहित्तए वा, सो वा गं धारेस्सइ अहं वा णं धारेस्सामि अण्णो वा णं धारेस्सइ । नो से कप्पइ ते अणापुच्छिय अणामंतिय अण्णमण्णेसि दाउं वा अणुप्पदाउं वा। कप्पइ से ते आपुच्छिय आमंतिय अण्णमण्णेसिं दाउ वा अणुप्पदाउ वा॥ १७. अट्ठ कुक्कुडिअंडगप्पमाणमेत्ते कवले आहारं आहारेमाणे 'समणे निग्गंथे" अप्पा१. परिहट्ठे (क) ७. 'क, ता' प्रत्यो: एतत् सूत्रं इत्थमस्ति--कप्पति २. अतोने 'ग' प्रती से वि एवमेव भाणियब्वे निग्गंधाण वा निगथीण वा अतिरेगपडिग्गहयं इति संक्षिप्तपाठो वर्तते । दूरमवि अद्धाणं परिवहेत्तए, सो वा णं धरेस्सति ३. पासेज्ज (क, ता)। अहं वा गं धरेस्सामि अण्णो वा णं धरेस्सति ४. कप्पड़ से एवं वदित्तए (क, ता)। नो से कप्पइ तस्स अपडिनिज्जावेत्ता अन्नमन्नस्स ५. अतः परं 'क, ता प्रत्योः पाठसंक्षेपो दृश्यते । दाउं वा अणुप्पदाउं वा । कम्पति तस्स पडि६. 'क, ता' प्रत्योः पाठभेदो दृश्यते--निगंथस्स निज्जावेत्ता अन्नमन्नस्स दाउ वा अणुप्पदाउं य गामाणुगामं दूइज्जमाणे अण्णतरे उवगरण- वा। ज्जाए परिभठे सिया तं च केइ साहम्मिया ८. 'ख' प्रती 'अदाए' इत्यनन्तरं 'दूरमवि अडाणं पासेज्ज कम्पति से सागारकडं गहाय दूरमवि परिवहित्तए धारेत्तए वा परिहरित्तए वा' इति अखाणं परिवहित्तए जत्थेव अण्णमण्णं पासेज्ज पाठोस्ति । कप्पड़ से एवं वदित्तए इमे ते अज्जो कि है. पमाण (क, ता)। परिणाए (परिणाए उदाहु अपरिणाए- १०. ओवाइयसुत्ते (सू० ३३) प्रायः 'आहार' इति ता) से य वएज्ज परिणाए तस्सेव पडिणि- पदं नैव दश्यते । ज्जावेत ब्वे सिया से य वएज्ज णो परिणाए ११. ४ (क, ता); निग्गंथे (ख, ग, जी, शु) एकतमणाबाहे बहुफासुए पएसे परिवेयब्वे सर्वत्र। सिया। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68