Book Title: Agam 26 Chhed 03 Vyavahara Sutra Vavaharo Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 50
________________ ६४ ववहारो हारे । बारस' कुक्कुडिअंडगप्पमाणमेत्ते कवले आहारं आहारेमाणे समणे निग्गंथे अवड्ढोमोयरिए', सोलस कुक्कुडिअंडगप्पमाणमेत्ते कवले आहारं आहारेमाणे समणे निग्गथे दुभागपत्ते । चउवीसं कुक्कुडिअंडगप्पमाणमेत्ते कवले आहारं आहारेमाणे समणे निग्गथे ओमोयरिए । 'एगतीसं कुक्कुडिअंडगप्पमाणमेत्ते कवले आहारं आहारेमाणे समणे निग्गंथे किंचूणोमोयरिए बत्तीसं कुक्कुडिअंडगप्पमाणमेत्ते कवले आहारं आहारेमाणे समणे निग्गंथे पमाणपत्ते' । 'एत्तो एगेण वि घासेणं ऊणगं" आहारं आहारेमाणे समणे निग्गंथे नो पकामभोइ त्ति वत्तव्वं सिया । ---त्ति बेमि ॥ १. अप्पाहारे ति वत्तव्वं सिया (क, ता) सर्वत्र । २. दुवालस (ख)। ३. मोयरिया(क, ख, ग, जी, ता, शु) अपार्धावमौदर्यः' इति व्याख्यातमस्ति मलयगिरिवृत्ती, अस्ति च श्रमणस्य विशेषणमिदम्, तेन एतदु- चितमस्ति । भगवत्या (७२४) मपि 'अवड्रो- मोयरिए' इति पाठो विद्यते । अत्रापि तथैव स्वीकृतः । ४. ४ (क, ख, ग, ता), भगवत्या (७१२४) मपि एप पाठो नास्ति : ओवाइयसूत्ते (सू० ३३) एष पाठो विद्यते। मलयगिरिवृत्तौ च व्याख्यातोस्ति । जयाचार्यकृत-व्यवहारहण्डि कायामपि एप स्वीकृतोस्ति । ५. पमाणमेत्ते (क, ता)। ६. कवलेणं (जी, शु, मवृ)। ७. तेण परं पंसेण वा घोट्टेण वा कवलेण वा ऊणं (क, ता)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68