Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 172
________________ चूर्णि भाष्यावचूरी उ०५ सू० ५२ निर्ग्रन्ध्याः पुलाकभक्ताहारविधिः १४३ छाया - निर्ग्रन्ध्या च गाथापतिकुलं पिण्डपातप्रत्ययेन अनुप्रविष्टया अन्यतरत् पुलाकभक्तं प्रतिगृहीतं स्यात्, सा च संस्तरेत् कल्पते तस्याः तद्दिवसं तेनैव भक्तार्थेन पर्युषितुम् नो तस्याः कल्पते द्वितीयमपि गाथापतिकुलं पिण्डपातप्रत्ययेन प्रवेष्टुम्, सा च नो संस्तरेत् एवं तस्याः कल्पते द्वितीयमपि गाथापतिकुलं पिण्डपातप्रत्ययेन प्रवेष्टुम् ॥ सू० ५२ ॥ ॥ पञ्चमोद्देशः समाप्तः ॥ ५ ॥ " चूर्णी - 'निग्गंथीए य' इति । निर्ग्रन्ध्याश्च साध्व्याः गाथापतिकुलं गृहस्थगृहं पिण्डपातप्रत्ययेन भिक्षाग्रहणनिमित्तेन अनुप्रविष्टया - प्रवेशं कृतवत्या यदि अन्यतरत् - बहूनां मध्यादेकम्, पुलाकं त्रिविधं भवति - धान्यपुलाकम् गन्धपुलाकम्, रसपुलाकं चेति, तत्र धान्यपुलाकं वल्लादि, गन्धपुलाकम् - एलालवङ्गजातिफलादीनि यानि उत्कटगन्धानि द्रव्याणि तद्बहुलं भक्तम्, रसपुलाकम् क्षीर - द्राक्षा - खर्जूरादिरसरूपम् एषां त्रयाणां पुलाकानां मध्याद् एकतरत् पुलाकभक्तम्, पुलाकम् असारमुच्यते यत आहारितानि एतानि त्रीण्यपि पुलाकानि निर्ग्रन्थीं संयमसाररहितां कुर्वन्ति प्रवचनं वा निस्सारं कुर्वन्ति ततस्तान प्रोच्यन्ते, एषां मदजनकस्वभावत्वात् । एतानि पुलाकानि निर्ग्रन्थीं मदविह्वलां कुर्वन्ति सा संयमसाररहिता भवति । तेषां कदाचिद् ग्रहणे तद्विधिं प्रदर्शयति - तत् पूर्वोक्तं पुलाकभक्तं कदाचित् - अनाभोगादिकारणात् प्रतिगृहीतं स्वीकृतं स्यात् तदा यदि साच निर्ग्रन्थी संस्तरेत् तेन प्रतिगृहीतेन पुलाकभक्तेन निर्वाहं कुर्यात् निर्वोढुं समर्था भवेत् तदा कल्पते तस्याः तं दिवसं तेनैव पूर्वानीतेनैव भक्तार्थेन पुलाकभक्तेन पर्युषितुम् - तं दिवसं व्यत्येतुं कल्पते किन्तु नो-नैव तस्याः कल्पते द्वितीयमपि जिह्वालौल्येन द्वितीयवारमपि गाथापतिकुलं पिण्डपातप्रत्ययेन तद्ग्रहणवाञ्छया प्रवेष्टुम् । अथ सा च निर्ग्रन्थी कदाचित् तपश्चरणग्लानत्वादिना बुभुक्षाप्राचुर्यप्रसङ्गात् पूर्वानीतेन पुलाकभक्तेन भुक्तेन नो संस्तरेत् क्षुधापरीषहसहन सामर्थ्याभावात् तं दिवसं व्यत्ये समर्था न भवेत् तदवस्थायां तस्या निर्ग्रन्ध्याः कल्पते द्वितीयमपि वारं गाथापति कुलं – गृहस्थगृहं पिण्डपातप्रत्ययेन भिक्षाग्रहणनिमित्तेन प्रवेष्टुं गृहस्थगृहे प्रवेशं कर्त्तुं कल्पते, तदिवसनिर्वाहसामर्थ्ये सति द्वितीयवारं भिक्षार्थं न गच्छेदिति भावः । एकवार - गृहीत पुलाकभोजनेन यथाशक्य निर्वाहसामर्थ्ये सति जिह्वालोलुपतया पुनरपि द्वितीयवारं भिक्षार्थ गृहस्थगृहे गच्छेत् तदा निर्ग्रन्ध्या आज्ञाभङ्गादयो दोषा भवन्ति, संयमात्मविराधना च भवेत्, तन्त्र स्त्रियाः सुकुमालप्रकृतित्वेन धान्यपुलाके भुक्ते उदरे वातप्रकोपः संजायते, गन्धपुलाके मुक्ते "

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210