________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|एतं तुभं असणं वा ४ अच्चुसिणं सुम्पेण वा जाव फुमाहि वा वीयाहि वा, अभिकंखसि मे दाऊं एमेव दलयाहि, से सेवं वयंचस्स परो सुप्पेण वा जाव वीइत्ता आहट्ट दलइज्जा तहप्पगारं असणं वा ४ अफासुयं वा नो पडि । २६२॥से भिक्खू वा २ से जं० असणं वा ४ वणस्सइकायपइट्ठियं तहप्पगारं असणं वा ४ वण लाभे संते नो पडिक एवं तसकाएवि।२६३से भिक्खू वा २ से जं पुणपाणगजायं
जाणिज्जा, तंजहा उस्सेइभ वा १ संसेइभ वा २ चाउलोदगं वा ३ अन्नयरं वा तहप्पगारं पाणगजायं अहणाधोयं अणंबिलं अव्वुकंत | अपरिणयं अविद्धत्थं अफासुयं जाव नो पडिगाहिज्जा, अह पुण एवं जाणिज्जा चिराधोयं अंबिलं वुक्कंतं परिणयं विद्धत्थं फासुयं पडिगाहिज्जा से भिक्खुवा० से जं पुण पाणगजायं जाणिज्जा, तंजहा तिलोदगंवा ४ तुसोदगंवा ५ जवोदगंवा ६ आयाम वा ७|| सोवीरं वा ८ सुद्धवियर्ड वा ९ अन्नयरं वा तहप्पगारं वा पाणगजायं पुव्वामेव आलोइजा आउसोत्ति वा भइणित्ति वा ! दाहिसिमे इत्तो अन्नयरं पाणगजायं ?, से सेवं वयंतस्स परो वइज्जा आउसंतो समणा ! तुम चेवेयं पाणगजायं पडिग्गहेण वा उस्सिंचियाणं उयत्तियाणं गिहाहि, तहप्पगारं पाणगजायं सयं वा गिहिज्जा परो वा से दिज्जा, फासुयं लाभे संते पडिगाहिज्जा १२६४।से भिक्खूवा० से जंपुण पाणगं जाणिज्जा अणंतरहियाए पुढवीए जाव संताणए उद्धटु २ निक्खित्ते सिया, असंजए भिक्खूपडियाए उदउल्लेण वा ससिणिर्तण वा सकसाएण वा मत्तेण वा सीओदगेण वा संभोइत्ता आहटु दलइज्जा, तहप्पगारं पाणगजायं अफासुयं, एयं खलु सामग्गियं ।२६५।। अ० १०३७॥से भिक्खू वा २ से जं पुणपाणगजायं जाणिज्जा, तंजहा अंबपाणगंवा १० अंबाडगरपाणगंवा ११ कवद्विपाण १२ | ॥श्रीआचाराङ्ग सूत्र॥
पू. साकरवी म. संशोधित
For Private And Personal Use Only