________________
माष्टकवर्गानयनम् । मेदं १ महामेद २ कंकोल ३ क्षीरकंकोल ४ जीवक ५ ऋषभक ६ नखी ७ महानखी ८॥
इति द्वितीयाष्टकवर्गानयनम् । हरिद्रा १ वचा २ शेफा ३ वालक ४ मोथ ५ ग्रंथिपर्णक ६ प्रियंगु ७ मुराद दवास ९ कचूर १० कुष्ट ११ एला १२ तज १३ तमालपत्र १४ नागकेशर १५ लवंग १६ ककोल १७ जाइफल
२८ जातिपत्रिका १९ नख २० चंदन २१ सिल्हक २२ वीरण २३ शोभांजनमूल २४ ब्राह्मी २५ शैलेय २६ चंपकफल २७ इति सौषधिप्रथमवर्गानयनम् । सहदेवी १ बला २ कुष्टं ३ प्रियंगु ४ स्त्वक् ५ च गालवः ६॥ दर्भमूलं ७ तथा दूर्वा ८ सर्वोषध्य उदाहृताः ॥१॥ इति द्वितीयसौषधिवर्गः। विष्णुकान्ता-१ शंखपुष्पी २IX वचा ३ चव्यं ४ यवासकम् ५। भर्भरी ६ भुंगराजश्च ७ वासा ८ चैव दुरालभा ९॥१॥ भाही १० प्रियंग
११ रास्ला १२ च राठा १३ पाठा १४ महौषधम् १५ । वत्सकः १६ सहदेवी १७ च स्थिरा १८ नागवला १९ हवरी २०॥२॥ दूर्वा २१ वीरण २२ मुंजौ २३ च मुस्ता २४ लामजकं २५ जलम् २६ । जीवन्ती २७ रुदती
२८ ब्राह्मी २९ चतुःपत्री ३० तथांबुजम् ३१॥३॥ जीवक ३२र्षभको ३३ चैव मेदश्चैव ३४ महापरः ३५ । वा
सन्ती ३६ मागधी ३७ मूलं ३८ जपा ३९ भुंगी ४० च सल्लकी ४१ ॥ ४ ॥ नकुली ४२ मुद्गपर्णी ४३ च माष-18 तपर्णी ४४ च तितिडी ४५ । श्रीपर्णी ४६ कृष्णपर्णी च जाति ४७ मंडूकपर्णिका ४८ ॥५॥राजहंसो ४९ महा
हंसः ५० श्रीफलो ५१ मकरंदकः ५२। शोभांजनो ५३ र्जुनश्चैव ५४ कर्पासः ५५ पिप्पलो ५६ वटः ५७ ॥६॥ फल्गुः ५८ प्लक्षः ५९ सिंदुवारः ६० करवीरश्च ६१ वेतसः ६२ । कदंबः ६३ कंटशैलश्च ६४ कल्हारो ६५ राट
CRICA
S
Jain Education inte
For Private & Personal Use Only
ainelibrary.org.