________________
%-45-45%
आचारदिनकरः
विभागः२ प्रतिष्ठाविधिः
॥१४८॥
%
A4%
अट्टहास १४४ अतसी १४५ कोरंटक १४६ सुबंधा १४७ हरिताल १४८ हिंगुल १४९ मनःशिला १५० गंधक १५१ 'गैरिक १५२ खटिका १५३ पारद १५४ सौराष्ट्री १५५ गोरोचन १५६ तुवरी १५७ विटमाक्षिक १५८ अभ्रक १५९ वाताम १६० दांति १६१ कारवेल्ल १६२ कौशी १६३ मुंडी १६४ महामुंडी १६५ पुनाड १६६| बोल १६७ सिंदूर १६८ शंखप्रस्तरी १६९ रोध्र १७० शृंगाटक १७१ कांपिल्ल १७२ हंसपदी १७३ करमंद १७४ छुनीरा १७५ घुनीरा १७६ सेसकी १७७ चोअ १७८ । अप्रसिद्ध रोगहरं भेषजं यन्महीतले । तत्क्रयाणकमुद्दिष्टं शेषं वस्तु प्रकीर्तयेत् ॥१॥क्रयाणकानां बाहुल्यमेतदर्थं प्रदर्शितम् । लाभालाभविभागेन ग्राह्यं त्याज्यं च वा भवेत् ॥२॥ अन्नं चतुर्विधं वस्त्रं मणयोऽश्वगवादिकम् । घृतं तैलं गुडश्चैव सुवर्णाद्याश्च धातवः ॥३॥ एतानि रत्नवस्तूनि न क्रयाणकतैषु च । अन्यत् ऋयाणकं सर्वमुपलक्ष्यं विचक्षणः॥४॥ प्लक्ष १ उkबर २ पिप्पल ३ शिरीष ४ न्यग्रोध ५ अर्जुन ६ अशोक ७ आमलक ८ जंघाम्र १० श्रीपर्णी ११ खदिर १२ वेतस १३ छल्लिसमानयनम् । सहदेवी १ बला २ शतमूलिका ३ शतावरी ४ कुमारी ५ गुहा ६ सिंही ७ व्याघी ८ इति प्रथमं सदोषधिवर्गानयनम् । मयूरशिखा १ विरहक २ अंकोल्ल ३ लक्ष्मणा ४ शंखपुष्पी ५ शरपुंखा ६ विष्णुकान्ता ७ चक्रांका ८ साक्षी ९ महानीली १० इति द्वितीयपवित्रमूलिकावर्गानयनम् । कुष्ट १ प्रियंगु २ वचा ३ लोध्र ४ उशीर ५ देवदारु ६ मूर्वा ७ मधुयष्टिका ८ ऋद्धि ९ वृद्धि १० इति प्रथ
१ प्रपुनाड इति पाठान्तरम् ।
4%95-%
॥१४८॥
Jain Education Inter
For Private & Personal use only
anebry.org