Book Title: Aagam 39 MAHA NISHITH Moolam ev
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 17
________________ आगम (३९) “महानिशीथ” - छेदसूत्र-६ (मूल) अध्ययन [३], ------------- उद्देशक [-], ---------- मूलं [१३] +गाथा:||१६|| ------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं TAS प्रत सत्राक [१३] + * गाथा ||१६|| सामानिलिया उपकाए, एवमेतेहिं (भेएहिं) अणेगहा पन्नचिजति, नहा अर्थतकहउम्गग्गयरपोरसवचरणाई अणेगवयनियमोपचासनामाभिमाहविसेससंजमपरिवालणसम्मंपरीसहोवसम्माहियासण साक्वविमोक्वं मोकसं साहयतिलि साहनो, अयमेव इमाए बुलाए माविजा-एतेति नमोकारी एसो पंचनमोकारो, किं करेजा.सा पाच-नाणावरणीयादिकम्मविसेसन परि(अपरिसे मेणं दिसोदिसं गासया सापापप्पणासमो, एस पाए पढमो उसओ, एसो पंचनमोकारो सापाचपणासणो किविहो उ१. मंगो-निनामसहसाहणेकसमो सम्मईसणाइाराहो अहिंसालक्समो धम्मो न मे गाएजनि मंगल,ममं भवाउ संसाराभोगलेला ताजा वा मशालं, बदपुड निकालपट्टप्पगारकम्मरासि मे गालिजा-विलिजयजनि पा मंगल, एएसि मंगलाणं जमेसिन मंगलार्ण ससि किए, पदम आदीए अरहताणं थुई चेष हवह मंगर, इनिएस समासस्थी, विम्यान दम तनहा-नेणं कानेणं | बने समएण गोयमा ! जे के पुश्वामियसहस्बे अरहते भानते धम्मतित्वगरे भवेजा से णं परमपुजापि पुगयो भवेजा,जओ ण ते सोऽपि एपलक्लगसमभिए भवेना, नजहा-अचिंतमपमेयनिश्वमाणाससिपवरयात्तमः गुगोहाहिडियनेणं तिहंपिनोगाणं संजनियस्यमहतमाणसादे, तहापजमंतरसंचियगुरुपपुष्णपभारसविद्वत्ततिस्थयस्नामकम्मोबएणं दीहरगिन्हायरसंतापकिनसिहिउलार्णव पदमपाउसवारामस्वरिसनपणसंपायमिव परमहिओपएसपयाणाइणा पगागदीसमोहमियानापिहपमायबुद्धकिलिङ्कापसायाइसमज्जियासहपोरवावकम्माचपसंतापरस पिण्णासगे भत्रमना सान्न अणेगजम्मनासविडनगुरुयशपामारासपचारेण समजियाउलबलबी- रिएसरियसत्तपरकमाहिहियतण मुकंतदिनचारपायगृहमारुमाइसएर्ण सपलगहनक्खनयंदपतीण मृरिए इस पयंहप्पयावदसदिसिपयासविष्फुरतकिरणपामारे गियतेयसानिपठायो सयलाणवि विजाहरणरामरीणं सदेवदाणपिदाणं । सुस्लोगाणं सोहम्मकनिदिमिलापत्ररूपसमुश्यसिरीए साहावियकम्मलयजणियदिवकयपपरनिरुतमापनसरिसविसेसाइसराइसवलवणकलाकलानिन्धरस्परिदसणेणं भवणपदवागमनरजोइसपेमाणियाहमिदसईद राकिनारगरपिनाहरस सरासरस्साविण जगस अहो ३जन अविहपुर्व विद्वमम्हहिं णमो सविससाउलमहंतापितपरमच्छरपसंदोई समस्याटमेवेगहसमुइय विद्वति तपसणउप्पमपणनिरतचहलपमोचा चिनयनो सहरिसपीवामुरायासपनि छ प्रमैनाणुसमयअहिणवाहिकपरिणामविससनेणमहमहंनिजपिरपरोप्पराणं विसायमुरगयहहहधीधिरत्युनधनापुनारयमिइणिविरजनाणगमणतरसपहियहिययमुचिहरसुलदयणम्पुणसिदिलियसगनचाचणं पसष्णो उ में सनिमेसाइसारीरिवाचारमुक केवलअणोपन्यासक्खरतमंदमददीहहुंकारविमिस्समुन्दीहाउपहलनीसासगणं अभिनिविबुद्धीसुणिच्छियमणसणं जगस्स. कि ने नवमणुचिमो जेनेरिस पनरगिरे नभिजलि तम्माबमणस णं देसण घेत्र गियणियवच्छत्यसनिहिजततकरयालण्याइवमहतमाणसचमकारे, ना गोयमा ! र्ग.एषमाइजणतगुणगणाहिड्डियसरीराण लेसिं सुगहियनामयजाणं जरतार्ण भगताण धम्मनिन्थगराणं संनिए गुणमगो. हरयणसघाए अहग्निसागुममय जीहासहस्सेणंपि वागरंतो सुबईपि अन्नवरे वा के पउनाणी महाइसई य छउमल्ये सयंभुरमगोयहिस्स इब नासकोटीहिपि गो पार गच्छेजा, जीर्ण अपरिमियगुणरपणे गोयमा अरहते भगवते धम्मस्थिगरे भनति, ता किमित्य भन्नड, जत्य यग निलोगनाहाणे जगगुरूणं भुषणेकर्षचूर्ण लोकतम्गुणर्खनपरचम्मनित्थंकराणं कई मुरिदाहपायगुग्गएगदेसाउ अणगगणगणाटकरियाउ भनिभरनिन्मरिकारसिपाण ससिपि वा सुरीसाणं अणेगमतरसंचियणिकम्मरासिजणियदोगवतोमणस्सादिसपलदुक्सदारितकिलेसजम्मजरामरणरोगसोगसंतानुप्रेयवाहियणाईण सबढाए एगगणसानभागमेग भणमामाण जमगसमयमेव दियरको अणेगगुणगमोह जीह विफुरति ताईपन सका सिदावि देवगणा समकालं माणिकणं, किं पुण अकेवली मंसचक्मणो ?, ता गोयमा! गं एस इत्यं परमन्ये वियागेयो, जहाजा निन्यगरा संनिए गणगजागोह तिपयरे चेष वायरति, म उण अमे,जओ सातिसया तेसि भारती, अहचा गोचमा किमित्व वभूयवागरणेणं ,सार मथए। जहा नामपिसवलकम्महमलकरहि विषमुकाणं तिविधियचाठमाण जिगवरियाणजो सरह ॥१६॥ सिविहकरणोपउनो खणे खणे सीलसंजमुजुत्तो। अविराहियषयनियमोसोऽपि हुआइरेण सिवरेजा ॥१७॥ जो पुण बुहाउविग्गो सुहतण्डार अलिक कमलवणे यययुमंगलजयसहवाबडो झणाणे किंचि ॥१८॥ भनिभरनि भरो जिणचरिदपायारबिंदजगपुरजो। भूमिनिषियसिरो कयंजलीबाबडो चरित्तहो॥१९॥ एकपि गुणं हियए धेरैज संकाइसबसम्मत्तो । अक्संडियनयनियमो नित्ययरनाए सो सिजने ॥२०॥ जेसिचणं सुगहियनामग्गहणाणं तित्ययराणे गोयमा: एस जगपाबडमहच्छेश्वभूए भुवस्स विषपायडमहंताइसयपवियंभो, तंजहा-सीणट्टपायकम्मा मुकाबहदुस्लगम्भवसहीणं । पुगरपिज पत्तकेवलमणपजपणाणपरिननणू ॥२१॥ महजोहणो बिबिहावमयरमवसागरमा उत्रिमा । दणऽरहाइसए भवनमणा खर्ण अंति॥२२॥ महता पिउताब सेतपागरण गोयमा ! एवं वधम्मतिस्थगरेति नाम सबिहियं पवरक्रसबहन तेसिमेष सुगहिवनामधिजाण भुषणपंपूर्ण जरहंतागं भगवंताणं जिमयरिंदाणं थम्मतित्वका उने, ण जन्नेसि, जओ यगजमतरपुडमोहोचसमसंवेगनिवेयजुकपाजत्वित्ताभिवतीसहसपपरसम्मईसणुतसंतविरियाणिगृहिय उम्गकट्टपोरफरतपनिरंतरजियाउनुगपुन्नबंधसमुदयमहाभारसचिटतउत्तमपवरपपिनविस्सकसिणधुणाहसामिसालअर्णतकालपत्नभवभाषणच्छिन्नपावपंधणेकअदिहातिस्वयरनामकम्मगोयणिसियसुकतदिनचाररुपनसविसिषयासनियमहलपसणसहस्समंदियजमुनमुनमसिरीनिवासपासवाकी इच देवमणुयविद्यमेततापर्णतकरणलाइयचमकनवणमाणसाउलमहंतचिम्हषपमोयकारया असेलकसिणपाचकम्ममलकलंकविष्पमुझसमचउरंसपवरपदमवजारिसहनारायसंघयणाहिडियपरमपचिनुनममुनिधरे, जे व भगत महायसे महासते महाणुभागे परमिट्टी सदम्मतित्यको भवंति।१४अन्नंच सयसनरामरतियसिंदसुंदरीरूपकंतितावन्न। सपि होज जाएगरासिण संपिण्डिय कहानि॥२३॥ ते बजिमयलणंगुहाकोहिदेसेगलक्सभामस्सासनिमिनसोहा जह कारउ ऊंचणगिरिस्सा२४ासि, 'अहवा नाऊण गुर्जतराई अन्नेसि ऊण सपत्यानित्यवरगुणागमगंतमागमरम्मतमन्नस्थ ॥२५ाज तियणपिसयल एगीहोऊगमुम्भमेगदिसामागे गुणाहिलोऽहं निश्चयरे परमपुणे ॥२६॥ ति, तेचियअदि पृए अरिहं गहमइसमन्ने।जन्हातम्हा ते चैव भावओगमह धम्मविस्थपरे॥२७॥ लोगेविगामपुरनगरविसबजनवयसमग्गभरहस्साजो जित्तियस्स सामी वस्साणनितेकरेति॥२८ानवरं गामाहिबई ११२७ महानिशीपच्छेदसूE, -३ मुनि दीपरनसागर आ ** दीप अनुक्रम [४९४] * ऊ RATOPA ~16~

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66