Book Title: Aagam 39 MAHA NISHITH Moolam ev
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 43
________________ आगम (३९) “महानिशीथ” - छेदसूत्र-६ (मूल) अध्ययन [६], ------------- उद्देशक -, ---------- मूलं [२] +गाथा:||२०५|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं AAT AAPAN पछाक था ||२०५|| विद अलिया दुहपि सुक्खंपि॥२०५॥ चिंतमाणीए चेव उप्पन्नं केवलनाणं, कया य देवेहि केयलिमहिमा, केवलिणायि णरसुरासुराचं पणासिय संसयतमपडलं अजियाणं च, सजो भत्तिभरनिम्भराए पणामपुर्व पुट्टो केवली रजाए, जहा भयवं ! किमहमहं एमहंताणं महावाहिवेवणाणं भाषणं संयुत्ता , ताहे गोथमा ! सजलरहस्मुईदुहिनिम्पोसमणोहारिगंभी. रसरणं मणिय केवलिणा-जहा सुणसु दुकरकारिए! जं तुम सरीरविहढणकारणति, नए रत्तपित्तदृसिए अम्नंतरओ सरीरमे सिनिदाहारमाकंठपए कोलियगमीसं परिभुतं, अन्नंच. एल्थ गच्छे एशिए सए साइसाहुणीणं तहानि जापाएर्ण अच्छीणि पक्खालिजति वावइयपि बाहिरपाणगं सागारियडाइनिमित्तेणापि णो णं कयाइ परिभुबह, नए पुण गोमुत्तपडिग्गहणगयाए तस्स मच्छियाहि मिणिहिणितसिंपापगलालोलियवयणसणं सढगसुवस्स बाहिरपाणर्ग संघटिऊण मुहं पक्वालिपं, वेण व पाहिरपाणयसंपहणविराहणेणं ससुरासुरजगवंदाणपि अलंघणिजा गच्उमेरा अइकमिया, तंवण खमियं तुज्या पक्षणदेवयाए, जहा साहणं साहुनीणं च पाणोचरमेविण छि(क)पे हत्येणाविज पूवतालायपुरवरिगिसरियाइमतिगयं उदगति, केवलं तु जमेव चिराहियं वयगयसयलवासं फासुगं तस्स.परिभोगं पनतं बीयरागेहिं. ता सिक्खयेमि एसा ह बुरायारा जेणऽमावि काविण एरिसमायारं पपत्ते. इत्ति चितिक अमुर्ग २ चुष्णजोग समुसिमाणाए पक्सित्तं असणमामि ते देवयाए, संच ते गोवलक्विउँ सकियंति देवयाए पस्थि, एएण कारण ते सरीरै बिहडियंति, ग. उण फासुदगपरिभोगेणति, ताहे गोयमा ! रजाए विभाचियं जहा एवमेय ग अन्नहत्ति, चितिऊण विनवित्रओ केवली-जहा भयवं! जब अहं जान पायचितं चरामि ता कि पापा म एवं नपुं.तओ केवलिणा मणियं-जहा जइ कोई पायपिउन पयच्छइता पन्नप्पा, रजाए भणियं-जहा भय ! जहा तुम चिय पायण्डितं पयच्छसि, अन्नो को एरिसमह प्पा, लोकेबलिणा भणियं-जहा एकरकारिए पयच्छामि अहं ते पच्छितं नवरंपत्तिमेवणस्थि जेणं वे सही भवेजा, रजाए भगिय-भय ! किं कारगति!. केवलिणा मणिय- 12 जहाज ते संजाइवंदपुरजो गिराइयं जहा मम कासुयपानगपरिभोगेण सरीरमं बिहढियति. एवं चतुङपापमहासमुदाएकपिडं तुह बयणं सोचा सखुबाओ सबाजो चेव इमाओसं. जईओ, चिनियं च एयाहिं-जहा निच्छपओ विमुचामो फासुगोदगं, तयज्यवसायस्सालोइयं निंदियं गरहियं याहि, दिशं च मए एयाण पायटिन, एत्वचएण सत्यपदोसेणं जं से समजियं अचंतकडचिरसदारुणं नवपुडनिकालय तंग पावरासितं च तए कुछभगंदरजलोदरखाउगुम्मसासनिरोहहरिसागंडमालाहिं अगवाहियणापरिगयसरीराए बारितदुक्लदीहम्पत्रयसभाखाणसंवायुवेगसंदीवियपजालियाए अर्णवहिं भवग्गणेहिं सुदीहकालेणं तु अहमिसागुमवेयावं.एएर्ण कारणेणं एसेमा गोयम ! सा रजजिया जाए अगीयस्यत्तदोष बायामेतेणेव एमहतं दुक्खदायमपापकम्मं समजियंति।।'अमीयत्यत्तदोसेग, भावसुर्दिण पाचए।विणा भाचविसुदीए.सकलसमगसो पुणीमवे॥२०६॥ अणुधेयकलसहिययत, जगीयत्यत्तदोसओ। काऊग लवणजाए, पत्ता दुक्खपरंपरा ॥७॥ सम्हा गाउ बुद्धेहि.साभाषण साहा। गीयत्वेण भपिताणं, काय निकालस मर्ग ॥८॥ भयर्ष ! नाहं पियाणामि, लक्खणदेवी हु जजिया। जा अकल्लसमगीयत्वत्ता, काठ पत्ता दुक्सपरंपरा ॥९॥ गोयमा! पंचसु भरहेस एचएस उस्सप्पिणीजोसप्पिणीएएगेगा सत्रकाले पाउबीसिया सासयमयोदिछत्तीए 'भूया तह य भविस्सई अणाइनिहणाए सुपुर्व एस्था जगठिद एवं गोयम! एयाए चउबीसिगाए जा गया ॥२१०॥ अतीयकाले असीइमा, ताहियं जारिसगे अइयं । सत्तरयणी पमाणेणं, देवदाणयपणमिओ॥१॥ तारिसओ चरिमो नित्यपरो, जया तया जंबुदाडिमो। राया मारिया तस्स, सरिया नाम बहुस्सुया ॥२॥अनया सह इइएणं, घृयत्व बहुउवाइए करे। देवाणं कुलदेवीए, चंदाइबगहाण य॥३॥ कालकामेण अह जाया, प्या कुवलयलोयणातीए वेहि कर्य नाम, उखगदेवी अहम्नया ॥४॥ जाच सा जोत्रण पत्ता, ताप मुका सयंवरा । परियं तीये वरं पयर, गयणाणंदकलालयं ॥५॥ परिणियमेत्तोमओ सोवि भत्ता, 'सामोहं गया पयलं ते. सुयणेणं परियणेण या नालियंटयाएणं, दुक्खे आसासिवा ॥६॥ ताहे हा हाऽऽकद करेऊण, हियवं सीतं च पिहिउँ। अत्ताणं चोपड़ाहि. पहियं दसदिसासु सा ॥७॥ तुष्टिका बंधुवम्गस्त, पयमे हि तुससमस । ठियाऽह कड़वयदिणेमुं. अनया तिथंकरो ॥८॥बोहितो भरकमलपणे, केवलनाणदिवायरो। बिहरंवो आगओनत्य, उजाणमि समोसदो॥९॥ सस्स बंदणभनीए, संतेउरवलवाहणो। सचिड्दीए गओ राया, धम्म सोऊग पाहओ॥२२०॥ तहि सतेउस्मुपधूओ, सहपरिणामो अमुच्छिओ। उम्ां कहूं तवं पोरै, दुकर अणुचिडई ॥१॥ अन्नपा गणिजोगेहि, सोऽवी ने पवेसिपा। असमाहहिवयं काउं, लावणदेवीण पेसिया ॥२॥ सा एगतेवि चिटुंती, कीडते परिवाए। बगेयं विचितेड़, सहलमेवाण जीवियं ॥३॥ जेणं पेचियस्स, संपहली चिप्लिया। सम पियवमंगे, निबुई परमं जणे ॥४॥ अहो तित्थंकरेगाऽम्ह, किम चासुदस्सिण । पुरिसत्थीरमंताण, सपहा विणियारियं ॥५॥ता पिदुक्लो सो अग्नेसिं, गहबुक्संग यागई। अम्गी बहणसहाओपि, दिहीविडोण मिड्डहे ॥धाजहबा न हि न हि भगवंत, आणाविर्तन अन्नहा। जेण मे दण कीडते, पक्षी पायुभियं मणं आ जाया पुरिसाहिलासा में, ११५३ महानिशीथच्छेदस्व rics मुनि दीपरत्सागर दीप अनुक्रम [११४२] THATANTROVER ~42~

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66