Book Title: Aagam 39 MAHA NISHITH Moolam ev
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(३९)
“महानिशीथ” - छेदसूत्र-६ (मूल) अध्ययन [८/चूलिका-२], -------- उद्देशक -], ------- मूलं [१] +गाथा:||१२|| ------ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूल
*.
गाथा
||१२||
Le जणदेवपिस्साभित्तसमियादओ मज्म अंगया ! अम्भुवाणारिहा ससुरासुरम्मावि णं जगस्त एसा तुम्ह जणणित्ति, भो भो पुरंदरपभितीउ संदिया! विद्यारह सोमायभारियाओ(ए)
जगत्तयागंदाओ कसिणकिविसणिणसीलाओ वायाओ पसनोऽज तुम्ह गुरु जाराहणेकसीलाणं परमपचलं जजणजायणमयणाणा उकम्माभिसंगणं तुरियं चिणिमिणेह पर्य दियाणि परिचयह कोहाइए पाचे चियाहणं अमेझाइजंबालपंकपडिपुषणामुनीकलेबरपत्रि(वे)समोषणतं, इवेचं अणेगाहिरमाजणणेहि महालिएहिं वागरंतं चोहसविजाठागपारगं भो गोयमा ! गोविंदमाहर्ष सोऊण अर्थतं जम्मजरामरणभीरुणो बहले सप्परित सवृत्तम धम्म विमरिसिउ समारदे, तस्य केइ क्यन्ति जहा एस धम्मो पक्रो, अजे मणति जहा एस धम्मो पवरो, जाव णं सजेहिं पमाणीकया गोयमा ! सा जातीसरा माहिणिति, नाहे तीय संपवसायमहिसोलक्खियमसंदिवं संताइदसविहं समणधम्म दिहतहेऊहिं च परमपमय विणीय तेसि तु. तओ य नेते माहणि सबन्नमिति काऊ मुखयकरकमलंजलिगो सम्म पणमिऊण मोचमा तीए मानीए सदि अदीणमणसे बहये नरनारीगणे चेचार्ग मुहियजणमित्त परिचमागिहपिहनसोक्समप्पकालियं निक्सले सासयसोक्खसहाहिलासिणो सुनिच्छियमाणसे समजतेण सबलगुणोहचारिणो चोदसपुत्रधरस्स परिमसीरस गं गुणघस्थपिरस सयासेलि. एवं चने गोयमा! अञ्चनपोरवीरतवसंजमाणुहाणसज्झायमाणाईसुणं असेसकम्मक्लयं काऊण तीए माहणीए समं विद्यस्यमले सिद्धे मोनिंदमाहणादओ मारणारिगणे सोऽत्री महायसेनिमि।१। भव ! कि.पुण काऊ एरिसा सुबहलोही जाया सा मुगहिवनामधिजा माहणी जाए एयाचइयाणं भवसनाणं अर्गतसंसारपोरदुरवस. ननार्ण सहम्मदेतणाइएहिं तु सासयमुहपयाणपुषगमन्सुद्धरणं कनि?, गोयमा! जं पूर्व साभावभावतरंतरहिं गं गीसले आजम्मालोचणं दाऊणं सुदभाषाए जहोवदई पायचिहतं कर्य, पायग्छिनसमसीए य समाहिए य कालं काऊणं सोहम्मे कप्पे मुरिदमामहिसी जाया तमणुभावेणं, से भयवं! किसे गं माहीजीचे नम्भवतरमि समनी निगंथी अहेसिजे गं मीसाहमालोइनाणं जहोचाई पायच्छितं कयंति, गोयमा जेन से माहणीजीचे सेणं तजम्मेबहुलद्धिसिद्धिजुए महिढीपत्ते सयलगुणाहारभूए उत्तमसीन्दाहिटियतणू महातपस्सी जुगप्पहाण समणे अणगारे गच्छाहिबई अहेति, णो णं समणी, से भयव! ना कयरेणं कम्मविवागणं तेणं गच्छाहिवाणा होऊणं पुणो इत्थितं समनियन्ति, गोयमा ! माथापचएणं, से भय : कयरे से मायापबए जेमं पथणी(जयसंसारेवि सवलपाचोपएणापि बहुजणनिदिए सुरहिबहुदायसंहचुणामसंकरियसमभावपमाणपागनिष्फवं मोयगमाडगे इन सास भपसे सबलसकेसाणमालए सबालमहासणस परमपपिनुनमस्सगं अहिंसालवणसमणधम्मस्स विग्ये समामालानिश्पदारभूये सवलजयसअकिलीकरकालिकलहये. सापावनिहाणे निम्मलस कुलसा दरिसअकजकजलकहमसीसंपणे तेणं गच्छाहिबरमा इत्पीभावे गिनिएति !, गोयमा ! णो नेणं गच्छाहियदत्तठिएर्ण अणुमति माया I कया, सेणं नया पुहाय चकहरे भवितागं परलोगभीरए णिनिषकामभोगे निणमिव परिचाणं सं वारिस चोइस स्यण नप निहीती चोमट्टीसहस्स नरजुईण पत्तीस साहसी ओमणादिवरनारिंद अन्नई गामकोटीओ जाव णं उपखंडमरहबासस्स में देवेंदोनम महारावलपिंछ तीर्य बहपुन्नचोइए णीसंगे पत्राए अ, थोक्कालेणं सयलगुणोहधारी महातबस्सी मुबहरे | जाए, जोग्गे गाऊण सुगुरुहिं गच्छाहिकई समणुष्णाए, तहिं च गोयमा ! तेणं सुदिमुग्गइरहेग जहोवाई समणधम्म समणुद्वेमाणेणं उगाभिग्गहविहारिताए घोरपरीसहोवसम्गाहियासणेणं रागहोसकसायविषजणेणं आगमाणुसारेणं तु विहीए गणपरिचालणेर्ण आजम्मं समणीकपपरिभोगवजणे उकायसमारंभविवजणेणं इंसिपि विशोरालियमेहुणपरिणाम विष्पमुकेणं इहपरलोगासंसाइणियाणमायाइसधाषिप्यमुकेणं णीसलामोयणनिंदणगरहगेणं जहोपापायच्छित्तकरणेणं समस्यापडिबदनेणं सवपमायालंगणविपमुकेगं अणिदइट। अवसेसीकए अगभवसंचिए कम्मरासी, अण्णाभवे नेणं माया कया वप्पचाएन गोयमा ! एस बिचागो, से भय : कयरा उण अनभने नेणं महागुभागणं माया कया जीए से एरिसो | दारुणो विवागो ?, गोयमा ! तस्स गं महागुभागस्स गच्या हिवाणो जीवो अणूणादिए उसइमे भवम्गहने सामननरिंदस्स ग इत्यनाए घृया अहेसि, अनया परिणीयाणतर मओ भत्ता, नजो नरबहणा मणिया-जहा महा! एते तुभ पंचसाए सगामाण, देसु जहिच्छाए अंधार्ग विगलाणं जयंगमाण जणाहाणं बहुपाहिबेयणापरिगयसरीराणं सबसायपरिभूयाणं दारिददुक्सदोहम्गक कियागं जम्मदारिणं समणाणं माहगाणं रिहालियागं च संबंधिबंधनाणं जं जस्स बई मन वा पार्ण वा अच्छायण वा जावन धमधमक्चहिरणं वा कुणसु यसपलसोक्षदायगं संपुण्ण जीवदयंति, जे भयंतरेसुपिण होसि सबलजणमुहाप्पियगारिया सापरिभूया गंधमालतंबोलसमालहगाइजाहिभियभोगोवभोगवत्रिया हयासा दुजम्मजाया गिदढाणामिया रेटा, नाहे गोषमा ! सा नहात्ति पटिचटिकण पणातलीयर्णसुजलगिद्धोयकवोलदेसा उसस्सुमसुमणुघग्घरसरा मणिउमाउन्ना जहाणं ग बाणिमोऽहं
पभूधमालपित्तागं, णिगच्छावह लईकडे रएह महई चियं णिदहेमि अत्ताणगं, न किंचि मए जीवमाणीए पापाए, माझं कहिषि कम्मपरिगइरसेणे महापावित्वीचकलसहायF१९६९ महानिशीपच्छेदसूत्र -
मुनि दीपजसानार
दीप
अनुक्रम [१४९७]
रुका
~58~
Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66