Book Title: Aagam 39 MAHA NISHITH Moolam ev
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(३९)
“महानिशीथ” - छेदसूत्र-६ (मूल) अध्ययन [८/चूलिका-२], -------- उद्देशक -, ------- मूलं [७] +गाथा:||२९|| ------ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं
सरकारका
गाथा
मरिक सोहम्मे कणे ईदसामाणिए महिडडी देवे समुप्पन्ने, तोपि चविऊर्ण इह वासुदेवो होऊण सत्तमपुदवीए समुप्पन्ने, तो उबहे समाणे महाकाए हत्थी होकण मेहणासत्तमाणसे मरिऊर्ण अगंतवणस्सतीए गयति, एसणं गोयमा! से सुसटे जेणे 'आलोपनिवियगरहिए णं कयपायच्छितेचि भपित्ताणं । जय अयाणमाणे भमिही सहरं तु संसारे ॥२९॥ से भय ! कयरा उण तेणं जयणा व विन्नाया जओ गं तं तारिसं दुसरं कायकेस काऊगंपितहाविणं भमिहिइ सहरंतु संसारे?, गोयमा! जयणा णाम अहारसण्ट सीलंगसहस्साणं संपुन्नाणं असंडियविरहिया जावजीचमहन्निसाणुसमयं धारणं कसिगसंजमकिरिब अणुमति, न च लेण न चिन्नायंति, नेणं तु से जहन्ने ममिहिड मुहरं तु संसारे, से भयवं! के अढणं तेच तेणं च विन्नायति'. गोयमा तेणं जावइए कायकेसे कर ताइयस अहभागेगेवजह से बाहिरवाणगं वियजेस्तोता सिद्धीएमगुपयेतो, परंतु तेण बाहिसाणगे परिभुने, बाहिरवानगपरिमोइस ण गोयमा! बहूएनिकायकेसे गिरत्यगे हवेजा, जओ गं गोयमा ! आऊ तेऊ मेहुणे एए नजोऽपि महापावट्ठाणे अचोहिदायगे एगतेणं विवजियो एगतेणं ग समायरियो सुसंजएहिति, एतेन अटेणं,तं च ते ण विष्णायन्ति, से भया ! केणं अहेर्ण आऊतेऊमेहुत्ति अयोहिदायगे समक्खाए?. गोयमा! सबमवि उकायममारने महापाबहाणे, कितु आउनेटकायसमारंभे गं अगंतसत्तोवधाए, मेहुणासेरणेणं तु संखेनासंसेजसत्तोषपाए पणरागदोममोहाणुगए एगंतअप्पसत्यवसायनमेव, जन्हा एवं तम्हा उगोचमा! एतेसि समारंभासेषणपरिभोगादिसु बहमाणे पाणी पडममहायमेवण धारेजा, तपमा अवसेसमहायजमाणुहागरस अभावमेव, जम्हा एवं तम्हा सबहा चिराहिए सामग्ण, जो एवं ओगं पविनियसम्मम्मपणासित्तेणेव गोयमा ! – किंपि कम्न निविजा जेगं तु नस्यतिरियकुमाणुसेगु अर्णनसुतो पुगो २ धम्मोनि अस्वराई सिमिणेऽविग अलममाणे परिभमेजा, एएणं अडेणं आऊतेऊमेहुणे अबोहिदायगे गोयमा ! समक्खायत्ति, से भयवं! किं उदाहमयसमदुवालसदमासमासजावगंडमासखवणाईणं अचंतघोरवीराकहसुकरे संजमजयणावियले सुमहंतेऽपि उकायकेसे कए गिरत्यगे हवेना?, गोयमा ! णं गिरत्थगे हवेजा,से भय के अद्वे', गोयमा ! जओगं सम्म हिसमोणादोऽपि संजमजयनापियले असामनिजराए सोहम्मकापाविसु वयंति, तमोऽपि मोगलएणं चुए समाणे तिरियादिसु संसारमणुसरेना, नहा य दुग्गंधामिज्झविस्तीणवारपित्तामसिभपडिहत्ये बसाजयुमपूपबुदिडणियिलिपिले गहिरचिखते दुईसणिनीमातिमिसंधयारए गंतुधियनिजगम्भपोसजन्मजरामरणाईअगसारीरमणोसमुत्यसघोरदारुगदुक्खागमेव भायणं भवति, ण उण संजमजवणाए निणा जम्मजरामरणाइएहिं पोरपयंदमहाददासमक्खाणं मिहनगमेगतियमचंतियं भवेजा, एनेणं संजमजयगापियले सुमहतऽवी कायकेसे पकए गोयमा! निस्त्यो भवेजा, से भवयं किंसंजमजवणं समु(मपेहमागे समणुषालेमाणे समणुडेमाणे अहरेणं जम्मजरामरणादीन चिमुचेना, मोयमा! अत्येगे जे ग अहरेणं चिमुचेजा अाधेगे जेणं अाइरेग चिमुचेना.से भव ! केणं अडेणं एवं पुच्चा जहा पे जत्थेगे जे ण णो अरेणं विमुचेजा अत्यमे जे गं अहरेणं विमुजेला?, गोयमा! अस्थंगे जेण किंचि उइंसिममा अत्याणगं अणवलापमाणे सरागसता संजमजयण समगुडे जे एवंचि सेणं चिरेणं जम्मजरामरणाइजणेगसंसारिवदुक्लार्ण चिमुचेजा, अत्यगे जेणं णिम्मूलुदियसासाहे निरारंभपरिगाहे निम्ममे निरहंकारे नवमयरागदोसमोहमियत्तकसायमलकसके सामानभातरेहिं गं सुविसुवासए अदीणमाणसे एगने] निजरापही परमसदासवेगवेगगए चिमुकासेसमयमारवविचित्तागपमायालंधणे जायण निजियघोरपरीसहोवसग्गे बवगयरोन्झाणे असेसम्मक्सयहाए जनसंजमजयगंसमणुपेहिना अनुपालनासमणुपालेनाजाय गं समणद्वेजा जेणं एवंचिहे से आहरेणं जम्मजरामरणाइअगसंसारियायुदुषिमोक्सदुक्खजालसणं पिमुबेजा, एतेग अद्वेणं एवं पुष्पा -जहा गं गोयमा अत्यने नाणी आरेण विमुचेना अत्यगे जे वर्ग अरेणेव विमुचेना, से भय ! जम्मजरामरणाइजणेगसंसारिखदुनखजासनिमुके समाणे जंतु कहि परियोजा गोषमा जत्यनजरानमन बाहिओणोजयसमसाणसंतानुगकलिकाहदारिददाइपरिकसंग इपिओगो.किंबहणा?.एगतेणं अश्वपक्सासयनिस्वारसोपर
मोद परिवसेजति बेमि। आमहानिसीहस्स चित्रया लिया.दासमत महानिसीहसुवरसंधाॐनमो चउपसाए तिथंकरा ॐनमो नित्यम्स नमो सुपदेवयाए भगवतीएॐनमो सुयकेचली नमोसासाहणं नमो सासिवाणं नमो भगवओ अरहो सिजाउ मे भगवई महद महानिना बहरए मजअबारए जयवाइरए मएगाइरए वदनम्नअगा। इरएवामगाइरए जपए पहजपए जयअननए अपर अजइए सपअअजन, उपचारो चउत्थमनेणं साहिजा एसा विज्ञा. सागर णात्यजगनजारगमा होड, उपदछ । अअपनअन गणस या अणउनणाए एसासन वारा परिजवेश.णिस्वारगपारगो होड.जिणकापसम(संप)तीए विजाए अभिमंतिऊग(विग्धषिणायगा आराहनि, सूरे संगामे पपिसती अपराजिमी होत. जिणकापसमतीए विजा अनिमंतिकमणी महाका बत्तारि सहस्साई पंचसयाओनय पत्तारित एवं च सिलीगापिय महानिसीहमि पायए ॥३॥
मुनि दीपरतसागर अत्र अष्टम अध्ययन/(चूलिका-२) समाप्त Bामितीय मज्जा
||२९||
दीप अनुक्रम [१५२६]
RDNAGAR
मुनिश्री दीपरत्नसागरेण पुन: संपादित: (आगमसूत्र ३९)
“महानिशीथ” परिसमाप्त:
~64M
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/cec6df82bd975b0ae2555a8c9ebdc1619eb7a2a0a8ecfc05f53d5889aca24553.jpg)
Page Navigation
1 ... 63 64 65 66