Book Title: Aagam 39 MAHA NISHITH Moolam ev
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 63
________________ आगम (३९) प्रत सूत्रांक [५] गाथा ||२२|| दीप अनुक्रम [ture] "महानिशीथ” छेदसूत्र -६ (मूलं) उद्देशक [-1. - अध्ययन [८/चूलिका-२], मुनि दीपरत्नसागरेण संकलित.... ...आगमसूत्र ........... मूलं [५] + गाथाः ||२२|| "महानिशीथ" मूलं ~62 ~ [३९], छेदसूत्र [६] सामने निवाला से गं नियमेणं एकाइ जाय णं अट्टमयंतरेस सिझे जे उण सहमे बापरे वा केई मायासाले वा आउकायपरिभोगे वा तेडकायपरिभोगे वा मेणकले वा अपरे या केई आणाभंगे काऊ सामण्णमइयरेजा से गं जं लक्खेण भवम्गणेणं सिज्झे तं महद लाभे, जो में सामनमयरिता बोहिपि लभेला दुक्खेणं, एसा सा गोयमा तेर्ण माहणी जीवेणं माया कया जीए व एरहमेसाएविएरिसे पावे दारुणे विवागिन्ति 1५1 से भयवं किं तीए महीयारीए तेहि से तंदुल पर्याच्छिए कि वा साथि य महयरी तत्येव तेसि(हिं)समं असेसकम्मक्लयं काऊ परिनिबुडा जत्ति, गोयमा तीए महियारीए तरस णं तंदुतमागस्साए तीए माहणीए धूयत्ति काऊ गच्छमाणी अवंतराव हरिया सासुजसिरी, जहा गं मज्झं गोरस परिभोत्तूर्ण कहिं गच्छसि संपयन्ति?, आह वचामो गोडलं, जणंच ज तुम मज्झं विणीया हवेला वाहेऽहं तु अहिच्छाए कालिये बहु अणुदियहं पायसं पच्छामि जाव णं एवं भणिया ताव णं गया सा सुनसरी तीए महयरीए सर्दि तेहिपि परलोमाहाणेवसाय खितमासेहिं न संभरियाता गोविं दमाहाई एवं तु जहा भणियं मयहरीए तहा चैव तस्स पयगुलपायसं पच्छे अहलया कालकमेण गोयमा यो दुबालससंपच्छारिए महारो दारुणे दुखे जाए य णं रिद्धिस्थिमियसमिद्धे सोऽवि जगवाए अहमया पुण वीसं अणग्येयाणं पचरससिसूरकंसाईणं मणिरयणाणं पेत्तृण सदेसममणनिमित्तेनं दीद्वाणपरिखिन्न अंगयी पपद्विवशे णं तत्येव गोउले भविश्यानियोगेन आगए अनुबरियनामधे पानमती सुजसिये, दिहा य तेणं सा कमगा जाव गं परितुलियसयलतियणणणारी तं सुजसिरिं पासिय चलाए इंदियाणं रम्याए किंवा फोनमार्ण अनंतदुक्खदायमाणं सियाणं निणिलियासहियणस्स गोयरगएवं मयरकेणो, मणिया में गोयमा सा सुजसिरी ते महापापकम्मे सुजसियेर्ण जहां णं हे हे लगे जड़ से इमे तुम सन्तिए जमीन समपन्नंति सा तु अयं तं परिणमि, अन्नंच करेमि सच मे मदरिति तुज्झमपि पडावेम पलसयमणगं सुवन्नस्स. तो गच्छ अइरेणेव साहस मायावित्ताणं तत्र गोयमा जान पडतुडा सा मुज्जसिरी तीए महयरीए एयवइपरं पकड लावणं तस्वणमागतूण भणिओ सो महवरीए-जहा भो भो पर्यसेहि गं जंते मज्झ घ्याए सुपए किए, ताहे गोयमा पर्यसिए तेण पवरमणी, तओ मणियं महयरीए जहा तं सुवास दाएहि, किमेएहिं डिमरमणगेहि चिट्टगेहिं ?, ताहे भणियं सुजसियेणं-जहां एहि बलामो नगरे दंसेमि में जहं तुज्यामिमार्ण पंचगाणं महत्य, जो पभाए गं नगरं पर्वसिय समिसूरकेतपरमणीयते नरवइगो, गरवणावि सदाविऊण भणिए पारिक्ली जहा इमाणं परममणी करे तोहिं तु न सकिरे तेर्सि मुडं काढणं, तामणिया नरवणा जहा णं भो भो माणिकखंडिया मत्थि के इत्य जे में एएस मुखं करे तो गिन्ह में इस फोडीओ दक्षिणजावस्त, सुजसवेण भणियं महाराजी पसायं करेति णपरं इमो आसणपश्यसमिहिए जम्हाणं गोडलं तत्थ एवं जोयणं जान गोणी गोधरभूमी से अफरमरं तं विमुंचति तो नरवणा भणियं जड़ा एवं एवं गोयमा समदरिमकरभर गोउ काऊ तेथे अणुचरियनामधे जेण परिणीया सा निययया मुलसिरी सुजसवेनं जाया परोपरं तेसिपी जान नेहापुरागरंजिय माणसे गर्मिति का किषितामपर्ण मिहागए सानो परिनियले हाहाकंद करेमाणी पुडा सुजसवेणं सुजसरी जहा पिए एवं पुर्व मिसायर जुबलद किये या गया सि, तो तीए मणियं जहा गणु मज्जा सामिनी एरिसी महया मक्लन्नपानं पत्तमरणं करियं तव माणसा उत्तमंगेणं चलो पणमयंतीता मए अ एएस परिक्षणं सा संमरियन्ति, ताहे पुणोषि पुट्ठा सा पाया तेथे जहा णं पिए का उ तुझं सामिणी जहेसि ? तो गोमा ती समजुगारविपुलंगगिराए साहियं सर्वपि नियतं तस्सेति, ताहे विन्यार्य तेण महापावकम्मेण जहा गं निच्छर्य एसा सा ममंगया सुलसिरी म अण्णाय महिलाए एरिसा पतीदाण सोहासमुदयसरी भवेजति चिति भणिउमाडतो- संजा 'एरिसकम्मरयाचं जं न पड़े पति जे गुण इमे) चिंते सोचि जहिल्यीउ चिजो मे कत्य सुझर्स ? ॥ २२ ॥ ति भणि चिंति पयतो सो महाचाचपारी जहा गं किं चिंदामि अयं सहत्यहिं लिंग किंवा गगरिया पक्त्विविद चुप नमो जगतपापायसमुद बु? किंवा तूर्ण लोहाराला लोटमिव पणाहि पुणावेभिरमसा? किंवा फालावेऊन मोमज्झीए निक्करपतेहि असाणगं पुणो संभरामि तो कपितय सोलोससजियावारस्स ? किंवा गं सहत्येनं छिंदानि उत्तमं ? किं माणं पविसामि मयरह? किंवा उमयले महोमुह विधायिमत्ता हा पामि जल, किंबहुना, रिहेमि कहिं अत्ताणगंति चितिऊन जाय गं मसाणभूमीए गोयमा चिरया महती थिई, ताहे लइ निजाम साहियं च सलीमस्स-जहा में मए एरिस एरिसं कम्म समायरिति भणिउ आरूदो चियाए, जब मविया नियोगेण तारिसद चुन्नजोगाणुस ते सडेवि दानिका ११७३ महानिशीथच्छेद अ भुति दीपरत्नसागर

Loading...

Page Navigation
1 ... 61 62 63 64 65 66