Book Title: Aagam 39 MAHA NISHITH Moolam ev
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(३९)
“महानिशीथ” - छेदसूत्र-६ (मूल) अध्ययन [८/चूलिका-२], -------- उद्देशक [-], ------- मूलं [२] +गाथा:||२१|| ------ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं
महेलि तमालाराष्ट्र रायकलवालियापारिवसनालासोहि गीलतालोइय ओ में जा समणीजमतो परिक्षामाणं तुम्हं तवृत्तमाथिकोहामारिया तेणं महामुभिमा जहाडासपजहोराडकमा
था
||२१||
जलीउनि निदिए ससरीसरे देशसंपे गोयमा! कुमारस्स चलणारपिंदे, पणचियाओ देवसुंदरीओ, पुणो पुणो भिसं पुणिय गर्मसिय चिरं पशवासिऊणं सस्थाणेस गए देवनिवडे नि NRI से भय : कई पुण एरिसे सुलभवोही जाए महायसे सुगदियणामधेने से गं कुमारमहरिसी ?, गोयमा ! सेणं समणभावहिए अनजम्ममि बायादंडे पडले आहेसि संनिमित्त
जापजीव मगाए गुरुवएसेणं साधारिए, अचंच-तिन्नि महापाबहाणे संजयान तंजहा-आऊ तेक मेहणे, एते व सोपाएहिं परिवजिए. तेणं तु से एरिसे मुलभवोही जाए.अ. हाम्नया ण गोयमा! बसीसगणपरिगए सेणं कुमारमहरिसी परिवाए सम्मेयसेलसिहरे बेहचापनिमित्तेणं, कालकमेणं तीए चेष पचणीए(गए)जस्य णं से रायकलवालियापरिदेवास. कुसीले, जाणावियं व रायउले, आगजओ य पंदणपत्तियाए सो इत्थीनरिंदो उमाणपरमि, कुमारमहरिसिगो पणामपुर्वच उपचिट्ठो सपरिकरी जहोइए भूमिभागे, मुणिणावि पचंघेणं कया देसणातच सोऊण धम्मकहापसाणे उपहिजो सपरिवग्मो मीसंगचाए, पचाओ गोयमा! सो इत्थीनरिंदो, एवं च अपंतपोरवीरुगककरतवसंजमामुदाणकिरियाभिरयाण ससिपि अपटिकम्मसरीराणं अपतिपदविहारत्ताए अचंतणिपिहाणं संसारिए चकहस्परिवाइइदिवसमुदयसरीरसोक्पेस गोयमा! पबह कोई कालो जार में पत्ते सम्मेयसेलसि. हरम्भासं, तो भणिया गोषमा ! तेण महरिसिंणा रायकुलमालियाणरिदसमणी जहा णं दुकरकारिंगे ! सिग्ध अगुदयमाणसा सबभाषभायंतरेहि सुविसुर पयाहि ण णीसातमालोयणं, आदवेयवा य संपर्य सोहि अन्देहि देहचावकरगेश्वरलक्सेहिणीसवालोइयनिंदियगरहिवजहुचसुदासयजहोवाइकयपच्छिन्नवियसतेहिं च कुससदिहा संव्हणत्ति,
नओ गं जहुत्तविहीए सबमालोइयं नीए रायकुलबालियाणदिसमणीए जाच गं संभारिया ते महामुणिणा जहा गं जह में नया रायस्थाणमुबबिहाए गए गारत्वमामि सरावाहिसालासाए संचिक्सिओ अहेसि समालोएहि एकरकारिए! जेणं तुम्हें सबुत्तमविसोही हबइ, वओगं वीए मणमा परिवपिऊण आपबलासयनिवडीनिकेवपावित्थीसभावत्ताएमा ।
नक्सक्सीसत्ति अमुगरस धूया समणीणमंतो परिवसमाणी भनिहामिनि चितिऊर्ण गोयमा ! भणिय तीए अभागधिनाए-जहा गं भगवं! प में तम एरिसेणं अद्वेणं सरागाए दिडीए निझाइओ जओ णं अयं तं अहिलोजा, किंतु जारिसे ण तुम्मे सबुत्तमरूवतारुण्याजोत्रणलावन्नतिसोग्गकलाकाचविष्णाणणाणाइसयाइगुणोहविच्छइडमंडिए होत्या | विसएवं निरहिलासे सुधिरे ता किमेव तहति किवा को तहत्तित्ति तुझ पमाणपरितोलणत्यं सरागाहिलासं चास पउत्ता, गोणं चामिलसिउकामाए, अहना इणमेख बेपाली इयं भवउ किमिस्थ दोसति, मज्जामवि गुणापहवं भवेजा, किं नित्यं गंतूण मायाकवडेग?, सुवष्णसय केज पपण्डे, ताहे य प अबंतगस्यसंवेगमावन्नेणं विदिहसंसारचलित्वीसभाषरस गति चितिऊर्ण भगिय मुगिधरणं-जहाणं चिदिशिरत्यु पावित्वीचलस्समावस्स जे गंतु पेच्छ २ एहमेत्ताणुकालसमएणं केरिसा नियही पउत्तत्ति, अहो साहित्यीण चालचालचलबचलमिट्टी(न)एगट्ठमाणसा खणमेगमनि जम्मजायार्ण अहो सयलाकजभंडाहलियाण अहो सयलायसकिनीदिकराणं अहो पाचकम्मामिणिविहायसायागं अहो अभीयाणं परलोगगमगंधयारपोरदारुणदुत्वकंदकडाइसामलिकुमीपागाइदुरहियासागं, एवं च बहुं मणसा पस्तिप्पिकण अणुयत्तगाविरहियधम्मिकरसियमुपसंतवयमेणं पसंतमहुसलरेहि र्ण धम्मदेसगापुरगेणं भणिया कुमारण रायकुलबालियानरिंदसमणी गोयमा ! तेणं मुणिवरेणं जहाणं डुकरकारिए ! मा एरिसेणं मायापर्वघेणं अर्थतपोरवीगकहकर नवसंजमसमायमाणाईहि समभिए निरणुबंथि पुग्णपन्भारे गिफले कुगन, किचि एरिसेम माघार्टमेणं अतसंसारदायगेगं पोयणे, नीसंकमालोइत्ताणं णीसतमत्ता कर, अहबा अंधयारणहिमाणहमिय धनि(मि)यसुवण्यामिव एकाए पुया(फुका)एजहा तहा णिरत्यय होही तुजार्य बालुपावणभिक्खाभूमीसेनाबावीसपरीसहोवसम्माहियासणाइए फायकिलेसेसि, तो भणियं तीए भग्गलक्षणाए. जहा भग! कितुम्हेहि सदिउम्मेण उडनिवड मिसेसेणं आलोषणं दाउमाणेहि, पीसक पत्तिया, णो णं मए तुम तकाल अभिलसिउका. माए सरागाहिलासाए पासूए निझाउत्ति, किंतु तुजा परिमाणतोलणवं निज्वाइजोति भणमाणी व निहणं गया, कम्मपरिणाइक्सेणं समजिनाबानिकाइयं उकोसहि स्थी. बेथ कर्म गोयमा ! सा राबकुलबालियान रिदसमणिति, तओ व ससीसगणे गोयमा से मं महच्छेरगभूए जा सयंबुद्धकुमारमहरिसीए विहीए सैलिहिऊग अताण मास पाओवगमण सम्मेयसेलसिहरंमि अंतगओं केवलित्साए सीसगणसमणिए परिनिडेति।३।सा उण रायकुलवालियाणदिसमणी गोयमा ! तेण मायासातभावदोसे उतरमा विकमारी वाहः पत्ताए नउलीकण किंकरीदेवेस, तो चुया समानी पुणो २ उपवनंती बावजनी आहिंडिया माणुसतिरिच्छेयं सयलदोहम्मदुस्सदारिपरिगया सबलीयपरिभ्या सकम्मलमभषमाणी गोयमा जाप कहकहषि कम्माणं खजोषसमेणं बहुमवंतरेसुतं आयरियपयं पाविऊण निरइयारसामनपरिवालणेणं सतत्यामेसं च सापमायामणविष्पमुकेणे त उज. मिऊण निदइटावसेसीकयमचकुरे नहानि गोयमा ! जा सा सरागा चावू णालोदया नया नकम्मदोसेनं माहणियीत्ताए, परिनिटे से रायकुलमालियाणरिदसमणीजीये।४ासे
मयम् ! जे केई सामण्णमम्मुडेजा से एकाइ जावणं सत्तट्ठभयंतरेम नियमेण सिज्झिजाता किमेयं अगाहियं लम्समवंतस्परियाणति', गोषमा! जे गं कई निस्वारे (२९३) A२१७२ महानिशीपच्छवमर्च, Maidunic
मुनि दीपरासागर
दीप अनुक्रम [१५०९]
~61~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a30c67c1ca5a837150778296188388cd5ee956f9429b67d5941999dc05a68c1a.jpg)
Page Navigation
1 ... 60 61 62 63 64 65 66