Book Title: Aagam 39 MAHA NISHITH Moolam ev
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(३९)
“महानिशीथ” - छेदसूत्र-६ (मूल) अध्ययन [३], ------------- उद्देशक [-], ---------- मूलं [११] +गाथा:||१५|| ------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [३९], छेदसूत्र - [६] "महानिशीथ" मूलं
प्रत
[११]
गाथा ||१५||
ठमाणगापारविचितामिगहनियाहर्ण, जो य सुरमयतिरियाईरियपोरपरीसहोवसम्माहियासणं संमकरणेणं, तओ य अहोरायाइपडिमासं महापयर्स तओ निपाडिकम्मसरीस्या निप्पडिकम्मसरीरलाए व सुकमाणे निषकंपत्त, तो ब अण्णाइभवपरंपरसंविषअसेसफम्महरासिवर्ष अणतनाणदसणधारितं च चउगइभवचारगाओ निष्केट सबबुकस्वविमोक्स मोक्खगमणं च, तत्व अदिजम्मजरामरणाणिसंपनओगिट्टविओयसतापुष्पेगावसहमक्खाणमहचाहिनेयमारोगसोगदारिहदुक्खमययेमणस्सन,सओएगीवियं अतियं सिक्मयसमक्खयपूर्व परमसासयं निरंतर सघुतमसोवरवंति, वा सव्यमेवयं नाणाओ पपनेजा, नागोयमा एगनियतिषपरमसासतपुजनिरंतरसम्वृत्तमसोक्सखुणा पदमयरमेन नाचायरेणं सामाइयमाइयटोगबिंदुसारपसावसाणं दुबालसंग सुबना कालंबित्यदिजनविहिणाबहाणेणे हिंसादियं च लिविहंनिविहेण पटिनेण य सरर्वजणमनापियक्रसरागुणर्ग पयोदघोलपदयाणपुचि पुग्वाणुपुयिवाणाणुपुच्चीए सुपिसदं अचोरिकापण एगनेण सुविनेयं, तेच गोयमा अणिहगणोरपारसुविग्निचरमायहिंपिय य सुदुरपनाह संयन्टसोक्सपरमहउभूयं च, नस्सप सपनसोक्स
भूयाओ न इहदेवयानमोकारविरहिए कई पार गण्डेजा. इडईययाणं च नमोकार पंचमंगलमेय गोयमा!, णो गमनति, ना णियमओ पंचमंगलसेन पटमं ताव विणीवहाणं कायध्वनिाश से भय ! कयराए विहीए पंचमगलस्स गं विणोपहाणं काय?. गोषमा! इमाए विहीए पंचमंगलस विणओबहाणं काय जहा- सुपसत्ये पेव सोहणे लिहिकरणमुहमस्खनजोगलमाससीचले विपमुक्जामाइमपासंकेण संजायसदासंवेगमलिय्यत्तरमहंतुलसतगृहजरमसायागयभत्तीपरमाणपुय्यं णिणियाणं दुबालसभनाहिएणं चेहयालए जंतुपिरहि ओगासे भत्तिभरनिम्मरूदधुखियससीसरीमावलीयफाडण(य)यणसययनपसनसोमचिरदिट्ठीणपणपसंवेगसमुच्छलतसंजायपहरयणनिरंतरत्रचितपरमसहपरिणामविसेमावासियजीवनीरियाणुसमयविवडेलपमोयमुबमुनिम्मलाभिरपरंतकरणेणं खितिणिहियजाणिसिउत्तमंगकरकमलमजलसोहंजलिपडेण सिरियसभाइपवरवस्थम्मतिथयरपदिमाधिविनिवेसियणयणमाणसेगम्मतगयनापसाएर्ण समयादवपरितादिगुणसंपञोपवेयगुस्साहस्थाणुडापकरणेकपडलक्सनचाहियगुरुतयणविणिग्गय विणयादिपरमाणपरिओमाणुकपोकलावं अणेगसोमसतावेगमहापाहिवियणाचोरक्रसदारिदकिलेसरोगजम्मजरामरणगनवासाइनसायमापमाहनीमनवोदहितरडगभूयं इणमो सबलगममज्मवत्तगस्स मिचहत्तदोसोवहयविसिहादीपरिकप्षियकुमगियापहमाणसेसउदिईनजत्नीविदसणिक पचासपोरस पंचमंगलमहामुयसंधस्स पंचनायगरापरिक्सित्तस्स पवरपरयणदेवबाहिडियस्स विपदपरिस्टिमेगालागसपरस्परिमाणं अर्णतगमपलवस्थपसाहम सामहामंतपयरपिजाणं परमपीयभूयं नमो अरहनाणति पदमनाय अहिजेया, नदियहे पापंक्तिदेणं पारेया, तहेव बीयरिणे अगाइसयगुणसंपओक्वेयं अगंतरमणियत्यपसाहर्ग अतस्तेणेव कमेणं उपयपरिचितगालावगपंचपसरपरिमार्ण नमो सिदार्गनिवीयजावणं अहि. जेयां, नदियहे य आयंबिलेण पारेया, एवं अगतामगिएगेच कमेणं अर्गतकनत्यपसाहन लिपपरिमिान्नेगानामा सत्तक्लरपरिमाणं नमो आयरियाणति जयमजायणं आयचिरेण अहिनियत्रं, नहा अर्गतरुनाथपसाहम तिपयपरिचिन्नेगालाच सत्तरखरपरिमार्ग नमो उमझायाति पाउत्थमज्झवर्ण अहिलेय दियहे व आयंबिलेण पारेय, एवं णमो लोए सरसाहणंति पंचममापर्ण पंचमदिगे आयचिरेण, नहेब नयवाणुगामियं एकारसपयपरिचिन्नतितयालापयनित्तीसक्खरपरिमाणं 'एसो पंचनमोकारो, सापाषपणासगो । मंगलार्णन सोसि, पर्म हद मंगसमितिचूतंति हसत्तमइमविगे नेणेच कमविभागण आयचिडेहि अहिजेया, एनमेय पंचमंगलमहासुवासंध सरचन्नपषसहिय पयस्वरपितुसत्ताविशुद्ध गुग्गुणोपयगुरुवाई कसिणमाहिजित्ताणं नहा काय जहा पुत्राणुपुबीए पच्छापुत्रीए जणागुपुत्रीए जीहगे नरेजा, नओ नेणेवातरमणियतिहिकरणमहननक्सत्तजो. गलगलसीचरजंतुविरहिमोगासावालगाइकमेणं अहममनेणं समजाणापिऊण गोयमा ! महया पर्वण सुपरिपूर्त मिळणं असंदिदं सुनत्यं अगहा सोऊगावधारेया. एवाए विहीए पंचमंगलसणं गोयमा ! पिणओपहाणी कायत्री १२॥ से भय ! किमेयस अतिचिंतामणिकप्पभूयस्ता पचमंगलमहासयक्संचरस सुत्तत्व पन्नन?, गोयमा ! एमाइयं एयरस अचितचितामणिकप्पभूयस्स णं पंचमंगलमहास्यासंघस गं मुलाय पण्यान, जहाजे एसपंचमंगलमहासुपरसंचे सेगं सबलाममंतरोचक्लीनिललेटकमहमयरंदव्य सध्यलोए पंचस्थिकापमिव जहत्यकिरियाणुराया(गए)सम्भूयगुणकित्तणे जहिष्टियफलपसाहचेच परमचुदवाए.साय परमई फेसिकायच्या सध्यागुतयाण, सध्यजगुत्तमुनमे यजे केई भूए जे केई मषिरसंति से सने पेय, अरहनादत्री ने चेब, णो गमन्नेति,ते य पंचहा-अरहते सिद्ध आयरिए उबाए साहनी य, तख एएसि पेप गम्मत्वसम्भाची मोजदा-सनरामरामरस में सम्परसेव जगस्त अहमहापारिहराउप्पाइसओक्सनिसर्व अणणसरिसमचिंतमाहप केवलाहिडियं परस्नम अरवित्ति अहंता, असेसम्मक्लएणं निहाभयंकरताउन पुणे नतिजमंति उपचतिमा अहंतापा, गिम्महियनिहवनिहलियवितीयनिहविषअभिभूयसुदुजयासेसअट्ठपयारकम्मरिउनाओ वा अरिहंतति वा. एवमेते अणेगहा पम्नविनंति पकषिजति आपपिजति पविजलि सिनंति उपदसिजनि. हा सिदाणि परमाणंदमहलपमहाकाताणनिस्वमसोक्साणि पिणपसुकमाणाइअचितससिसामत्यओ सजीवपीरिएणं जोगनिरोहाणा महापयत्तेणिति सिद्धा, अप्पयारकम्मपतएण या सिदं सज्झमेलेसिति सिदा, सिय मायमेसिमिति वा सिंजा, सिबे निहिए पहीगे सबलपत्रओयणवायकचमेलेसिमिति सिद्धा, एवमेते इत्पीपुल्सनससलिंगाणलिंगगिहिलिंगपत्तेययुबमोहिय जाव कमावयसिहाइभएहि अणेगहा पन्नपिजतिनहा अहारससीलंगसहस्साहिदियत छत्तीसाइविहमायारं जहडियमगिलाए अहन्निसामुसमय आयरतित्ति पपत्ततिति आयरिया, परमप्पणो अहियमावरतित्ति आपश्चिा, समसत्तस्स सीसगणा वा हियमायाति प्रायरिया, पाणपरिचाएऽपि उ पुढवादीण समारंभ नायरंति णारभति नाणुजाणति वा आवरिया, सुट्टमवरदेऽपिन कस्सई मगसावि पापमावरतित्ति या आयरिया, एपमेने गामठवणादीहि अणेगहा पनचिजति, नहा सुसंडासपदारे मगोषकायजोगत्तउक्टले विहिणा सर्वजणमताबिंदुपयवरपिसुबदुवालसंगमुयनाणज्झयणझावगं परमपणो अ मोक्योजायं झायतित्ति उवज्झाए, थिरपरिचियमणंतगमपजवत्यहि वा दुवालसंग सुयनाणं चिति अगुसरंति एगमामा११२६ महानिशीथच्छेदसूप -३
मुनि दीपरतसागर
दीप अनुक्रम [४९२]
~15~
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66