Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 5
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्ति:) अध्ययन [१], --- --- मुलं [१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [06], अंग सूत्र - [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१] ॥अहम् ॥ ॥श्रीमत्सुधर्मस्वामिप्रणीतं नवाङ्गीवृत्तिकारकश्रीमदभयदेवमूरिवरविवृतं श्रीउपासकदशाङ्गसूत्रम् ॥ प्रथममध्ययनम् । श्रीवर्द्धमानमानम्य, व्याख्या काचिद्विधीयते । उपासकदशादीना, प्रायो ग्रन्थान्तरेक्षिता ॥१॥ - तत्रोपासकदशाः सप्तममई, इह चायमभिधानार्थः-उपासकानां-श्रमणोपासकानां सम्बन्धिनोऽनुष्ठानस्य प्रतिपादिका दशाः-- दशाध्ययनरूपा उपासकदशाः, बहुवचनान्तमेतद् ग्रन्धनाम | आसां च सम्बन्धाभिधेयप्रयोजनानि नामान्वर्थसामध्येनैव प्रतिपादि-10 तान्यवगन्तव्यानि, तथाहि-उपासकानुष्ठानमिहाभिधेयं, तदवगमच श्रोतृणामनन्तरप्रयोजनं, शास्त्रकृतां तु तत्पतिबोधनमेव तत. परम्परप्रयोजनं तूभयेषामप्यपवर्गप्राप्तिरिति । सम्बन्धस्तु द्विविधः शास्त्रेष्वभिधीयते-उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणय, तत्रीपायोपेयभावलक्षणः शास्त्रनामान्वर्थसामर्येनेवासामभिहितः, तथाहि-इदं शाखमुपाय एतत्साध्योपासकानुष्ठानावगमधीपेयमित्युपायोपेयभावलक्षणः सम्बन्धः, गुरुपर्वक्रमलक्षणं तु सम्बन्धं साक्षादर्शयितुमाह- . ॥॥ तेणं कालेणं तेणं समएणं चम्पा नाम नयरी होत्था, वण्णओ, पुणभद्दे चेइए, वण्णओ ॥ (सू०१) तेणं कालेणं तेणं समएणं अज्जमुहम्मे समोसरिए जाव जम्बू पज्जुवासमाणे एवं बयासी-जइ णं भन्ते ! दीप अनुक्रम JauntainturNCE अध्ययनस्य प्रस्तावना ~4

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 113