Book Title: Upadhimat Tarjana Yane Prarupana Vichar
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuri Jain Gyanmandir
Catalog link: https://jainqq.org/explore/022065/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ तीर्थाधिराज श्री शत्रुंजयगिरिवराय नमः श्री शासनकंटकोद्धारकसूरिजी ग्रंथमाला-ग्रंथांक नं. 116 उपाधिमतलर्जना -चाने-- प्ररूपणा-विचार सानुवाद ग्रंथ : संशोधक-अनुवादक : श्री विजयदेवसूर तपागच्छ सामाचारी संरक्षक-सिद्धहस्त लेखक-शासन प्रभावक-शासनकंटकोद्धारक पू. आचार्यदेव श्री हंससागरसूरीश्वरजी म. ना पट्टालंकार ज्योतिर्विद् पू. A. श्री नरेन्द्रसागरसूरिजी म. : प्रकाशक : श्री शासनकंटकोद्धारकसूरिजी जैन ज्ञानमंदिर व्य. शा. जीतेन्द्रकुमार लहेरचंद भावनगर-वाया तळाजा-मु. ठळीया-364145 Page #2 -------------------------------------------------------------------------- ________________ StaQmQqQQQQQQQQQQQQQQQQ9 * तीर्थाधिराज श्री शत्रुंजयगिरिवराय नमः 6 : श्री शासनकंटकोद्धारकसूरिजी ग्रंथमाला-ग्रंथांक नं. 116 उपाधिमताजना -चाने- प्रक्षणा-विचार साग्वाद ग्रंथ 29696969696969696262096226206221 : संशोधक-अनुवाद श्री विजयदेवसूर तपागच्छ सामाचारी संरक्षेकसित्त लेखक-शासन प्रभावक-शासनकंटकोद्धारक पू. आचार्यदेव श्री हंससागरसूरीश्वरजी म. ना पट्टालंकार ज्योतिर्विद् पू. A. श्री नरेन्द्रसागरसूरिजी म. ' I : प्रकाशक : श्री शासनकंटकोद्धारकसूरिजी जैन ज्ञानमंदिर व्य. शा. जीतेन्द्रकुमार लहेरचंद जी. भावनगर-वाया तळाजा-मु. ठळीया-364145 " Page #3 -------------------------------------------------------------------------- ________________ सहायकोनी शुभ नामावली रूआ. 2000=00 पू. A.zrI नरेन्द्रसागरसूरि म. ना उपदेशथी श्री जैन श्वे. मू. पू. तपागच्छ संघ-राणपुर * रू. 1500=00 पू. A.zrI नरदेवसागरसूरिजी म. ना उपदेशथी - श्री आदिनाथ जे. मू. पू. संघ-कतारगाम, सुरत रू. 1000=00 पू. गणि श्री पूर्णचंद्रसागरजी म. ना उपदेशथी श्री । आगमोद्धारक फाउन्डेशन-सुरत रूआ. 2000=00 पू. साध्वीजी श्री विद्याश्रीजी म. ना उपदेशथी श्री अंजनाश्रीजी आराधना भवननी आराधक बहेनो-पालीताणा रू. 150U=00 पू. सा. श्री णिरंजनाश्रीजी म. ना स्मरणार्थे तेओश्रीना ' . शिष्या पू. सा. श्री धर्मरसाश्रीजी म. ना उपदेशथी भक्तगण-अमदावाद ( विईर सं. 2533 'ऽकिंमत rUA30=00 मौन एकादशी वि. सं. 2063 कोपी : 500 L: प्राप्तिस्थान : श्री शासनकंटकोद्धारकसूरिजी जैन ज्ञानशाळा ठे. गिरिराज सोसायटी, मु. पालीताणा 364270 ': मुद्रक : कहान मुद्रणालय जैन विद्यार्थी गृह कम्पाउन्ड सोनगढ-364250 छे H (2848)244081 Page #4 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थ प्रस्तावना] [3 'प्ररूपणावियारे ग्रन्थ अंगेनो पूर्व छे छे ईतिहास अने मळतीय प्रस्तावना ! ले. "शासनकंटकोद्धारक' सूरिशिशु नरेन्द्रसागरसूरि पालीताणा 2063 कारतक सुद प आ "उपाधिमत तर्जनयाने प्ररूपणाविचार ग्रंथना कर्ता अज्ञातनामधेय कोई महोपाध्याय जणाय छे अने तेओए आ ग्रंथ तत्कालीन पू. A. श्री विजयसेनसूरिजी म. ना पट्टधर पू. A. श्री विजयदेवसूरिजी महाराजनी मनः प्रसन्नता खातर विक्रम संवत् 1675मां बनावेल छे. तेम प्रशस्तिमांना श्लोकोना आधारे निश्चित थाय छे. यथार्थनामां आ प्ररूपणाविचार' ग्रंथमां विक्रमनी 17 मी शताब्दिना पूर्वपक्ष अने उत्तरपक्षनी प्ररूपणाओ अंगेनी मध्यस्थभावे विचारणा करवामां आवेल छे. तेमां पूर्वपक्ष तरीके विक्रमनी 17 मी शताब्दिमां थयेल निर्णायक एवा पू. महो. श्री सोमविजयजी म. नी प्ररूपणाओने अने उत्तरपक्ष तरीके पू. महो. श्री धर्म सागरजी गणिवरनी प्ररूपणाओने लीधेल छे. प्रभु महावीरदेवनी pa6मी पाटे थएला पू. A. श्री आनंदविमलसूरिजी म. नी pa7मी पार्टीना पट्टधर पू. A. श्री. विजयदानसूरिजी म., pa8मा पट्टधर पू. आ श्री विजय हीरसूरिजी म., pa9मा पट्टधर पू. A. श्री विजयसेनसूरिजी म. अने 60मा पट्टधर पू. A. श्री विजयदेवसूरिजी महाराज H आम pa6-57-58-59-60 पट्टधरोना एकछत्रीय साम्राज्यना कालमां विद्यमान एवा पू. शासनस्तंभ, शासन अने स्वसमुदायना हितने माटे सदाय जाग्रत, समर्थ तार्किक शिरोमणि एवा पू. महो. श्री धर्मसागरजी गणिवर तेमज समुदायमां Page #5 -------------------------------------------------------------------------- ________________ 4] [ प्ररूपणाविचारग्रन्थ प्रस्तावना सारुं वर्चस्व धरावता एवा पू. महो. सोमविजयजी महाराज : आ बंने पूज्योनुं दरेक पट्टधरोना तत्कालीन समुदायना मुनिओ तेमज प्रकांड महोपाध्यायो उपर वर्चस्व सारुं हतुं. तेवी ज रीते pa7-58-59 अने 60 मा पट्टधर गच्छाधिपतिओ पण आ बंने महोपाध्यायश्रीओनी प्रकृतिथी संपूर्ण माहितगार हता, ke"pU. महो. श्री धर्मसागरजी गणि, समर्थ तार्किक, वादिपराभवकारी, शासन तथा समुदाय माटे प्राण न्योछावर करनार छे अने आ महो. श्री सोमविजय गणि समर्थ शक्तिशाळी-गीतार्थ होवा छतां पोताना ज मान, स्थान अने उत्कर्षनी खेवनावाळा होवा साथे "जो बीजा कोईनुं स्थान, गच्छाधिपतिनी पासे थाय, समुदायमां के शासनमां तेने मान, सन्मान मळे के ते उत्कर्ष पामे तो तेनी अदेखाईवाळा छे अने साथोसाथ वधता मान-स्थान उत्कर्ष के तेजने सहन करवाने बदले येनकेन प्रकारेण तेनी लघुता केम थाय? तेनी खास काळजी राखवावाळा अने तेवी पेरवी करनारा पण छे!!" - आ परिस्थितिना संपूर्ण जाण एवा ते ते पूर्व पूज्य गच्छनायको - तुर्नने प्रथम वंदे सझनं तवंत ना न्याये सामुदायिक के पर सामुदायिक कोईपण महत्वनुं काम उपस्थित थाय त्यारे अथवा प्रतिस्पर्धी वादि आदिनो प्रसंग आवे त्यारे समुदायना प्रकांड पंडित महोपाध्यायो तथा महो. श्री सोमविजय म. नी सलाह सूचना लेता हता-पूछता हता छतां पण छेवटे पू. महो. श्री धर्मसागरजी गणिनी सलाह सूचनाने ज मान्य राखीने ज चालता हता. (कारण के तेमनी सलाह-सूचना, समुदायना उत्कर्ष माटेनी ज होवाथी) तेमज आ प्ररूपणाविचार ग्रंथना अज्ञातनामां कर्ता पण पू. महो. श्री सोमवि. म. नी पद्धतिथी माहितगार हता तेम तेमनी आ नीचेनी वातथी जणाई आवे छे. कारण के ते ग्रंथ करतां ते ग्रंथकार लखे छे के- "अद्येह श्री प्रवचने ये केचन बुद्धविपर्यासात् व्यापन्नदर्शनास्तेषां मूलभूतो निर्नामक: (निर्नायक:) प्रबलतरमिथ्यात्वमोहनीयोदयवशं Page #6 -------------------------------------------------------------------------- ________________ [5 प्ररूपणाविचारग्रन्थ प्रस्तावना ] वदः, पंचमारकविहितसहायकः, 'माऽयं गणभेदं करोतु' इति शंकमानैः भट्टार श्री विनसेनसूमि प्रवहुमाननातानी" अर्थ :-"A श्री जैन शासनमां जे कोई पोतानी बुद्धिना विपर्यास-उलटापणाना कारणने लईने व्यापनदर्शन=सम्यक्तभ्रष्ट (मिथ्यात्वी) थयेला आत्माओ छे ते बधायना मूळ स्वरूप एवो निर्नामक (निर्णायक u. सोमवि.) के जे प्रबळतर. मिथ्यात्व मोहनीयकर्मना उदयने वश छे अने जेने पांचमा आराए सहाय करेल छे ते आत्मा, "A आत्मा, गणनो भेद=समुदायनी च्छिन्नभिन्नता करनारो न थाव एवी शंकाए करीने " सहित एवा भट्टारक पू. A. श्री विजयसेनसूरिजी महाराजे जेमने बहुमान आपेल छे अने ते बहुमाननुं अजीर्ण जेमने थयेल छे ते ++" आम प्ररूपणाविचार ग्रंथमांना पूर्वपक्षनी प्ररूपणाओना विचारना प्रारंभमां ज लखे छे तेथी ते मध्यस्थ अने गीतार्थ ग्रंथकार पण पू. महो. श्री सोमवि. गणिनी प्रकृतिना पूर्ण जाणकार हता तेम आपणे मानी शकीए छीए. अने तेथी ज ते 17मी शताब्दिना पू. भट्टारक पट्टधरी पणसमुदायमांना ते पू. महो. श्री सोम वि. म. ने अने तेमना पक्षकार एवा पंडित प्रवर महोपाध्यायोनी सलाह, सूचना, कार्य विशिष्ट प्रसंगे पहेलां लेवानुं राखता हता. अने आखरी सलाह सूचना पू. महो. श्री धर्मसागरजी महाराजनी लेवानुं राखता हता. अने तेमनी समुदाय अंगेना उत्कर्षने करनारी हिती सलाह-सूचना ज मान्य राखता हता. जेमके... 1. प्रभु महावीर देवनी pa7मी पाटे आवेला गच्छाधिपति पू. A. श्री विजयदानसूरिजी महाराज, पोतानी प्रतिसंपादन करेल "पू. महो. श्री राजविमलगणि' ने ज पोतानी पाटे स्थापवानी इच्छावाळा होवा छतां अने समुदायना महोपाध्यायो आदिनी पण तेवी ज गणत्री होवा छतां पू. महो. श्री धर्मसागरजी म. नी वातने ज मान्य राखीने पं. हीरहर्षने आचार्यपदवीदान करवापूर्वक vijayahIrasUrijI'nAma स्थापना करीने पोतानी पाटे स्थाप्या. Page #7 -------------------------------------------------------------------------- ________________ 6 ] [प्ररूपणाविचारग्रन्थ प्रस्तावना V 2. विजयदानसूरिजी म. नी पाटे आवेला 58मा पट्टधर पू. आ श्री विजय हीरसूरिजी महाराजे पण देवीवचन अने ते अंगे पू. महो. श्री धर्मसागरजी गणिनुं प्रोत्साहन मळतां पर्याय अने ज्ञाने करीने वृद्ध एवा प्रकांड महोपाध्यायो समुदायमां होवा छतां ते बधायने छोडीने बालसाधु एवा 'जयविमल' ने आचार्यपद आपीने अने 'विजयसेनसूरि' नाम स्थापीने पोतानी पाटे स्थाप्या. प्रतिपक्षी उपाध्यायोनी प्रचारनीति पू. गच्छाधिपति A. श्री विजयदानसूरिजी म., पू. A. श्री विजयहीरसूरिजी म. तथा पू. A. श्री विजयसेन सूरिजी म. आदि पूज्योना दिलमां पू. महो. श्री धर्मसागरजी गणिनुं आवा प्रकारनुं स्थान अने मान जोईने अतिशय क्रोधे भरायेला एवा पू. महो. श्री सोमवि. महाराज अने तेमना पक्षकार पू. महो. श्री राविमल गणि, पू.. महो. श्री मानविजय, पू. महो श्री कल्याण वि., पू. महो श्री भानुचंद्रजी, पू. महो. श्री सिद्धिचंद्रजी, पं. श्री नंदि वि गणि आदिए पू. महो. श्री धर्मसागरजी गणिनुं मान-महत्व-प्रतिभा-स्थान अने वर्चस्वने धक्को पहोंचाडवा तेम ज तेमने बदनाम करवा माटे तेओश्रीना बनावेला 'प्रवचन परीक्षा' तथा सर्वज्ञशतक' ग्रंथने अप्रमाण ठराववा माटे-- "A ग्रंथोमां अन्य धर्मोनी अने अन्य गच्छोनी निंदा करवामां आवेल छे, पू. A. श्री विजयदानसूरिजी महाराजे जे 'उत्सूत्रकुंदकुंद्दाल' ग्रंथने जलशरण करावेल छे ते ग्रंथने आ ग्रंथोमां 'आगमानुसारी वचनवाळो' जणावेल छे, पू. A. श्री विजयहीरसूरिजी म. तथा पू. आ श्री विजयसेनसूरिजी म. ने गाळो आपी छे, मिथ्यात्वी कह्यां छे, पांच बोल-बारबोलनी छडेचोक अवगणना करी रह्या छे, अने विपरीत प्ररूपणाओ करेली छे!! माटे आवा शासनहीलनाकारी, भट्टारकोनी अवहेलनाकारी ग्रंथोने वहेली तके अप्रमाणिक ग्रंथो तरीके जाहेर करवा जोईए तेम ज तेवी अवहेलना करनारा सागरोने योग्य प्रायश्चित्त आपवुं जोईए" आवो स्व तथा पर समुदायना मुनिओमां तेमज श्रावकवर्गमां Page #8 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थ प्रस्तावना ] [7 प्रचार आदरी दीधो. तेमज 58, 29 मा पट्टधर पू. A. श्री विजय हीरसूरिजी म., पू. आ श्री विजयसेनसूरि महाराजने पण रूबरू जणाव्युं. प्रवचन परीक्षा ग्रंथाधारे ज खातरोनो करेलो पराजय आ वातोना प्रतिकार माटे पू. भट्टारक श्री हीरसूरिजी महाराजे आगरास्थित पू. A. श्री सेनसूरिजी म. ने पाटण आवीने खरतरो साथे वाद करीने पराभवित करवानी आज्ञा पाठवी. आ आज्ञानुसार पू. A. श्री विजयसेनसूरिजी महाराजे सं. 1642 मां पाटण आवीने पू. महो. श्री धर्मसागरजी गणिना बनावेल प्रवचन परीक्षा" ग्रंथना आधारे ज वाद करवापूर्वक खरतरोने पराभवित कर्या अने सं. 1643मां अमदावाद खाते सूबानी सभा समक्ष ए ज प्रवचन परीक्षा' ग्रंथानुसारे खरतरो अने तेमनी साथे मैत्री संबंध राखता एवा पोताना उपाध्यायवर्ग आदिनो सज्जड पराभव पोताना शिष्यने मोकली कराव्यो. आम ते प्रवचन परीक्षा ग्रंथने अप्रमाण करावाना बदले अमरपद अपाव्युं. सर्व संमतिथी सर्वज्ञशतकादि ग्रंथोने प्रमाणिक ठेराव्या. पोतानी प्रचारनीतिने फळ बेसारवाने बदले आवी रीतनुं पगलुं पू. भट्टारको तरफथी लेवातां नाखुश थयेला प्रतिस्पर्धी वर्गे पू. हीरसूरिजी म. ना स्वर्गवास बाद पू. A. श्री सेनसूरिजी महाराज उपर वधु पडतुं दबाण करतां ते वर्गने पूज्यश्रीए एटलुं ज जणाव्युं के "अमदावादमां समुदायना सर्वगीतार्थोनुं संमेलन वैशाख मासमां बोलावीश अने तेओ सर्वसंमतिथी जे निर्णय आपशे ते जाहेर करीश." आम कहीने पूज्यश्रीए अमदावादमां गीतार्थ महोपाध्यायोनुं संमेलन बोलाव्युं अने तेमां बधी वातोनी रजुआत करी अने सं. 1671ना वैशाख शुदि 3ना दिवसे चतुर्विध संघ समक्ष बंने पक्षना गीतार्थ साधुओना संमेलनमां चर्चाविचारणाओ थया बाद * सर्व गीतार्थोए-"प्रवचन परीक्षा, सर्वज्ञशतक, इर्यापथिकीकुलक अने धर्मतत्त्वविचार" आ चार ग्रंथोने प्रमाणिक ग्रंथो" तरीके जाहेर करीने अमदावाद-पाटण-खंभात Page #9 -------------------------------------------------------------------------- ________________ 8] | [प्ररूपणाविचारग्रन्थ प्रस्तावना गंधार आदि नगरोना ज्ञानभंडारोमां तेनी नकलो करावीने पण मूकाव्या.[जुओ वीरवंशावली, आणसूरगच्छयतिकृत सागर गच्छपट्टावली आदि] परिणामे प्रतिपक्षयूथमां व्यापक बनेली कीन्नाबुद्धि पू. गच्छनायक श्री विजयसेनसूरिजी म.ना हाथे ज "सर्वज्ञशतक' आदिने अप्रमाण जाहेर कराववानी पू. महो. श्री सोमवि. गणि आदिनी धारणा अने योजना हती तेने भट्टारक विजयसेनसूरिजी महाराजे गीतार्थसंमेलन करीने प्रमाणिक ग्रंथोतरीके जाहेर कराव्या अने तेमां पोताना पक्षकारोने पण संमति आपवी पडे! एक प्रतनी नकलने बदले अनेक नकल थाय! अने प्रसिद्ध शहेरोना ज्ञानभंडारोमां पण मूकाय!! आ बधुं प्रतिस्पर्धी उपाध्यायोने अतिशय असह्य थई पड्युं. आथी ते संमेलन बाद विशाळ परिवार साथे खंभात चोमासु पधारी रहेला पू. भट्टारक विजयसेनसूरिजी महाराजने सोजीत्रा गामे नवकारशी वखते प्रतिस्पर्धी साध्वाभासे विष आपी दईने पू. गच्छाधिपतिने मृत्युना घाटे उतारी दीधा!! आ पछी पू. A. श्री विजयसेनसूरिजी म. नी पाटे आवेला पू. A. श्री विजय देवसूरिजी महाराज पण आ किन्नाखोरीभर्या कावतरां बाद वधु सजाग बनी गया अने प्रतिस्पर्धी उपाध्यायो साथे उपरछल्लो संबंध अने स्नेह राखवा लाग्या!! पू. महो. श्री सोमवि. महाराजे तो सामेथी-"सेवामां आववानी मांगणी करी त्यारे पू. गच्छाधिपति विजयदेवसूरिजी महाराजे "अमारी पासे तमारुं काम नथी' एम जणावी स्पष्ट ना सुणावी दीधी!! (विजय तिलकसूरि रास कडी 1061) आम छतां कपटकलानिष्णात अने खटपटी एवा पू. महो. श्री सोमविजयजी महाराजे निर्धार कर्यो के -"जहांगीर बादशाह पासे महो. श्री भानुचंद्रगणि तथा महो. श्री सिद्धिचंद्र गणिनी लागवग घणी होवाथी तेओनी द्वारा बादशाहने ठसावी देवुं जरूरी छे के "कजीयानुं मूळ, Page #10 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थ प्रस्तावना ] [9 वर्तमान गच्छाधिपति A. श्री विजयदेवसूरिजी तथा सागरो छे तेमज सागरना बनावेला प्रवचन परीक्षा अने सर्वज्ञशतक ग्रंथमां बीजा बीजा गच्छो-संप्रदायो तेमज परदर्शनीओने खूबज भांड्यां che to tene सदंतर खोटा ग्रंथो तरीके जाहेर करो के-जेथी बीजा--बीजा दर्शनो अने जैनदर्शन तथा बीजा गच्छोमां शांति थाय, क्लेश-कंकास मटे." आ निश्चय करीने पू. महो. श्री भानुचंद्रगणिने ताकीद आपी. भानुचंद्रजी गणि मारवाडमां होवाथी तेओए पू. महो. श्री सिद्धिचंद्र गणिने बधी वातनी जाण करीने मांडवगढ पहोंचवानी आज्ञा पाठवी. आथी 1673मां सिरोहीथी दडमजल विहार करीने तेओ मांडवगढ पहोंची जईने जहांगीर बादशाहने अरज करी के पादशाह! एक अगत्यना कामे आव्यो छुं के--"सागरोए 'सर्वज्ञशतक' नामनो ग्रंथ बनावीने तेमां 'जगद्गुरु तेमज विजयसेनसूरिजी म. ने गाळो आपी छे, खूब भांड्या छे, तेम घणी खोटी खोटी वातो लखी छे. अने तेवी जूठी वातो लखनार ते सागरोने तेमज तेमना पक्षकार सेनसूरिजी म. नी पाटे आवेला विजय देवसूरिजीने योग्य सलाह-सूचना आपो अथवा सेनसूरि म. ना खरा वारसदार ए नथी' तेम जाहेर करशो के जेथी दरेक गच्छोमां क्लेश-कंकासनी शांति थाय." पू. महो. श्री सिद्धिचंद्रजीए गणिनी आवी भंभेरणीथी उश्केरायेला बादशाह जहांगीरे खंभात चोमासुं रहेला पू. भट्टारक श्री विजयदेवसूरिजी म. ने तेमज राधनपुर रहेला पू. महो. श्री नेमसागरजी गणिने आ चोमासामां मांडवगढ आवी जवा माटेनुं ताकीदनुं फरमान मोकल्युं! आथी खंभातथी पू. गच्छनायक सपरिवार तेमज राधनपुरथी महो. श्री नेमिसागरजी गणि, पं. वीर सा., पं. भक्तिसा., पं. कुशल सा., पं. प्रेम सा., पं. शुभ सा., पं. शांति सा., पं. गुण सा. आदिनी साथे चोमासामां ज विहार करी मांडवगढ पधार्या--अने बादशाह जहांगीरनी राजसभामां पंडितोनी हाजरीमां प्रतिस्पर्धी एवा पू. महोपाध्यायोनी समक्ष पू. गच्छाधिपति तथा पू. महो. श्री नेमसागरजी गणिए वादनो प्रारंभ कर्यो. तेमां सर्वज्ञशतक ग्रंथमांनी-कैवलीनी Page #11 -------------------------------------------------------------------------- ________________ 10] [प्ररूपणाविचारग्रन्थ प्रस्तावना कायाथी जीव विराधना थाय नहि, जमाली-मरीची आदि देव-गुरुनी आशातनाकारीने अनंतो संसार, मरीचीनुं वचन, उत्सूत्र नही पण दुर्भाषित, उत्सूत्रमिश्र वगेरे जे जे वातो बादशाह समक्ष प्रतिस्पर्धी उपाध्यायोए रजू करी ते ते दरेक वातोनो जडबातोड जवाबो, पू. महो. श्री नेमिसागरजी गणिवरे आपवाथी ते उपाध्यायोने आखरे चूपकीदी पकडवी पडी. तेथी बादशाहे पोतानी पंडित पर्षदाथी युक्त एवी राजसभामां 'सर्वज्ञशतक' ग्रंथने प्रमाणिक ग्रंथ तरीके जाहेर कर्यो अने--A प्ररूपणा विचार ग्रंथमांना श्रीमत्साहितत्तीमभूमिपतिना श्रुत्वा नवीना sthitIrnyaayessvshissnnunaa वरचरादीदाभिधे पर्वणि । वर्यारोहणपूर्वकं कथनतः सूरित्वमुद्दालितं, गच्छो रासभिको ह्यसाविति जने प्राप प्रसिद्धिं ततः खे श्लोकानुसार जहांगीर बादशाहे प्रतिस्पर्धि महोपाध्याय वर्गे पोताना नवा बनावेला आचार्य तिलकसूरिजीने गर्दभ उपर बेसाडीने तेमना सूरिपदने फोक कर्युं अने पू. भट्टारक विजयदेवसूरिजी म. ने ऽजहांगीर महातपानुं अने पू. महो. श्री नेमिसागरजी गणिने 'वादीजीपक' (जगजीपक)नुं बिरुद राज्यसभामां एनायत करीने पोताना प्रधान-मंत्रीओ आदिने आदेश आप्यो के-- अन्यदा मंडपाचले श्री अकब्बरपातिशाहिपुत्र जहांगीर श्री सलेमशाहिः सूरीन् (विजयदेवसूरीन् ) स्तंभतीर्थतः सबहुमानमाकार्य गुरूणां मूर्तिः, रुपस्फूर्तिं च वीक्ष्य वचनागोचरं च्म्त्कार्माप्त्वान्। ततः समये श्री गुरुभिः समं धर्मगोष्ठीक्षणे विचित्रधर्मवार्तां (महो. श्री धर्म सा. गणि सत्कां वार्ता) दृष्ट्वा साक्षाद् गुरुस्वरूपं निरूपमं च दृष्ट्वा स्वपक्षीयैः परैः (महो श्री सिद्धिचंद्राद्यैः) प्राक् किंचिद् व्युद्ग्राहितोऽपि साहिस्तदा तत्पुण्यप्रकर्षेण हर्षितस्सन् 'श्री हीरसूरीणां विजयसेनसूरीणां' च एते (विजयदेवसूरयः ) एव पट्टधराः सर्वाधिपत्यभाजो भवन्तु, नापर: (विजयतिलकसूरिरादि) कोऽपि कूपमंडुकप्राय, इत्यादि भूयः प्रशंसां सृजन् 'जहांगीरी महातपा ' बिरुदं दत्तवान् । 44 Page #12 -------------------------------------------------------------------------- ________________ | [ 11, . प्ररूपणाविचारग्रन्थ प्रस्तावना] अनुज्ञापितवांश्च तपागच्छीयश्रावकेन्द्रचन्द्रपालादीन् 'यदस्मदीय दक्षिणी महावाद्यवादनपूर्वकं गुरून् (विजयदेवसूरीन्) स्वाश्रयं प्रेषयन्तु, यथा युष्मद्गुरून् वयमपि गवाक्षस्था निरीक्ष्य हृष्टा भ्वाम्ः|' इत्यादि वचनोत्साहितैस्तैः राजमान्यसंघै-र्दाक्षिणात्य-मालवीयसंधैश्च तथा महोत्सवाः कृता यथा तपगणसंघमुखे पूर्णिमावतीर्णा, अन्येषां च गुरुद्विषां (महो श्री सोम वि. भानुचंद्रादीनां) मुखेऽमावास्येति किं बहुना ? 'यथा पुराऽकब्बरेण श्री हीरसूरिवरास्ततोप्याधिक्येन श्री विजयदेवसूरयः श्री शाहि । नहीरा सन्मानिता (पट्टावली समुच्चय, भ्रा-1 पृ. 83, प्राचीनार्वाचीन इतिहासोनी समीक्षा' पृ-163) प्रतिपक्षवर्गनी हाजरीमां ज हाथीनी अंबाडीमां सर्वज्ञशतक' ग्रंथने पधरावी बादशाही वाजींत्रोना नादपूर्वक वरघोडो मांडवगढमां काढी पू. देवसूरिजी म. ने ठाठमाठथी उपाश्रये पहोंचाडवानी आज्ञानुं पालन करवानी साथे पू. A. श्री विजय देवसूरिजीने उपाश्रये पधराववानुं कार्य संघमुख्य चंद्रपाल आदि अने ते ते संघोए कर्युं!! आम वारंवार प्रतिस्पर्धि उपाध्यायो द्वारा ज पू. भट्टारक आ श्री विजयसेनसूरिजी महाराजे सं. 1971मां अमदावाद मुकामे समस्त गीतार्थोनुं संमेलन बोलावीने ते समस्त गीतार्थोनी पूर्ण संमतिथी 'सर्वज्ञशतक' आदि ग्रंथोने प्रमाणिक ठराव्या छतां प्रतिस्पर्धि उपाध्यायजीए जहांगीर पातशाहनी राजसभामां "सर्वज्ञशतक' ग्रंथने अप्रमाण कराववानी पुष्कळ कोशिष करवा छतां, पोताना पक्षने नामोशी मळी! अने "सर्वज्ञशतक प्रमाणिक ठर्या पछी पण शांत बेसी रहेवाने बदले पाछी तेनी चर्चा चालु करतां तत्कालीन पट्टधर पू. A. श्री विजयदेवसूरिजी महाराजे सं. 1686 ना जेठ शु. 17 शुक्रवारना रोज 7 बोलनो पट्टक जाहेर कर्यो हतो. जे नीचे मुजब - ! पर्व । संवत् 1686 वर्षे श्री राजनगरे ये शु, 13 शुक्र श्री विजयदेवसूरिभिः स्प्रिक्रैलिख्य्ते॥ 1-अपर केवलीना योगथी जीवविराधना सर्वथा न हईश्री Page #13 -------------------------------------------------------------------------- ________________ 12] [ प्ररूपणाविचारग्रन्थ प्रस्तावना ठाणांग-भगवतीसूत्र प्रमुख समस्तग्रंथनी मेलई-e प्रथमवोत्त': 2 तथा भगवतीसूत्र प्रमुख समस्त ग्रंथनई अनुसार जमालिनई अनंता भव कही छे. द्वितीयवोन र । 3 तथा मरीची "वित्ना रूत्थपि फर्यापि विता(वे) दुषित दीरूं, पणि सर्वथा उत्सुत्र न कहईश्री आवश्यक निर्युक्ति प्रमुख ग्रंथनी मेलई ! तृतीय वात छे 4 तथा उसूत्रभासी अणआलोई अणपडिक्कमई काल करई तेहनई नियमा अनंत संसार होई, पणि असंख्यातओ तथा संख्यात नहीं. गच्छाचार प्रमुख ग्रंथनी मेलई ने वतुर्थवो छे 5 तथा मार्गानुसारी धर्मकर्तव्य अनुमोदवा जोग्य हुई, अन्यथा न हुई. पंचाशक ग्रंथनी मेलई पंवमोन छे. 6 तथा बृहकल्पादिक ग्रंथनई अनुसार मिथ्यादृष्टि ग्रहीत चैत्य अवंदनीक हुई. एहथी अन्यथा प्ररूपई ते उसूत्रभाषी जाणीई कई सहीई che pa8ma vona che ? ( 7 तथा मांसभक्षण करई तेहनई सम्यकत्व न रहई ते समवोत । श्रीरतुं शुकं भवतु आ प्ररूपणा विचार ग्रंथ अंगे किंचित् वक्तव्य - आ पछी ते प्रतिस्पर्धी अने निर्णायक उपाध्यायकवर्गने सर्वज्ञशतक आदिने अप्रमाण करवा कराववानो पुरूषार्थ मांडी वाळवो पड्यो हतो. आम विक्रमनी सत्तरमी शताब्दिमां पू. गच्छाधिपतिओ अने सागर मुनिओ अने सामा पक्षे निर्णायक प्रतिस्पर्धी एवा उपाध्यायवर्ग वच्चेनी प्ररूपणाओनो प्रथम पक्ष अने द्वितीय पक्ष विचार" रूपे आ मध्यस्थ एवा कोई अज्ञात कर्तानो आ बनावेलो प्ररूपणा विचार ग्रंथ छे. तेमां (1) सं. 1671नी गीतार्थ समितिमां तथा (2) सं. 1643मां अमदावादमां जहांगीर बादशाहना सुबानी राजसभामां प्रतिस्पर्धी Page #14 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थ प्रस्तावना ] [ 13 उपाध्यायवर्गनो पराजय करवामां पू. गच्छनायक विजयसेनसूरिजी म. तेमज सं. 1973मां विजयदेवसूरिजी महाराज मोखरे हता अने सर्वज्ञशतक आदि ग्रंथोने प्रमाणपदवी अपावी होवानुं इतिहास बोली रहेल छे. तेमां- आ अज्ञातकर्ता कृत प्ररूपणाविचारमां जे 1 केवलनी कायाथी जीव विराधना न थाय ते वातमां सयोगी-अयोगीना भेद पाडीने सयोगी केवलीने कथंचित जीवविराधना गणावी र-उत्सुत्र अने दुर्भाषितने पर्यायरूपे गणाव्या, 3-उसूत्रभाषीने अनंता भव ज होय एवा एकांतनो निषेध करवानुं जणावेल छे. 4-जे सूत्रमां जे वात होय ते वात ते प्रमाणे कहेवी (परंतु तेमना कहेवा प्रमाणे जो करवामां आवे तो कोई वातनो निर्णय के निश्चय नहि थाय तेनुं शुं?) प-जमाली-मरिचिना अनंता भव मानवा माटेनी अनिश्चितता आवी जे वातोनी रजूआतो करी छे ते योग्य जणाती नथी. आ बधी वातोनो निर्णय 1641-43 अने 1673नी राजसभामां निर्णय थई गया पछी ज "सर्वज्ञशतक' ग्रंथने प्रमाणिक ठरावायो छे. माटे आ ग्रंथमांनी आ बधी वातोनो समन्वय करवापूर्वक गीतार्थ गुरुभगवंतोए ध्यानमां लई प्ररूपणाविचार' ग्रंथमांनी वातोनी योग्यायोग्यतानो, निश्चितनिश्चिततानो समन्वय करवो एवी प्रार्थना छे. आ प्ररूपणाविचार ग्रंथनी हस्तलिखित प्रत विक्रम संवत 2018मां पू. शासनकंटकोद्धारक पूज्य गुरुदेवश्री साथे खंभात चोमासु हतो त्यारे पू. A. श्री विजय नेमिसूरिजी जैन ज्ञानशालाऽना ज्ञान भंडार नं 2489नी प्रत पहेल वहेली मारा जोवामां आवी अने में नकल ताबडतोब करी पण खरी; परंतु ते हस्तलिखित प्रतमां 10मुं पानुं न हतुं. आ पछी केटकेटला ज्ञानभंडारोमां तपास करवा छतां ते प्ररूपणा विचार ग्रंथ' विक्रम संवत् 2062 सुधी त्रुटक ज रह्यो!! तेवामां आ 2062नी सालमां पालीताणा चातुर्मास स्थित पू. स्व. A. श्री बुद्धिसागरसूरिजी म. ना प्रशिष्य शांतमूर्ति पू. A. श्री पद्मसागरसूरिजी महाराजनुं मैत्रीभावपूर्वकनुं मिलन थतां तेओए ऽअमदावाद-पू. A. श्री कैलाससागरसूरि ज्ञानमंदिर कोबा ना हस्तलिखित पुस्तकोना सूचिपत्ररूपे ए Page #15 -------------------------------------------------------------------------- ________________ 14] [ प्ररूपणाविचारग्रन्थ प्रस्तावना बहार पडेला त्रण दळदार ग्रंथ मने भेट आप्या. तेमां तपास करतां एक नं. 2142 सा. क्र. 12747 नंबरनी पूर्वपक्षवाळी 12 पानानी प्रत अने एक ra500 पूर्वपक्ष उत्तरपक्ष साथेनी 18 पानानी प्रत जोतां मने अनहद आनंद थयो. पू. A. श्री पद्मसागरसूरिजी म. ने आ प्रतनी अने बीजी बीजी प्रतोनी मांगणी करतां तेओए उदारदिले ग्रंथपालकने ताकीदनी आज्ञा करी! अने मने बंने प्रतोनी झेरोक्ष नकलो पूरी पाडतां मारा मनोरथनी सिद्धि थवा पामी छे अने आजे सत्तरमी सदीनुं एक अप्रकट साहित्यनुं भाषांतर करवापूर्वक जैन समाजने खोळे पीरसवा भाग्यशाळी बनवा पाम्यो छुं. ते बदल पू. A. श्री पासागरसूरि म. नो जेटलो आभार मानुं तेटलो ओछो गणाशे. भविष्यमां मारा हाथे तेवा अप्रसिद्ध ग्रंथो के साहित्य प्रसिद्ध थाय तो तेमां पण तेवो ज मैत्रीभावपूर्वकनो मने सहयोग तेओश्री आपता रहे एवी आकांक्षा राखुं छुं. आ ग्रंथनुं संपूर्ण भाषांतर लखवापूर्वकनी बब्बे वार नकलो करनार पू. मुनिश्री महाभद्रसागरजीने तेम ज मारा दरेक साहित्यनी प्रेसकोपीओ काळजीपूर्वक अने खंतथी करी आपनार साध्वीजी श्री विद्याश्रीजी म. ना प्रशिष्या साध्वीजी श्री पूर्णकलाश्रीजी आदिने जेटला धन्यवाद पाठवुं तेटला ओछा ज गणाशे. Page #16 -------------------------------------------------------------------------- ________________ अज्ञातनामा 'श्रीविजयदेवसूरि' शिष्यकृतः । ॥ प्र्रूप्न्नाविचार्ग्र्न्थ्ः॥ आर्हन्त्यमाधाय चिरं स्वचित्ते, प्रयुज्य तान् सुश्रुतसिद्धयोगान् ॥ प्रपीडितान् किंचन दुर्विदग्धै-निर्दोषतां बोधिमहं नयामि ॥ 1 ॥ अपरापि (रा अपि) रोगदोषैः पीडिताः सती (न्तः) सुश्रुतग्रन्थोक्तयोगैर्निर्दोषा विधीयते तथेयमपि इत्युक्तिलेशः । / अद्यैह श्रीप्रवचने ये केचन बुद्धेर्विपर्यासाद् व्यापन्नदर्शनास्तेषां मूलभूतो निर्नामकः प्रबलतरमिथ्यात्वमोहनीयोदयवशंवदः, पंचमारकविहितसाहायकः, 'माऽयं गणभेदं करोतु' इति शंकमानैः भट्टारक श्री विजयसेनसूरिभिः प्रदत्तबहुमानसंजाताजीर्णः सूत्रार्थोभयरहस्यमनालोच्य लोकलज्जामपहाय दुर्गतिप्रपतयालुतामवगणय्य "सेअंबरो अ आसंबरो अ बुद्धो अ अहव अन्नो वा। समभावभाविअप्पा, लहै मुक्खं न स्ण्देहो॥1॥" त्ति। "पश्यंतु लोका :-अत्र गाथायां माध्यस्थ्यापरनाम्ना समभावेन सर्वेष्वपि दर्शनेषु मोक्षो भवतीत्युक्तं, ततो माध्यस्थ्यमेवास्थेयं, न च वक्तव्यम्-'अयमेव धर्मः सत्यो नापर' इति रागद्वेष-saMbhavAdi"tyAdi मायागर्भमृदुवचनैर्मुग्धजनान् विप्रतार्य चाहत्प्रणीतमार्गमाच्छादयति, दर्शनान्तरैः सह सख्यं कुर्वन्नस्ति । . परमेवं न वेत्ति। कः समभावः ? कथं ? कदा च भवति ? / तज्ज्ञापनाय किण्चिदुच्य्ते। पातंजलिप्रमुखग्रन्थेषु यम 1 नियम 2 आसन 3 प्राणायाम 4 प्रत्याहार 5 धारणा 6 ध्यान 7 समाधि 8 इत्यष्टौ योगाण्गानि। तत्र यमाद्यभ्यासक्रमेण प्रान्ते समाधिर्जायते स एव स्म्भाव्ः। न्यायशास्त्रे च श्रवणादिक्रमेण साक्षात्कारापरपर्यायस्सम Page #17 -------------------------------------------------------------------------- ________________ 16] [ प्ररूपणाविचारग्रन्थः भावः । श्रीयोगशास्त्रे चायमर्थः साक्षात् समर्थितोऽस्ति । यथा ' एवं क्रमशोऽभ्यासावेशाद, ध्यानं भजेन्निरालम्बं । समरसभावं प्राप्तः परमानन्दं ततोऽनुभवेत् ॥ 1 ॥ ' क्रमशोऽभ्यासावेशादिति - विक्षिप्ताच्चेतसः स्वाभाविकाद्यातायातं चित्तमभ्यसेत् । ततोऽपि विशिष्टं । ततोऽपि सुलीनम् । एवं पुनः पुनरभ्यासान्निरालम्बं ध्यानं भजेत्, ततः समरसभावप्राप्तेः परमानन्दमनुभवति । समरसभावप्राप्तिर्यथा भवति तथा हेत्यादि द्वादशप्रकाशे । / ' यदा संलीयते प्राणो मानसं च प्रलीयते । तदा समरसं चेति' ग्रन्थान्तरे ॥ जैनानां मते तु क्षपक श्रेणीमन्तरेण न कोऽपि सिद्धः, सेत्स्यति । तां च चतुर्थपंचमषष्ठसप्तमगुणस्थानस्थो जीवः प्रारभते । दशमगुणस्थानके तु रागद्वेषांशं निरवशेषं क्षिपति । एकादशं तु प्राप्नोत्येव न । ततो द्वादशे त्रयोदशे चतुर्दशे प्रतिपन्नसमभावः मोक्षमवाप्नोति । अत एव 'मुक्तिरष्टांगयोगेने' त्येतत्साधारणं वच इति ॥ अन्यच्च -" हे हले ! मम तु चेतसि 'सर्व्वे पुरुषाः सदृशा एव' या तु रागद्वेषाक्रान्तः (न्ता) चिंतयति - ' ममायं स्वकीयः परकीयश्चायमिति' तस्या माध्यस्थ्यं विशीर्यत इति" / अत्र द्वयोर्मध्ये माध्यस्थ्यं भावयन्ती आद्या सतीत्वं लभते शीलशालिनी, परा वा ? इति सूक्ष्मेक्षिकया विमर्शने सर्वं साक्षादेवावभासते । तस्माद्विप्रतारकं वाक्यं नाकर्णनीयमेव । इत्यर्थमूलकमुत्सूत्रं निरस्तं ( ॥1॥ ) अथ निर्मूलकमुत्सूत्रम् । यन्माघस्नान- पंचाग्न्यादिकष्टानुष्ठानं वितन्वतां मिथ्यादृशां सकामनिर्जरा भवतीति । तन्निरासश्चैवम् । यदि व्युत्पत्तिमात्रेण सकामनिर्ज्जरोच्यते तदा तापसादीनां सकाममरणमपि वक्तव्यं भवेत्तथा चागमविरोधः । तथाहि " -संति मे अदुवे ठाणा अक्खाया मार्न्न्ण्तिआ। अकाममरणं चेवं तहे सकाममरणं तहा ॥ 1 ॥ तह नथी श्रेणाज्ञानमंदिर सा. क्रं. 12347 प्रतौ । 1 Page #18 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थः ] [ 17 बालाणां अकामं तु, मरणं 'असइ भ्वे। पंडिआणं सकामं तु उक्कोसेण 'सईंभवे ॥ 2 ॥ ' अत्र पंडितपदेन 'संयमी' सूत्रकारेणैव स्पष्टीकृतोऽस्ति । यथा-'मरणंपि सपुन्नाणं जहामेतमणुस्सु । विप्पसन्नामणाघायं संजयाणां बुसीमओ ॥ 18 ॥ उत्तराध्ययन 5 तथा योगशास्त्रे संसारबीजभूतानां, कर्म्मणां ज्र्न्नादिः। निर्जरा सा स्मृता द्वेधा, सकामाकामभेदतः । / 186 श्लोक ॥ / ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनां । कर्मणां फलवत्पाको, यदुपायात् स्वतोऽपि च ॥ 87 ॥ चतुर्थप्रकाशे । तथा । निर्जराकर्मनिर्ज्जरणरूपा, द्विधा - सकामा अकामा च । तत्र सकामा साधूनां, अकामा अज्ञानजीवानामित्यादि नवतत्त्वावचूर्णौ । प्रवचन सारोद्धावृत्ताव्प्येव्मेव्। यथा अथ निर्जरभावना । संसारहेतुभूतायाः, यः क्षयः क्रमसंततेः । निर्जरा सा पुनर्द्वधा, सकामाकामभेदतः ॥ 1 ॥ श्रमणेषु सकामा स्या- दकामा शेषजन्तुषु । विपाकः स्वत उपायाच्च, कर्मणां स्याद्य्दाम्र्व्त्॥2॥ 'कर्मणां नः क्षयो भूयादित्याशयवतां पुनः । वितन्वतां तपस्यादि, सकामा शमिनां मता ॥3॥ तद्वृतौ प. 100 / / पुनस्तत्रैव । अविरयमरणं बाल मरणं । 8 / विरयाणं पंडिअं बिंति । 9 / जाणाहि बालपंडिअमरणं पुण देसविरयाणं । 10 / विरमणं - विरमः हिंसानृतादेरुपरमणं न विद्यते येषां ते अमी, तद्धि बाला इव बालाः अविरतास्तेषां मृतिसमयेऽपि देशविरतिमप्रतिपद्यमानानां मरणं बालमरणमिति ब्रुवते इति संबन्ध: / प्रतिक्रमणसूत्रातीचारादौ मिथ्यादुष्कृतप्रदानमपि दृश्यते । tsmaadruuddhirevaashrynniiyaa| रूढिः-प्रक्रिया - प्रतीति: परिभाषा इत्यनर्थान्तरं [पर्यायाः 5 ] तत्र शाब्दिकानां त्रिफलेति रूढितः । 1 / न्यायविदां स्मृतिव्यतिरिक्तं ज्ञानं प्रभा । 2 / तार्किकाणां प्रतीतिरेव भगवती बलीयसी । 3 / सिद्धांते च 1 असइयं भवे ऽहितां असत उहितां धएगा भव वधार । जंभात वि. ने. सू. ज्ञानशाला नं. 2489 सयं भवे अहितां त्दृष्ट 1भवई मुक्तई जाइ सकाममरण करतुं हुंवौ ॥ वश्यतां जितेन्द्रियाणाम् भात ह. वि. प्रतौ. Page #19 -------------------------------------------------------------------------- ________________ 18] [ प्ररूपणा विचार ग्रन्थः पौषधं पर्वदिनमष्टम्यादि, तत्रोपवासो' भक्तार्थः, पौषधोपवास इति । इयं व्युत्पत्तिरेव, प्रवृत्तिस्तस्य शब्दस्य आहार-शरीरसत्कारा-ब्रह्मचर्यव्यापारपरिवर्जनेष्विति स्म्वायाण्ग्वृत्तौ। एवं स्थानांगेऽपि द्वितीय्स्थान्के। इर्यापथिकीव्याख्याने परिभाषा चैतद्गाथानुसारेण स्म्व्सेया। 'सदसदविसेसणाओ, भवहेऊ झिच्छिओव्ल्ण्भाओ। नाणफलाभावाओ, मिच्छद्दिट्ठिस्स अन्नाणं । / 1 / / ' तत एव मतिअज्ञान-श्रुताज्ञान-विभंगज्ञानबालतप-अकाममरण -अकामसकामनिर्जरा इत्यादयो व्यवहाराः प्रवचने नियताः shruuynte। न चेदं केनापि परंपरयापि श्रुतं यन्माघस्नानादे(दि) क्रियां कुर्वतां मिथ्यादृशामणुतोऽपि सकामनिर्जरा भ्व्ति। भवति चेत्तदा सम्यग्दृशां तत्कुर्वतां पंचगुणा सप्तगुणा वा निर्जरा भविष्यति । यदागमः । 'जं अन्नाणी कम्मं खवेइ, बहुआहिं वास्कोद्दीहिण्। तन्नाणी तिहिं गुत्तो, खवेइ उसासमित्तेण । / 1 / / ' एवं सति स्ववशीकृतोपासकानां कथं न तदुपदिशंति ? किंच-मिथ्यादृशां तपोऽनुष्ठानादि विदधतामकामनिर्जरैव प्रतिपादितास्ति न तु स्काम्निर्ज्रा। न चैकेन्द्रियादीनामव्यक्तानामेवाकामनिर्जरा, न तापसादीनामिति वाच्य्म्। सम्यक्त्वप्राप्तेरर्वाक् सर्वत्राप्यकामनिर्जरायाः shrvnnaat। यदवादि श्री हेम्सूरिन्ना। 'अकामनिर्जरारूपात्, पुण्याजंतोः प्रजायते । स्थावरत्वात् त्रसत्वं वा, तिर्यक्त्वं वा कथंचन । / 1 / / ' 'अकामनिर्जरा यथाप्रवृत्तिकरणेन गिरिसरिदुपलघोलना-कल्पेन अकामस्य निरभिलाषस्य निर्जरा कर्मप्रदेशविचटनरूपा सैवरूपं यस्याः त्स्मात्पुन्न्यादिति। पुण्यं न पुण्यप्रकृतिरूपं, किन्तु कर्मलाघवरूपं । यस्माज्जन्तोः शरीरिणः प्रजायते भवति किं त्दित्याः। स्थावरत्वादेकेन्द्रियजातिसहचारिस्थावरनामकर्मोदयात् पर्यायविशेषात् त्रसत्वं वा त्रसनामकर्मोदयजद्वीन्द्रियत्वादिसहचारितिर्यक्त्वं वा पंचेन्द्रियतिर्यग्रूपतां कथंचन विशिष्टकर्मलाघवात् । / 107 / / तथा-मानुषमार्यदेशश्च, जातिः Page #20 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थः ] [ 19 स्र्वाक्स्स्पात्त्व्ण्। आयुश्च प्राप्यते तत्र, कथंचित्कर्मलाघवात् । / 108 / / प्राप्तेषु पुण्यतः श्रद्धा, kthk-shrvnnessvpi| तत्त्वनिश्चयरूपं तुष्व बोधिरत्नं सुदुर्लभं । / 109 / / पुण्यतः कर्मलाघवलक्षणाच्च प्राप्तेष्वासादितेषु केस्स्वित्यादि। itishriiyogshaastrvRttau| अत एव सुष्ठुक्तं shriihribhdrsuuribhiH| आह विज्ञानक्रिययोः समुदितयोरपि निर्वाणसाधकसामर्थ्यानुपपत्तिः प्रसज्यते प्रत्येकमभावात् । सिकतासु तैलवदित्यत्रोत्तरम्-न सर्वथैवानयोः साधनत्वं नेष्यति, देशोपकारित्वमभ्युपगम्यत एव्। यत आः। 'अंधो अ पंगू अ वणे समिच्चा0 अस्या गाथाव्याख्याने। अत्रैवाने यथाप्रवृत्तकरणं ग्रंथिदेशं' यावदुक्तं तदेवाकामनिर्जरावंतो जीवा भवनपत्यादिष्वेव यांति न वैमानिकेष्विति वाच्य्म्। अकामनिर्जरावतां नवमग्रैवेयकं यावद्गमनस्य सिद्धान्तसिद्धत्वात् । अपि च सम्यग्दृशां तपोऽनुष्टानादिकं ज्ञानकष्टमुच्यते, तत्फलं तु स्काम्निर्ज्रा। मिथ्यादृशां तु तपोऽनुष्ठानादिकं अज्ञानकष्टं, तत्फलं त्वकामनिजरेत्यत्र कार्यकारणभावस्तद्विदां सुगम एव्। उक्त्म्पि। 'अन्नाणकट्ठकम्मखओ उ जाइ म्ण्द्दुक्चुन्न्न्न्तुल्ल्त्ति। सम्मकिरिआइ सा पुण नेओ त्च्छार्सारिच्छो॥1॥' त्ति स्म्य्ग्विचार्य्म्॥ यत्तु तत्त्वार्थवृत्तिमवलम्ब्य "सकामनिर्जराव्यवस्थापनं, तत् पीपासापनोदार्थं म्रीचिकाज्ल्पान्मिवाभाति। यतस्तत्र सकामाकामनिर्जरयो मापि नास्ति । तत्रत्योऽधिकारस्ताडपत्रतो लिख्य्ते। स चाय्म्। अथ निर्ज्रानुप्रेक्स्सा। तत्र निर्जरा-वेदना-विपाक इत्य्न्र्थान्त्र्म्। स द्विविध्ः। अबुद्धिपूर्वः kushlmuulshc। तत्र नरकादिषु कर्मफलविपाको योऽबुद्धिपूर्वकः तमवद्यतोऽनुचिन्तयेत् । कुशलानुबन्ध इति तपःपरीषहजयकृतः कुशलमूलस्तं गुन्न्तोऽनुचिण्त्येत्। शुभानुबन्धो निरनुबन्धो वेति एव्म्नुचिन्त्येत्। कर्मनिर्जरणायैव घटते इति निर्ज्रानुप्रेक्स्सा। इति त्त्त्वार्थ्भास्स्ये। Page #21 -------------------------------------------------------------------------- ________________ 20] [ प्ररूपणाविचारग्रन्थः वृत्तिर्यथा-निर्जरानुप्रेक्षा स्वरूपावधारणमधुना निर्जरा वेदना इत्यादिना निर्ज्जरणं निर्जरा । आत्मप्रदेशानुभूतरसकर्मपुद्गलपरिशाटना । निर्जरयैकार्थाविमौ वेदना - विपाक इति । तत्र वेदनानुभवस्तद्रसास्वादनं । विपचनं विपाकः । विपच्यमाना विपक्वाः परिशटंति । स द्विविध इति । विपाकाभिसंबन्धः निर्जरया सहैकार्थत्वात् । द्वैविध्यप्रदर्शनायाह । अबुद्धिपूर्वः कुशलमूलश्च । तत्राबुद्धिपूर्व 'बुद्धिपूर्वा यस्य कर्म शाटयामी'-त्येवं लक्षणं बुद्धिः प्रथमं यस्य कर्मविपाकस्य स बुद्धिपूर्वः, न बुद्धिपूर्वोऽबुद्धिपूर्वः । तत्र तयोर्विपाकयोरयं तावदबुद्धिपूर्वः नरकतिर्यङ्मनुष्यामरेषु कर्म ज्ञानावरणादि तस्य यत्फलमाच्छादिकादिरूपं 'तद्विपाकस्तदुदयः । त्कर्मफलाद्विपच्यमानाद् यो निर्जरालक्षणो विपाकः, सति तस्मिन् कर्मफले विपच्यमाने स भवत्यबुद्धिपूर्वकः । न हि तैस्तपः परीषहजयो वा नारकादिभिर्मनीषितः । तमेवंविधं विपाकं । अवद्यतः पापं-संसारा नुबन्धिनमेव चिन्तयेत् । नहि तादृशा निर्जरया मोक्षः शाक्या (देः ) गंतुं इत्येतदाह- अकुशलानुबन्ध इति । यस्मादौपभुज्यापि तत्कर्मफलं पुनः संसृतावेव भ्रमितव्यम् ॥ यः पुनः कुशलानुमूलो विपाकः तपसा द्वादशविधेन, परिषहजयेन वा कृतः सोऽवश्यंतया एव बुद्धिपूर्वकः, तमेवंविधं 'गुणत' इति गुणमुपकारकमेव चिन्तयेत् । यस्मात् स तादृशों विपाकः शुभमनुबध्नाति । अमरेषु तावदिन्द्रसामानिकादिस्थानान्यवाप्नोति । मनुष्येषु चक्रवर्त्ति-बल-महामांडलिकादिपदानि लब्ध्वा ततः सुखपरंपरया मुक्तिमवाप्नोतीति शुभानुबन्धो । वेति वाशब्दः पूर्वविकल्पापेक्षः । तपः परीषहजयकृतो विपाकः सकलकर्मक्षयलक्षणः - साक्षान्मोक्षायैव कारणीभवतीति । / ननु च यदि बुद्धिपूर्वो देवादिफलः शुभानुबन्धो विपाकस्तत आगमेन विरोधः । 'नो इहलोगट्टयाए तवमहिट्टिज्जा' भण्यते, प्रत्युत्तरम् - न मुमुक्षुणा देवादिफलमिष्टं सहितं फलं, मोक्षार्थमेव घटते । Page #22 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थः] [21 यदान्तरालिकं देवादि, त्दानुस्स्ण्गिक्ण्। इक्षुवणसेके तृन्नादिसेक्व्न्म्नीस्सित्म्। तेन तपःपरिषहजयाभ्यां मोक्षः प्राप्य्ः। तत्र प्रवृत्तिस्तपसि परीषहजये वा सा बुद्धिपूर्विका विपाखेतुरिति। तस्मादेवं अनुचिन्तयन् कर्मनिर्जरणा चैव घटते निर्ज्रानुप्रेक्स्सा। इति त्त्वार्थ्वृत्तौ। अत्र योजना-(अबुद्धिपूर्व)कुशलानुबन्धरूपं भेदद्वयमेव प्रदर्शितं, न स्कामाकामानिर्ज्रे। तत्रापि सम्यग्ग्रहणं बालतपःप्रतिषेधार्थम्, वेत्यनेन चत्वारो अकुशलमूलस्वामिनः पृथक्कृताः, शेषभेदद्वयं कुशलस्वामितां भ्ज्ति। एतदपि prdrshyte। अयं वृत्तिः-अनशनमवमौदर्यं वृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशाः बाह्यं तपः । अनशनमवमोदर्य-वृत्तिपरिसंख्यानं रसपरित्यागः विविक्तशय्यासनता कायक्लेश इत्येतत् षड्विधं बाह्यं tpH। 'samyagyoganigraho gupti' रित्यतःप्रभृति स्म्य्गित्य्नुव्र्त्ते। संयमरक्षणार्थं कर्मनिर्जेरार्थं चेति तत्त्वार्थभाष्ये । / 61 / / "उक्तं चारित्रं प्रकीर्णकं च तपः, संप्रत्यनशादितपो भ्न्न्य्ते। अनशनावमौदर्यवृत्तिपरिसंख्यारसपरित्यागविविक्तशय्यासनकायक्लेशाः बाह्यं अभ्यंतरं c। तत्र बाह्याभ्यंतरशब्दार्थः प्राग् निरूपितः । तदेकैकं स्सोद्धा। तत्र बाह्यस्य तावद्भाष्यकारो भेदानाच्स्स्त्ते। षडपि सूत्रं विवृन्न्व्न्। अनशनं अवमौदर्यं वृत्तिपरिसंख्यानं इत्यादि प्राक्प्रकृतः smykshbdo'nuprvrttte| स च vishessnnN। सम्यगनशनं सम्यगवमौदर्यमेवं सर्वत्र वृत्तिप्रिस्ण्ख्यानादिस्स्व्पि। किं पुनर्विशेषणेन व्यावर्त्तते? नृप-शत्रुतस्करकृताहारनिरोधादि तथा पंक्तिनिमित्तमाजीवादिहेतोरुपहतभावदोषस्य हि न संयमरक्षणं, न च कर्मनिजरेत्यतः smyggrhnnm। yastu प्रवचनोदितं शुद्धतया स्वसामर्थ्यापेक्षो, द्रव्यक्षेत्रकालभावाभिज्ञः, क्रियाश्च अहापयन्नहोरात्राभ्यंतरकार्याः करोत्यनशनादितपः सकामनिर्जराभाग् भवतीत्येनमर्थमनुवर्तते सम्यग्ग्रहणं, बालतपः प्रतिषेधार्थं c। संयमः सप्तदशभेद उक्त्ण्। चारित्रं वा पंचप्रकारं sNymH। तत्परिपालनाय रसपरित्यागादि Page #23 -------------------------------------------------------------------------- ________________ 22] [ प्ररूपणाविचारग्रन्थः सम्यक्तपो भवतीत्यादि" इति तत्त्वार्थवृत्तौ । / 0 ॥ प्रागुद्दिष्टं भेदषट्कं यथा उक्तमपि शाब्दे विकल्पे षट्पुरुषप्रकृतयः इति। का पुनस्ता? इत्येता:-अधमाधमः 'अधमः' विमध्यमः, मध्यमः, उत्तमः, उत्त्मोत्त्म्ः। इत्यासामाचार्यो निरूप्न्नार्थ्माः। क्र्माहित्मित्यादि। अथवा किमन्यदपि कास्ति यतो विशिष्यते कुशलानुबन्धमिति ?, ओमित्याः। च्तुर्विध्ण्। कथमिति ? षट्पुरुषास्तेषामाद्यत्रयस्याकुशलानुबंध, चतुर्थस्य कुशलाकुशलानुबन्धं, पंचमस्य कुशलानुबन्धं, षष्ठस्य निरनुबन्धमित्येषां स्वामिविक्ल्प्माः। पीठिकायाम् । / अत्राद्याश्चत्वारो मिथ्यादृक्संबंधिनः, पंचमस्तु श्राद्धयतिसंबन्धी, षष्ठस्तु तीर्थंकर एवेति। नातो मिथ्यादृशां सकामनिर्जरा आशामात्रमपि कार्यम् । / . अत्रोथै समयसारप्रदर्शनं काशकुशावलम्बनमेव, तत्पाठस्त्वयम्सकामनिज्जरा पुण निज्ज्राहिलासीन्न्ण्। अणसण', ओमोअरिया भिक्खाय्रिआ। रसच्चाय कायकिलेस संलीणया भेदं छव्विहं बाहिरियं । / 1 / / पायच्छित्तमिति गाथा । / 2 / निर्जराभिलाषिणामनशनादिभेदं षड्विधं बाह्यं, प्रायश्चित्तादिभेदं षड्विधमाभ्यन्तरं च तपस्तप्यमानानां सकामनिर्जरति संटंकः । तपोभेदाः किंचिद् व्याख्याय्ण्ते। बाह्यषड्भेदव्याख्यानंतरं च बाह्यत्वं बाह्यद्रव्यापेक्षत्वात् प्रायो बहिः शरीरस्य तापकृत्त्वात्, प्र्प्र्त्य्क्स्स्त्वात्। कुतीर्थिकैर्गृहस्थैश्च कार्य्त्वात्। इत्यंतः त्वायत एतत्सूत्रं उभयोः सम्यग्मिथ्यादृशोः साधार्न्न्ण्। क: कस्या निर्जरायाः स्वामीति विभागाऽकरणात्तदपि प्रमाणं क्रिय्ते। यद्यन्यत्र विशेषोपलब्धिर्न स्यात् । / अस्ति च योगशास्त्रे ज्ञेया सकामा य्मिनामित्यादि। तथा अकामनिर्जरारूपादिति श्लोकस्य व्याख्याने ग्रन्थिदेशं यावदकामनिर्जराया एव प्र्तिपाद्नात्। एवं बहुश्चपि ग्र्न्थान्त्रेस्सु। तत: 'सामान्याद्विशेषो बलीया' निति न्यायेन बाधित्मेवैत्त्सूत्र्म्। यथा 'परदोषोपेक्षणमुपेक्षा Page #24 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थः] [ 23 पिट्ठिमंसं न खाइज्जा' इत्यादीनि सामान्य्सूत्रान्नि। 'साहूण चेइयाण य पडिणीयं तह अवनवायं वा जिणपवयणस्स अहिअं, सव्वत्थामेण वारेइ । / 1 ॥ ityaadivishesssuutrairbaadhynte| तथेदमपि विषयविभागः सामान्यविशेषादिकमनवगम्य सूत्रस्य व्याख्यानं ऐहिकामुस्स्मिक्दुःक्ख्निदान्म्। yduktm। vihi-ujjm-vny-bhy-ussggaa-vvaaytdubhygyaaii| सुत्ताइं बहुविहाइं समये गम्भीरभावाई । / 1 / / किंचास्य ग्रन्थकारस्याभिप्राय: शब्दार्थकरण एव, न तु विभाग्क्र्न्ने। प्रवचनसारोद्धारादौ तु द्वयमपि dRshyte। तद्यथा-'कर्मणां न; क्षयो भूया-दित्याशयवतां पुन्ः। वितन्वतो तपस्या' दीति पदत्रयेण शब्दार्थमात्रकरणं, 'सकामा शमिना मतेऽति पदेन रूढ्यनुसारेण विभाग्क्र्न्न्म्। तच्चात्र नास्तीति। मिथ्यादृशां सकामा निर्जरा कुतो लभ्यते ? यदि च 'तपस्तप्यमानाना' मित्यनंतरं गृहस्थानां कुतीथिकानां सकामा भवति तदा स्वीक्रियतेऽपि सन्मार्गनिविष्टचित्तानां न ko'pybhiniveshH| अपि चात्र गृहस्थपदेन मिथ्यादंगेव - ग्राह्यः, कुतीर्थिक्प्द्स्न्निहित्त्वात्। यदाह kaavyprkaashkaarH| 'संयोगो विप्रलंभश्च शब्दस्यान्यस्य संनिधि' रिति। प्रवचनेऽपीत्थमेव रूढिः । 'गिहिलिंगकुलिंगदव्वलिंगिहिं' इत्यादौ । ततश्च साधवः श्रावकाश्च अभ्यन्तरास्तैः क्रिय्मान्न्त्वाद्भ्य्न्त्र्त्व्म्। गृहस्थाः कुतीथिकाच बाह्यास्तैः क्रिय्मान्न्त्वाद्वाह्य्त्व्मित्युभ्योर्युत्प्त्तिमात्र्मेव्। तावता निर्जरायाः किमागतं? किं केन संगतम् ? / तथा 'पडिसिद्धाणं करणे' इति गाथाव्याख्याने ऽसियवायमये समये प्रूव्न्न्मेग्ण्त्वाय्म्हिगिच्च्। उस्सग्गववायाइसु, कुग्गहरूवा मुणेयव्वा । / 1 / / पिंडं असोहयन्तो, अचरित्ती इत्थ संसओ न्त्थि। चारित्तम्मि असंते, सव्वा दिक्खा निरत्थया । / 2 / / एवं उस्सग्गमेव केवलं, पन्नवेइ अववायं वा। निच्छयमेव वा ववहारं किरियं वा। एवंविहा एग्ण्त्वाय्प्रूव्न्नाए। अप्पाण परं च वुग्गाहेइ दुरंतानंत Page #25 -------------------------------------------------------------------------- ________________ 24 ] [ प्ररूपणाविचारग्रन्थः संसारकारणं । 1 / इअमयुक्ततरा, ततः सिद्धांतरीतिमनुसृत्यैव व्याख्येयं नान्यथा । नात्र कस्यापि दोषः । आपाततो मुग्धबुद्धीनां भ्रामकमेतत्सूत्रं, परं हार्दनिविष्टबुद्धीनां कदापि न कोऽपि व्यामोह इति सर्वं सुस्थं । विशेषार्थिना समयसारस्थलमन्वेष्टव्यम् ॥0॥ ( अथ) सूत्रार्थोभयमूलकमुत्सूत्रं यथा कुपाक्षिकाणां ब्रह्मचर्यषष्टष्टमादि कथं नानुमन्यते ? तदपि जिनवचनानुसारि भवत्येव तत्र किं दूषणमिति ? / तदित्थं vicAraNIyam"arihattaM अरिहंतेसु, जं च सिद्धत्तणं च सिद्धेसु । आयरिअत्तं आयरिए, उवज्झायत्तं उवज्झाए ॥ । 1 ॥ साहूण साहुचरिअं, देसविरयं च साव्य्ज्ञ्नान्न्ण्। अणुमन्ने सव्वेसिं, सम्मत्तं सम्मद्दिट्ठीणं ॥2॥' एताभ्यां यत्र यदनुमोदनीयं तदवसितम् । शेषेष्वपि जीवेषु किंचिदनुमोदनीयमस्तीत्यत आहू - ' अहेवा सव्वं चिअ वीयरायवयणानुसारि जं सुकडं । कालत्तए वि तिविहं । अणुमोयेमो तयं सव्वं ॥ 1 ॥ एतद्वृत्तिर्यथा " अथवेति सामान्यदर्शने । चिअ एवकारार्थे । ततः सर्व्वमेव जिनवचनानुसारि-जिनमतानुयायि यत्सुकृतम्-जिनभवन-बिम्बकारणतत्प्रतिष्ठा - सिद्धान्तपुस्तक लेखन - तीर्थयात्रा - श्रीसंघवात्सल्यजिनशासनप्रभावनाद्युपष्टंभ - धर्मसांनिध्य-क्षमा-मार्दव-संवेगादिरूपं मिथ्यादृक्संबन्ध्यपि मार्गानुयायि कृत्यं कालत्रये त्रिविधं मनोवाक्कायैः कृतकारितमनुमतं यद्भवति (यद्भूत् ) भविष्यति चेति । तकत् इति 'तच्छब्दात् 'त्यादिसर्वादिस्वरेष्वन्त्या' दिति सूत्रेण स्वार्थे कप्रत्यये रूपं, तदित्यर्थः । तत्सर्वं निरवशेषं अनुमोदयामो- हर्षगोचरतां प्रापयाम इत्यर्थः ॥ बहुवचनं चात्र पूर्वोक्तचतुः शरणादिप्रतिपत्योपार्जितपुण्यसंभारत्वेन स्वात्मनि बहुमानसूचनार्थम् ॥ 58 ॥ " नवस्या गाथायाः को विषयः को विभागः ? यतो विषयविभागमजानाना ये सूत्रं व्याख्यानयंति ते स्वं च परं दुर्गतिप्रणयिनं विदधति । उक्तं च ! विहि' उज्जम' वन्नो भय उस्सग्ग' ववाय Page #26 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थः ] [ 25 तदुभयगयाइं,' सुत्ताइं बहुविहाइं, समये गंभीरभावाई ॥ 2 ॥ इति । अत्र परस्पराविरोधेन द्रव्यक्षेत्रकालंभावानपेक्ष्य स्याद्वादमुद्रानुल्लंघयद्भिर्विचार्यं तच्छंकितादिपदं विषये च विध्यादिसूत्रगोचरे यत्रानुपतति तत् तत्र स्थापयितव्यमिति । shraaddhdinkRtyvRttaaviti| एवं प्रतिक्रमणसूत्रचूर्णावपीति ॥ चेत्सत्यम् । परमस्या गाथायाः मिथ्यादृग्संबंधिकर्त्तव्यं विस्स्य्ः। (यत्) तद्विभागश्च मार्गानुसारि तदनुमोदनीयं नान्यत् इति । , अथ तदेव न ज्ञायते किं मार्गानुसारि किंवाननुसारी त्याशंकामपाकर्त्तुमेवाह वृत्तिकारः । जिनभवनेत्यादि संवेगादिरूपमिति पर्यन्तम् । अत्र कृत्यमिति विशेष्यम् । संवेगादिरूपं मिथ्यादृक्संबन्ध्यपि " मार्गानुसारीति त्रीण्यपि विशेषणानि । तत्र प्रथमं विशेषणं समासान्तम् । ततो 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते' इति वचनात् जिनभवनोपष्टंभ-बिम्बकारणोपष्टंभ इत्येवं योजना कार्या ॥ ततोऽददम्पर्यं । जिनभवनादिषु उपष्टंभदानं धर्मसांनिध्यकरणं स्वाभाविकक्षमामार्दवसंवेगादि च अनुमोदनार्हं, न तु तत्प्रयुक्ता मिथ्या क्रिया। बोधिप्राप्तिमंतरेणैकस्यापि व्र्त्स्यास्ण्भ्वात्। तदनुमोदने तु सर्वेषां दर्शनानामेकत्वप्रसंगश्च । एवं आराधनपताकायामपि 'सिवमग्गकारणं जं' अत्र शिवं = मोक्षस्तस्य मार्गो जिनशासनं सप्तक्षेत्री वा, तस्य कारणं तदाश्रितं यद्भवति परपक्षिसंबन्ध्यपि तदनुमोदनार्हमिति । एतद्विस्तरतस्तु द्वितीयपक्षे लिखितोस्ति ज्ञेयम् ॥ अपि व 'कुपाक्षिकसंबंधिनी क्रिया तत्त्वत्रये अन्तर्भवति अतत्त्वत्रये वा ?' आद्यश्चेत् तर्हि मार्ग्योरैक्याप्त्तिः। अन्त्यश्चेत्तर्हि कथमनुमोदनार्हमिति स्वयं विचार्यम् । -4- अन्यच्च - " सावज्जजोगपरिवज्जणाओ सव्वुत्तमो जैधम्मो । बीओ सावगधम्मो, तइओ संविग्गपक्खपहो ॥ 1 ॥ सेसा मिच्छद्दिट्ठी गिहिलिंगकुलिंगदव्वलिंगेहिं । जह तिन्नि अ मुक्खपहा, संसारपहा तहा तिन्नि ॥ 2 ॥ " अत्रापि तस्याः किं मोक्षमार्गे संसारमार्गे वान्तर्भावो विधातव्यः ? / उभयोरपि पक्षयोर्दूषणं पूर्वोक्तमेवानुवर्तते । किंचातीचार Page #27 -------------------------------------------------------------------------- ________________ [ प्ररूपणाविचारग्रन्थः प्रवचनसारोद्धारादिषु तदासेवनेन मिथ्यादुष्कृतदानमपि दृश्यते । तच्चानुमोदनं चेति द्वयं वक्तुं न युज्यते । यदुक्तम्-'दो पंथेहिं न गम्मै' 'दोमुहसूई न सीवै कंथा' इत्यादि ज्ञेयम् । यद्यनुमोद्यते तदाऽसेव्यते कथं . न ? |छ । भट्टारक श्रीहीरविजयसूरिभिर्द्वादशजल्पान्तर्गतद्वितीयजल्पेऽप्ययमेवार्थः समर्थितोऽस्तीति वक्ष्यते । 26] एवमादि युक्तिविस्तरं जानानोऽपि स्वकपोलकल्पितं लोकानां पुरस्तात्प्रकाश्य श्रीहीरविजयसूरिविजयसेनसूरीणां नाम्ना प्रवर्त्तयति तीव दुस्सहतरम् । परं स्वच्छंदचारी कथं केन निगृहीतुं शक्यते ? ततो धर्मधनेन पुंसा उन्मार्गं परित्यज्य मार्गानुयायिना भाव्यम् । य्दुक्त्म्। 'यांति न्यायप्रवृत्तानां तिर्यंचोऽषि सहायतां । अपन्थानं तु गच्छन्तं, सोदरोऽपि vimu~cati । / 1 / / पन्थानममुंचन्नैवान्तिकात्यंतिकसौख्यान्यनुभविष्यंतीतिं त्त्त्व्म्॥ N इति । z अथ भ्रान्तिमूलमुत्सूत्रम् ॥ यथा - 'जमाली णं भंते! अणगारे आयरिअपडिणीए : इत्यादि । जाव चत्तारि पंच तिरिक्खजोणिअ-देवमणुस्सभवग्गहणाई संसारं अणुपरिअट्टित्ता तओ पच्छा सिज्झिहिति । इत्यत्र पंच त्रिगुणीकृताः पंचदश. भवा भवन्तीति घटनां कृत्वा मुग्धलोकान् विभ्रमे पातयति तद् युक्तिमन्न । यतस्तदा 'चत्तारि' पदं क्वोपयुज्यते ? / अपि च चत्तारि पंचेति नवानां त्रिगुणत्वे सप्तविंशति । चत्तारि पदस्य त्रिगुणत्वे द्वादशापि भवंति तथा 'सरूपाणामेकशेष' इति न्यायात् लक्षाः कोट्योऽपीति कल्पनान्तराणामपि संभवः । केषांचित्परमभक्तानां भूयांसोऽपि भवा दृश्यन्ते । यदेतस्य महाप्रत्यनीकस्यापि पंचदशभिर्भवैः सिद्धिस्तदा प्रत्यनीकतायाः का भीतिः ? दर्शयन्ति च तां भूयस्सु ग्रन्थेषु पूर्वाचार्याः । किंचैतत्कल्पनापि युक्तितामंचति । यतः । पंचशब्दो यथाम्रेडितो भवति प्रत्येकशब्दसहायश्च तदा पंचदश लभ्यंते, केवलं पंचैव लभ्यते चत्वारो वा । एतेन वीरचरित्राद्युक्तमपि विहितोत्तरं वेदितव्यं । तथा न Page #28 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थः ] [ 27 ततो यद्यभयदेवसूरिहेमसूरिप्रभृतयः कल्पनायां न प्रवृत्तास्तदा अस्मदादीनां कीटकप्रायाणां तत्र कोऽधिकारः ? / नन्वानन्त्यपक्षेऽपि असंख्येयाः संख्येयाः वा संभवति । सत्यं । संभवति, परं ओघादेशेनैव, नत्वेनमाश्रित्य । यथा 'पुव्वा नाभिस्स संखिज्जा' / अत्र ओघादेशेनैव शतसहस्रादयोऽप्यन्तर्भवति, परं नाभिमाश्रित्य संख्यानियमः कर्त्तुं न शक्यत इति । कस्मादात्मानं परं च क्लेशावेशवदं करोषि ? भवपंचदशत्व (स्य) कदाग्रहं परित्यज्य सदा सुखीभवेति वृद्धवचः । किंचायं निर्नामकः श्रीहीरविजयसूरिप्रसादितद्वादशजल्पेषु नवजल्पान् साक्षादुत्थापयन्नस्ति तत्पत्रान्तरादवसेयम् । तेन श्रीवीरवचांसि श्रीहीरवचांसि श्रीसंघवचांसि चावजानन्नुत्सूत्रवादिनां प्रथमरेखां प्राप्तवान् । तथा तिलतुषमात्रमपि क्लेशं असभ्यवचनादिना, अभ्यारव्यानदानादिना, पाषाणक्षेपादिना, दीवानगमनादिना मेरुप्रायं संवर्द्धितवांश्च ताव्द्याव्त्साहिग्म्न्म्। ततोऽस्य सर्वथा संसर्गोहेयः । यतः । भवेन्मलिनसंसर्गान्निर्मलोऽपि मलिमसः । कनीनिकाप्रतिच्छाया, चक्रे चंद्रं कलंकिनम् ॥ 1 ॥ न चैतावपि तुष्टिभागभूत्, किन्तु 1643 वर्षे द्रव्यव्ययेन चौर्यान्नवीनमाचार्यमुत्थापितवान् तदपि सूरिपदं साहिना राजनगरमध्ये वालेयारोपणपूर्वकं दूरीकृत्म्। तत्संग्रहश्चैवम्- " श्रीमद्विक्रमतोऽग्निवारिधिरसग्लौ (1643) संमिते हायने, - कस्मात् सोमलनामकेन विधियादहसूरः (र) सद्वासरे । पौषे रुद्रतिथौ कुजे कलिवशाद् भ्रष्टाद्दुराचारतः क्रीत्वा द्युम्नबलेन रामविजयः सूरिकृतः स्तैन्यतः ॥ 12 ॥ श्रीमत्साहिसिलीमभूमिपतिना श्रुत्वा नवीना स्थितीरन्यायेष्वसहिष्णुना वरचरादीदाभिधे पर्वणि । खर्यारोहणपूर्वकं कथनतः सूरित्वमुद्दालितम् गच्छो रासभिको ह्यसाविति जने प्राप प्रसिद्धिं तः ॥ 2 ॥ एवं सर्वत्र लोकेऽतीववचनीयतां प्राप्तोऽपि लज्जालेशमपि नाभिज्ग्मिवान्। 1. खर्यारोपणतोऽत्र राजनगरे सूरित्वमुद्दालितं इति पाठांतरे । , Page #29 -------------------------------------------------------------------------- ________________ 28] [ प्ररूपणाविचारग्रन्थः किन्तु पुनरपि तथा प्रावर्त्तत यथा साहिसभायां चतुर्मासीमध्येऽपि ग्म्न्माप्तित्म्। तत्रापि तत्पक्षे ललाटे आग्नेयचिह्नकरणादिना धिक्कृत्य दूरीकृतः श्रीविजयदेवसूरयस्तु तथाविधसौम्यदर्शनवीक्षणात् लोकोत्तरगुण प्रकर्षात्, यथोचितवाग्वैभवाच्च परितुष्टेन न्यायनिष्ठेन साहिना वचनातिगमहत्त्वास्पदं च्क्रिरे। तद्यथा- . अभ्याख्यान -मसभ्यभाषणमथोरे आज्ञा-वचोलोपनं श्रीमत्साहिसमक्षराटिकरणं,. paishuunyvistaarnnN| वीरात्पट्टपरंपरगतमपि श्रीसूरीशमुद्दिश्य हा, क्रोधाविष्टमनाः, सोमविजयश्चक्रे न किं वैशसं ? / / 3 / / सर्वं प्रत्युत सद्गुरोः समभवत्तेजःपरिस्फूर्तये, ya'jAMgiramahAtape'ti बिरुदं दत्वा स्वयं pshytaa। निर्घोषेषु पतत्सु वाद्यनिवहै: संप्रापिताः स्वाश्रये, किं चित्रं यदि वर्द्धतेऽग्निपतनात् स्वर्णे क्रमाद्वर्णिका । / 4 / / [भूताब्धिरसेन्दु (1675) मिते, वर्षे shriivijydevsuuriinnaaN| तुष्टीकृते गणमध्ये, प्ररूपणाभेदनुदिहेतोः । / 5 / / *(प्रतौ)] गच्छे प्ररूपणाभेद-मपाकर्तुं विनिर्मिता। जीयाद्दुःप्रसहं याव-दुपाधिमततर्जना । / 5 / / अल्पधिया समदृष्टया, श्रुतानुसारेण त्त्त्व्म्धिग्म्य्। पक्षोऽयं निर्णीतो, * मध्यस्थाः शुद्धिकर्तारः । / 6 / / जिनशासनानुरागात्कठोरमपि गुम्फितं वचः kiNcit। मिथ्यादुःकृतदानात्, तद्गुणिनः क्षतुमर्हति । / 7 / / प्रते] shriimjjainprvcnvcnrhsyprkaashivcngunnH| श्रीविजयदेवसूर्जियतु संघहितकर्ता । / 7 / / सन्मार्गो सर्वथा नैव, परित्याज्यो मनीषिभिः । मार्गप्रणयिनां यस्मात्, सर्वत्र सुलभाः श्रियः । / 8 / / विचारितोऽयं प्रथमपक्षः । / द्वितीयपक्षोऽपि विचारार्ह एव्। सोऽपि सम्यग् निर्णीतोऽस्ति, परं संप्रति जिनगदितानतिक्रमण प्रसारणीयः । किन्तु स्याद्वाद एव चादरणीयः, तस्यैव सर्वेषां सर्वत्र सर्वदा shreyskrtvaat। यदवादिषमहं स्तुतौ। सा चेयम् शान्तिं सृजन्नेव ज्ग्ज्ज्ञाना-म्वात्र्द्भ्रित्रार्जिताय्ः। अनन्यसामान्यकृपापराय, श्रीशान्तिनाथाय नमोऽस्तु तस्मै । / 1 / / स्याद्वाद Page #30 -------------------------------------------------------------------------- ________________ [ 29 प्ररूपणाविचारग्रन्थः] मुद्रामुल्लंघ्य, ये जल्पंति प्र्माद्त्ः। तेषां वांसि वैतथ्यं, लभ्यं(भं)ते प्राज्ञपर्षदि । / 2 ॥ येन स्यात् सर्वशास्त्रेषु, संपृक्तेन प्र्मान्न्ता। स्याद्वादं तं. प्रपद्यंते, न कथं बुद्धिशालिनः ? ॥ 3 / / bhuudhvgnnkcikitsksaamudrikshaabdikaadishaastraanni| यमपेक्षते नियतं, कथं न तं जैनवचनानि ? / / 4 / / स्याद्वादप्रतिभासवासितवपुर्योगप्रयोगोद्भवन्, वाग्योग: प्रतिनादसत्वसुभगः प्राप्तः प्रामुन्न्ति। अंतर्गृढपदार्थसार्थविगलनेदः प्ररोहक्रमात्, संख्यातीतरसानवाप्य जनतां प्रीणाति नभ्राडिव । / 5 / / स्याद्वादमार्गः सकलेष्टसिद्धेर्निबन्धनं buddhivishuddhkaarii| प्रदर्शितो यैः . करुणां दधद्भिर्देवाधिदेवत्वमतोऽस्ति तेषाम् । / 6 / / स्याद्वादेऽपि कथंचित्ता स्याद्वादस्य स्युक्तिका। चक्रे यैस्ते जिनाः सर्वे, सन्तु कल्याणसंपदे । / 7 / / इति प्रवचनप्रशंसा । / एकांतवादप्रतिक्षेपेण स्याद्वादवादिनो जिना जयन्तु इति प्ररूपणाविचारे prthmpkssnirnnyH||0|| . द्वितीयपक्षोऽपि विचारार्ह एव्। यतः केवलिनमाश्रित्य विप्रतिपत्तिः । तत्र केषांचिदयमाशयः, 'यत्केवलिकाययोगादेकेन्द्रियादयः केपि जीवाः सर्वथा न विप्द्य्न्ते'| अपरे तु केचिद्विपद्यन्तेऽपीति' व्द्न्ति। तत्राद्या:-'केवलीणं पंच अणुत्तरा प्न्न्त्ता। अणुत्तरे नाणे जाव अणुत्तरे चरित्ते इत्यादीनालापकान् drshynti। अपरे प्रतिवंदति-जिन वचनवासितचेतसां विशेषसूत्रोपलंभे सति सामान्यसूत्रं पुरस्कर्तुं न युज्यते, जिनाज्ञ्याविलोप्प्र्स्ण्गात्। 'सामान्याद्विशेषो बलीयान्' 'उत्सर्गादपवादो बलीयानित्यादिन्यायानामवगणनापत्तेश्च, किंचैकान्तपक्षाश्रयणेन यदुच्यते तत्सर्वमुत्सूत्रभावं भ्ज्ति। एगंते होइ मिच्छत्तमिति वचनात् |अस्य् vistrshcaittsuutrvRttervseyH| 'पडिसिद्धाणं करणे किच्चाणमकरणे a. प्द्दिक्क्म्न्न्ण्। असद्दहणे अ तहा, विवरीयपरूवणाए अत्ति। व्याख्या-चशब्दः पूर्वापेक्षया । विवरीअं-वितहं-उस्सुत्तं भ्न्नि। परूपणा-पन्नवणा-देसणत्ति प्ज्जाया। विपरीता चासौ प्ररूपणा च विप्रीत्प्र्रूप्न्ना। तस्यां सत्यां प्रतिक्रमणं Page #31 -------------------------------------------------------------------------- ________________ 30] . . [ प्ररूपणाविचारग्रन्थः भ्व्तीति। सा चैवंरूपा 'सियवायमए समए प्रूव्न्नेग्ण्त्वाय्म्हिगिच्च्। उस्सग्गववाएसु, कुग्गहरूवा मुणेयव्वा । / 1 / / पिंडं असोहंयंतो अचरित्ती इत्थ संसओ न्त्थि। चारित्तम्मि असंते, सव्वा दिक्खा निरत्थया । / 3 / / एवं उस्सग्गमेव केवलं पन्नवेइ अववाइयं वा। 'चेइअपूआ कज्जा जइणावि वैरसामिणुव्व' किल । / 3 / / 'अनिअसूरीव बन्निया वासे वि न हु दोसो था|' लिंगावसेसमित्तेवि वंदणे साहुणावि दायव्वं । / 4 / / मुक्कधुरा सपागडसेवी, इच्चाइव्य्न्नाओ। अह्वा। पासत्थो ओसन्नो अहाछंदो कुसीलसबले था। दिटुंतो को अन्नो वड्ढेइ अ मिच्छत्तं परस्स संकं ज्ञ्नेमान्नो॥ इच्चाइ निच्छयमेव पुरओ करेइ । किरिआकारणं न नाणं, नाणं वा न किरियाकम्म, फान्न्ण्। न ववसाओ न कम्मं एगंतेण निच्चमनिच्चं वा। दव्वमयं पज्जायमयं सामन्नरूवं वा वत्थु प्यासेइ। एवंविहा एग्ण्त्वाय्प्रूव्न्ना। अओ तेसिं पडिक्कमण ति चउत्थो हेऊ। इयमयुक्ततरा durNtaanntsNsaarkaarnnm| यदुक्तमागमे प्र्तिक्र्म्न्न्-सूत्र्चूर्न्निप्रान्ते। एवं श्रावकदिनकृत्यवृत्तावपि । / ___एतासु चोत्सूत्रभाषणा (द) हद्दुर्वाद्यवज्ञादि-मत्याशातना-अनंतसंसारहेतुश्च saavdhaacaary-mriici-jmaalikaaderiv| ytH| उस्सुत्तभासगाणं0 उन्मार्गदेसणा इयं हि चतुरन्तान् भवभ्रमण-हेतुर्मरीच्यादेरिवेति shraavkdinkRtyvRttau| तदेवं प्रयोजनमन्तरेण किमर्थमात्मा क्लेशावेशपरंपरायां पात्यते? न हि प्रयोजनमनुद्दिश्य मन्दोऽपि प्रवर्तते किं पुनः प्रेक्स्सावान्। . अथ किं तद्विशेषसूत्रमिति चेदाकर्ण्यताम् । जीवे णं भंते ! सया समियं एयति वेयति चलै फंदै घट्टै खुब्भइ उदीरै तं तं भावं परिणमै ? हंता मंडिअपुत्ता ! जीवे णं सया समियं एयति जाव तं तं भावं परिणमै तावं च णं से जीवे आरभति सारभति स्मार्भ्ति। आरंभे वट्टति सारंभे वट्टत्ति समारंभे व्त्त्त्त्ति। आरभमाणे सारभणे स्मार्भ्मान्ने। आरंभे Page #32 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थः] [ 31 वट्टमाणे सारंभे वट्टमाणे समारंभे व्त्त्त्त्मान्ने। बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खावणयाए सोयावणयाए झूरावणयाए तिप्पावणयाए पंरितावणयाए वट्टति । से तेणटेणं मंडिअपुत्ता! एवं वुच्चति । जावं च ण से जीवे सयासमियं एयति जाव परिणमति ताव च णं तस्स जीवस्स अंते अंतकिरिया ण (?) भवति । जाव च णं भंते से जीवे णो एयति जाव णो तं तं भावं परिणमई ताव~ चं णं तस्स जीवस्स अंते अंतकिरिया भ्व्ति। हंता जाव (ण?) भ्वि। इत्यादिद्वितीयसूत्रमपि ज्ञेयं । भगवतीसूत्र श. 3 / / विशिष्टतरं त्विद्म्। से अभिक्कममाणे पडिक्कममाणे संकुचमाणे पसारेमाणे विणिअट्टमाणे संपलिज्जमाणे एगया गुणसमियस्स (रीयं) रियतो कायसंफासमणुचिन्ना एगतिया पाणा उद्दाय्ण्ति। इत्याचारांगे प्रथमश्रुतस्कंधपंचमलोकसाराध्ययनचतुर्थोद्देशके । / एतद्वृत्तिः । से इत्यादि स भिक्षुः सदा गुर्वादेशविधायी एतद्वयापारवान् भ्व्ति। त्द्य्था। अभिक्रामन्-गच्छन् 'प्रतिक्रामन्-निवर्तमानः । . संकुचंन् = हस्त- ' पादादिसंकोचनतः । प्रसारयन् हस्तपादाद्यवयवान् । विनिवर्तमानः समस्ता शुभव्यापारान् सम्यग् परिसमन्ताद्धस्तपादाद्यवयवान् तन्निक्षेपस्थानानि वा रजोहरणादिना मृजन गुरुकुलवासे वसेदिति सर्वत्र स्ण्ब्ण्ध्नीय्म्। तत्र निविष्टस्य विधिना . भूम्यामेकमूलं व्यवस्थाप्य द्वितीयमुत्क्षिप्य तिष्ठन्निश्चलस्थानासहिष्णुतया भूमिं प्रत्युपेक्ष्य च प्रमृज्य च कुक्कुटीविजूंभितदृष्टान्तेन संकोचयेत् प्र्सार्येद्वा। स्वपन्नपि मयूरवत्स्वपिति । स किलान्यसत्त्वभयादेकपार्श्वस्थायी (शायी) सचिन्तश्च स्व्पिति। निरीक्ष्य च परिवर्तनादिकाः क्रियाः विधत्ते इत्येवमादि संपरिमृजन् सर्वक्रियाः करोति । / . . . . . . - एवं चाप्रमत्ततया पूर्वोक्ताः क्रियाः कुर्वन्तोऽपि कदाचिदवश्यंभावितया(यत्) स्यात्त्दाः। एगया इत्यादि। एकदा कदाचिद्गुणसमितस्य सम्यगनुष्ठानवतोऽभिक्रामतः प्रतिक्रामतः संकुचतः प्रसारयतो वा निवर्तमानस्य संपरिमृजतः कस्यांचिदवंस्थायां कायसंस्पर्शमनुचीर्णाः Page #33 -------------------------------------------------------------------------- ________________ 32] . [प्ररूपणाविचारग्रन्थः कायसंसर्गमागताः संपातिमादयः प्राणिनः एके प्रिताप्माप्नुव्ण्ति। एके ग्लान्तामुप्याण्ति। एकेऽव्य्व्विध्व्ण्स्माप्द्य्ते। अपश्चिमावस्थां सूत्रेणैव drshyti। एके प्राणाः प्राणिनोऽपद्रावं प्रान्नैर्विमुच्य्ते। अत्र च कर्मबन्धं प्रति विचित्र्ता। अथ कथमुपयुक्तस्य सूक्ष्मविराधना स्यादित्या क्याः। सव्वत्थावत्थासु जओ, पायं बंधो भ्व्त्थ्जीवान्न्ण्। भणिओ विविहभेओ पुव्वायरिआ तहा बा(चा)हु॥39॥ सर्वावस्थासु सरागवीतरागादि समस्तपर्यायेषु यदो-यस्माद्धेतोः प्रायो बाहुल्येनायोग्यवस्थायां बंधो न स्यादपीति सूचनार्थम् प्रायोग्रहणं । / बन्धः कर्मबन्धो भवस्थजीवानांसंसारिजन्तूनामसिद्धानां भणितः उक्तः सिद्धान्ते। किंविध इत्याहविचित्रभेदो बहुप्रकारः । कुत एत्त्सिद्ध्मित्याः। पूर्वाचार्या-अतीतसूरयः तध्यव (तदध्यवसायात् ?) कर्मबंधविचित्रार्थत्वेनाहुबूंवते इति गाथार्थः । / तथा सर्वावस्थासु कर्मबन्धो कर्मबंधानुमेया च विराधना इष्यते चासौ द्रव्यतो वीतरागस्यापि छद्मस्थस्य चतुर्थमपि (भंगो) भ्व्ति। इति द्वितीय्प्क्स्से। तथाहि-शैलेश्यवस्थायां मंशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बंधोपादानकारणयोगाऽभावान्नास्ति ब्न्ध्ः। 'योगा पयडी पएसं, ठिई अण (णु) भागं कसायओ कुणइऽत्ति वचनात् । उपशान्तक्षीणमोहंसयोगिकेवलिनां - स्थितिनिमित्तकषायाभावात् सामायिकः, अप्रमत्तयतेर्जघन्यतोऽन्तमुहूर्त्तः उत्कृष्टतश्चांतःकोटाकोटी स्थितिरिति, प्रमत्तस्य त्वनाकुट्टिकयानुपेत्य प्रवृत्तस्य क्वचित् पाण्याद्यवसंस्पर्शात् प्राण्युपतापनादौ जघन्यतः "क्र्म्ब्न्ध्ः। उत्कृष्टतश्च प्राक्तन * एव vishessittrH। स च तेनापि भवेन क्षिप्यत इति सूत्रे दर्शयितुमाह । / 0 / / "अणगारस्स ] भंते ! भाविअप्पणो पुरतो जुगमाताए पेहाए रीयमाणस्स पायस्स अहे कुक्कडपोए वा वट्टापोए वा कुलिंगच्छाते वा प्रितावेजा। तस्स णं भंते ! किं ईरियावहिआ किरिया kjti। Page #34 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थः] [ 33 संपराइआ किरिआ कज्जति ? गोयमा ! अणगारस्स जाव तस्स णं " ईरियावहिआ किरिआ कज्जति, णो संपराइया किरिया क्ज्ज्ति। से केणतुणं भंते ! एवं वुच्चति ? जहा सत्तमसए संवुडुद्देसए जाव अट्ठो निक्खित्तो सेवं भंते ! जाव विह्र्ति। भगवती शतक 18 u0 8 / " .. एतद्वृत्तिः । पुरओ त्ति अग्रतः, दुहओ त्ति द्विधा-अन्तरान्तरा, पार्श्वत: पृष्ठतश्चेत्यर्थः । जुगमायाए ति युग (यूप *) मात्रया दृष्टया, पेहाय त्ति प्रेक्ष्य, रीयं ति गतं-गमनं, रीयमाणस्सत्ति कुर्वत इत्यर्थः । कुक्कडपोयए त्ति कुर्कटडिम्भं, वट्टापोएत्ति इह वर्तकः पक्षिविशेषः । कुलिंगच्छाए वत्ति पर्यापद्येत, एवं जहासत्तमसए इत्यादि। अनेन यत्सूचितं तस्यार्थलेश एवम् -अथ केनार्थेन भदन्त! एवमुच्यते ? गौतम! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति तस्येर्यापथिक्येव क्रिया भवतीत्यादि जाव अट्ठो निक्खित्तोत्ति, से केणटेणं भंते इत्यादि । / / / / / ... अत्रैतद्रहस्यं गुणस्थानकविचारवेदिनां विप्रतिपत्तिरेव नास्ति । यतस्त्रयोदशगुणस्थानके ईर्यापथिकी क्रियां ब्ध्नातीत्य्विवाद्म्। सा च योग्प्र्त्य्या। योगश्च नहि स्वरूपसन्नेव क्रियानिमित्तं भवति, किन्तु व्यापार्वान्। तद्व्यापारश्च एजनचलनस्पंदनादिकः ततो विराधना, ततोपि क्रिया। एतदर्थविस्ताररूपाः . सर्वेऽप्यालापकाः । / . किं बहुना ? महोपाध्यायश्रीधर्मसागरगणिभिरपीत्थमेव प्र्तिपादित्म्स्ति। यथा-च पुनरर्थे अप्यर्थे वा, मुनीनां, शोभना मुनयः सुमुनयः-सुसाधवस्तेषां । अप्रमत्तगुणस्थानकादारभ्य त्रयोदशगुणस्थानकं यावदारंभे वर्तमानानामपि आरंभिकी क्रिया न भवति । / यदागमः । / तत्थणमित्यादि प्रवचनपरीक्षायां .. 144 गाथावृत्तौ । / एतदर्थानुकूलं कारिकाद्वयमिदम् । "आश्रवाणां निरोधो यः, संवर स प्रकीर्तितः । सर्वतो देशतश्चेति, द्विधा स तु विभिद्यते । / 1 / / अयोगिकेवलिष्वेव, सर्वतः संवरो मतः । देशतः पुनरेक. द्विप्रभृत्याश्रवरोधिषु । / 2 / / " एतस्यैवार्थस्य संवादार्थमाह श्रीहेमसूरिः । Page #35 -------------------------------------------------------------------------- ________________ 34] [प्ररूपणाविचारग्रन्थः संवियत इति। द्विव्याद्याश्रवनिरोधस्तु देशसंवरः, स च सयोगिकेवलिनः स्ण्व्र्भाव्नायाम्। एतेन यत्र क्वचन केवलिकाययोगाजीवविराधना निषेधोपलब्धिस्तत्र सर्वत्र शैलेश्यवस्थापन्नः केवली ग्राह्य्ः। तथैव ग्रन्थान्तरैः सह स्ण्वादात्। विशिष्टतमं च श्रीदशवैकालिकवृत्तौ द्रव्यभावपदाभ्यां हिंसामुद्दिश्य चतुर्भंगीमासूत्र्य 'चतुर्थो भंगः शून्य' इति व्याहतवान् shriihribhdrsuuriH| यदि केवली चतुर्थभंगोवि(गान्वि)तो [भंगस्थितोऽभविष्यत् तदा केवलिनमेवोदाहरिष्यत्, न चोदाहृतस्ततो ज्ञायते भवत्यपि काचिद् विराध्ना॥ __ अवस्थितपक्षस्तु दशवैकालिकवृत्तिश्राद्धप्रतिक्रमणवृत्ति अनुयोगद्वारवृत्तिचूआदिषु द्रव्यभावपदाभ्यां हिंसामुद्दिश्य चतुर्भग्यः कृतास्सन्ति ताश्चातीवगहना दुर्विचाराः, बहुश्रुतगम्यास्ततः :-"केवलिनो विराधनामाश्रित्य सांप्रतं केनापि वार्तामात्रमपि न कर्त्तव्य' (व्या इति) मिति परमगुरूणामाज्ञा । तल्लोपे महत्प्रायश्चित्तम्, तत्पालने च जिनशासनस्य वचनीयता निवारिता भवतीति ज्ञेयम् । / ... इत्थमपि विचार्यम्-नहि तपागच्छाधीशाः तीर्थंकरप्रतिरूपा अयथार्थवादिनो भवंति [अयथार्थवादिनो प्रतौ नास्ति] अयथार्थमर्थं प्ररूपयन्तं निवारयंति, न वा मिथ्यादुष्कृतं दाप्य्न्ति। तैश्चेद् द्वित्रिर्मिथ्यादुष्कृतं यस्यार्थस्य दापितं साधोः [सोऽर्थ के प्रतौ] धर्मधनानां श्रवणगोचरीकर्तुमपि न युज्यत इति । / / / / एवं : सत्यपि भिन्नभिन्नग्रन्थेषु पृथक्पृथग्भावाकर्णनादात्मा ( 1-A विचारसरणीवाळा नहि होवा छतां प्रतिस्पद्धि महोपाध्यायोना 'परिबळना कारणे पू. हीरसूरिजी महाराज, पू. सेनसूरिजी महाराज बाह्यवृत्तिथी - विक्रम संवत् 1672 सुधी अनिश्चित वात जणावता हता अने तेथी बन्ने पक्षोनी , युक्ति-प्रयुक्तिनो शास्त्रसंमत निर्णय करीने "केवलीने जीवविराधना होय के नहि ?' तेनो निर्णय साधी शकता न होवाना कारणे नं. 2 वाळुं फरमान पण 32 43j 58. छ. (न. सा. सू.) Page #36 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थः] [ 35 संदेहदोलायां न स्थापयितव्यः । सति च संदेहे गाथाद्वयमिदं भाव्नीय्म्। "तत्थ य मैदुव्बलेण, तव्विहायरियविरहओ वावि। नेयगहणत्तणेण य नाणावरणोदयेण च । / 1 / / हेऊदाहरणासंभवे, असइ सुट्ट जं न जान्निज्जा। सव्वन्नुमयमवितह, तहावि तं चिंतये मैमं । / 2 / / " ध्यानशतके ऽमतेदौर्बल्यात्, तथाविधाचार्यविरहात्, ज्ञेयस्य गहनत्वात्, ज्ञानावरणीय कर्मण उदयात्, "हेतूदाहरणासंभवात् । एतेषां पंचानां हेतूनां संभवे सामग्या अभावे यदि कश्चित्सूक्ष्मार्थो मनसि नायाति, तथापि मतिमानेवं चिन्त्येत्स्र्व्ज्ञ्य्म्त्म्वित्थ्मेव्-य्थास्थित्मेवेति। सम्यस्थिरतां विध्त्ते। ततोनाग्रंहपरेण केनापि भाव्य्म्। आग्रही बत निनीषति युक्तिं, तत्र यत्र मतिरस्य निविस्स्त्ता। पक्षपातरहितस्य तु युक्तिः, यत्र तत्र मतिरेति निवेशम् । / 1 / / 'यत्त्वेकेन्द्रियादिमव्यक्तानामेवाकामनिर्जरा न तापसादीनामिति' वचस्तत् क्पोल्क्ल्पित्तामेवाभिव्य्न्क्ति। स्थानानुपलंभात्, प्रत्युत ग्रन्थि-देशप्राप्तिं यावदकामनिर्जरा भवतीत्युक्तं श्रीहेमसूरिणा cturthprkaashe। तच्च-'अकाम-निर्जरारूपात्, पुण्याज्जन्तोः प्रजायते । इत्यादिना पूर्व लिखित्मेवास्ति। श्रीहरिभद्रसूरिणापि 'न सर्वथानयोर्ज्ञानक्रिययोः साधनत्वं नेष्यते देशोपकारित्वमभ्युपगम्यते' एवेत्युक्तं aavshykvRttau। तत्रैवाग्रेयथाप्रवृत्तकरणं ग्रन्थिदेशं यावदुक्तं त्देवाकाम्निर्ज्रा। किंच-श्रीस्थानांगे चतुर्थस्थानके त्रयोदशगुणस्थानकं यावद्देशनिर्जरा उक्ता, तथा श्रीभगवतीसूत्रे सर्वेष्वपि दंडकेषु निर्ज्रोक्ता। अन्यच्च-मिथ्यात्वगुणस्थानके 117 (111)प्रकृतयो ऽबध्यते, सास्वादने .. 101, मिश्रे 76 बध्यंते, ता किं बद्धा अवतिष्ठंति उत परिशटन्तीत्यादि । स्व्य्मालोच्नीय्म्। अपि च-सम्यग्दृशां तपोऽनुष्ठानादिकं ज्ञानकष्टमुच्यते, तत्फलं तु स्काम्निर्ज्रा। मिथ्यादृशां तु तपोऽनुष्ठानादिकंअज्ञानकष्टं, तत्फलं त्वकामनिर्जरेत्यत्र कार्यकारणभावस्तद्विदां सुगम एव उक्त्म्पि। 'अन्नाणकट्ठकम्मरवओ उ जायै म्ण्द्दूक्चुन्न्न्न्तुल्ल्त्ति। Page #37 -------------------------------------------------------------------------- ________________ 36] [ प्ररूपणाविचारग्रन्थः सम्मकिरिआइ सो पुण, नेओ तच्छारसारिच्छो । / 1 / / त्ति सम्यग्विचार्यम् । / [अज्ञानकष्टं कारणं, कर्मक्षयः कार्यः मंडूकचूर्णतुल्यः तद्धि खंडीकृतमपि पुन्रुद्भ्व्ति। सम्यक्तया कारणं, कर्मक्षयः कार्यः, स कार्यकारणभावः tdbhsmsdRshH। तद्धि कदापि न पुनरुद्भवति = ह.लि.3= प्रतौ] मरीचेस्तु दुर्वचनोत्सूत्रयोरेकत्वमेव प्र्याय्रूप्त्वात्। यदुक्तं-च शब्दःपूर्वापेक्षया, 'विवरीअं-वितहं-उस्सुत्तं भण्णइ, पण्णवणापरूवणा-देसणत्ति पज्जाय त्ति। तथा उत्सूत्रप्ररूपणायाः संसारहेतुत्वात् । यदुक्तं-'phuDapAgaDamakaha~to' इत्यादिपाक्स्सिक्चूर्न्नौ। एतासु चोत्सूत्रभाषणार्हदुर्वावज्ञादिर्मत्याशातना (?) अनंतसंसारहेतुश्च saavdyaacaarymriicijmaalikaaderiv| ytH| 'उस्सुत्तभासगाणं' प्र्तिक्र्म्न्न्सूत्र्चूर्न्निप्रान्ते। उन्मार्गदेशनादिकं हि चतुरन्ताददंभवभ्रमण-हेतुर्मरीच्यादेरिवेति shraavkdinkRtyvRttau| एवं उपदेशरत्नाकरेऽपि dshmtrNge। किं बहुना ? वाचकचरणैरपि मरीचिवचनं उत्सूत्रतया निबद्धमस्ति ततो नात्र विप्रतिपत्तिः । 3 / :- 'जमाली णं भंते ! अणगारे आयरियपडिणीयेऽत्यादि 'जाव चत्तारि पंच तिरिक्खजोणिअ-देव-मणुस्स भवग्गहणाई संसारमणुपरिअट्टा तओ पच्छा सिज्झिहि त्ति' एनमालापकमुपश्रुत्यैकान्ततो भवानन्त्यकल्पनं [नं स्म्भित्तिचित्रायित्मेव्। यतो मरीचेर्वचनस्योत्सूत्रत्वे 'दुर्वचनोत्सूत्रयोरेकत्वे' च भवानंत्यनियमो. व्युच्छिन्नसंकथ इवाव्भास्ते। एकान्तपक्षाश्रयणेन यदुच्यते त्दुत्सूत्र्मेवानुविध्त्ते। एतच्य पंडिसिद्धाणं करणे, इत्यादि पूर्वं प्र्तिपादित्मेव्। [ततोऽत्र न केनाप्याग्रहबुद्धिना भाव्यं जप्रतौ] किन्तु क्वचित् "कियतः' क्वचिच्चानन्ता अपि। तत्र 'तिर्यङ्1- 'vivarIa'mityAdi साक्षीपाठे दुर्वचनशब्दस्य पर्यायरूपेण कथनं नास्त्येव । तेन दुर्वचन-उत्सूत्रयोरैक्यं कथं भवेत् ? तस्माद्विचारणीयमेतद् वाक्यम् । 2- कंस्मिन्ग्रन्थे इत्थं कथितम् ? (न. सा. सू.) Page #38 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थः ] [ 37 मनुष्य- देवेषु भ्रान्त्वा स कतिचिद्भवान् भूत्वा (भ्रांत्वा) महाविदेहेषु दूरान्निवृत्तिमेष्यति' ' इत्युपदेशमालाकर्णिकादिषु 'कियन्त' उपलभ्यते, तद्वृत्त्यन्तरेषु चानन्ता अपि । ततो यावद् यद् दृश्यते तावदेव प्ररूप्यते, निष्प्रयोजनं कार्यमुपादाय किमर्थमात्मा दुर्गतिप्रणयी विधीयते ? / यदि श्रीहेमसूरिप्रभृतिभिरनंततानियमो न बद्धस्तदान्येषां तस्य का तप्तिरित्यादि स्व्य्मालोच्नीय्म्। ch। यत्तु - 'मिथ्यादृशां ब्रह्मचर्य - साधुभक्ति - जिनभवनरक्षण- सहाय्य -' दानादि किमपि नानुमोदनार्हम्' तदपि विचार्य्म्। प्रकारांतरस्यापि ग्रन्थेषूपलंभात् । स यथा । अरिहंतं अरिहंतेसु साहूण साहुचरियं एताभ्यां गाथाभ्यां यत्र यदनुमोदनीयं तदवसितं शेषेष्वपि जीवेषु किंचिदनुमोदनीयमस्तीति अत आह । ' अहवा सव्वं चिअ वीयरायवयणाणुसारि जं सुकडं । कालत्तये वि तिविहं अणुमोएमो तयं सव्वं ॥ 1 ॥ एतद्वृत्तिर्यथा ' अथवे' ति सामान्यदर्शने 'चिअ' एव्कारार्थे। ततः सर्वमेव जिनवचनानुसारि - जिनवचनानुयायि यत्सुकृतं जिनभवन-बिम्बकारणतत्प्रतिष्ठा सिद्धांतपुस्तकलेखन - तीर्थयात्रा - संघवात्सल्य - जिनशासनप्रभावना-ज्ञानाद्युपष्टंभ- धर्मसांनिध्य - क्षमा मार्द्दव - संवेगादिरूपं मिथ्यादृक्संबन्ध्यपि मार्गानुयायिकृत्यं कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारित अनुमतं यदभूद् भवति भविष्यति तकत् इति तच्छब्दात् 'स्त्यादिसर्वादिस्वरेष्वन्त्यादि ति सूत्रेण स्वार्थे कप्रत्यये रूपं तदित्यर्थः । 2 भवानंत्यकथनं उपदेशमालावृत्तावेति न, किंतु बहुषु ग्रंथेषूपलभ्यते । द्रष्टव्यं 18 प्रश्नग्रंथे 'ततो यावद्.... दुर्गतिप्रणयी विधीयते' पर्यन्तकथनानुसारेण वर्त्तनेन न कस्यापि वस्तुनः निर्णयो भविष्यति, तथा तदर्थनिश्चयेपि जीव: प्रवृत्तस्सन् सुगर्निभागेवम् भवतीति मंतव्यं (न. सा. सू.) Page #39 -------------------------------------------------------------------------- ________________ 38] [प्ररूपणाविचारग्रन्थः . तत्सर्वं-निरवशेषमनुमोदयामो-अनुमन्यामहे-हर्षगोचरतां प्रापयाम, इत्यर्थः । - बहुवचनं चात्र पूर्वोक्तचतुःशरणादिप्रतिपत्योपार्जितपुण्यसंभारत्वेन स्वात्मनि बहुमानसूचनार्थम् । / 58 / / ' . नन्वस्या गाथायाः को विषयः? को विभाग ? / यतो विषयविभागमजानाना ये सूत्रं व्याख्यानयंति ते स्वं च. परं दुर्गतिप्रणयिन विद्ध्ति। उक्तं c। विहि उजम' वन्नय' भय उस्सग्ग व्वाय्त्दुभ्य्ग्या। सुत्ताई बहुविहाइं, समये. ग्ण्भीर्भावाइण्॥1॥ तेसिं विसयविभागं अमुणतो . नान्नाव्र्न्न्क्म्मुद्या। मुझै जीवो तत्तो, सपरेसिमसग्गृहं कुणै । / 2 ॥ इतिः। अत: परस्पराविरोधेन ...द्रव्यक्षेत्र-, कालभावानपेक्ष्य स्थाद्वाद्मुद्राम्नुल्ल्ण्घ्य्द्भिर्विचार्य्म्। तच्छंकितादिपदं.. विषयं च विध्यादिसूत्रगोचरे यत्रानुपतति (तत्) तत्र स्थापयितव्यमिति |shraavkdinkRttyvRttaaviti / एवं प्रतिक्रमणसूत्र, (त्रे) नन्वस्या0 इत्यादि.| चूर्णावपीत्यंतः पूर्वपक्षः, सत्यमित्याधुत्तरं चूर्णावपीति चेत्त्स्त्य्म्। परमस्या गाथाया मिथ्यादृक्स्ण्ब्ण्धिक्र्त्त्व्य्विस्स्य्ः। तद्विभागश्च मार्गानुसारि तदनुमोदनीयं नान्यत् इति। अथ तदेव न ज्ञायते किं मागानुसारीत्याशंकामपाकर्तुमेवाह वृत्तिकार्ः। जिनभवनेत्यादि संवेगरूपमिति pryNtm। atra कृत्यमिति विशेष्यं, संवेगादिरूपं1 मिथ्यादृक्संबन्ध्यपि2 मार्गानुसारी3 इति त्रीण्यपि. vishessnnaani। तत्र प्रथमं विशेषणं समासान्तं, ततो 'द्वद्वान्ते श्रूयमाणं. पदं प्रत्येकसंबध्यते' इति वचनात् जिनभवनोपष्टंभ-बिम्बकारणोपष्टंभ इत्येवं. योजना कार्यां। . ततोत्रैदमैदंपर्यम्-जिनभवनादिषु उपष्टंभदानं 1. धर्मसांनिध्यकरणं 2. स्वाभाविक क्षमामार्दवसंवेगादि 3. च अनुमोदनाहम्, न तु त्त्प्र्युक्त्मिथ्याक्रिया। बोधिप्राप्तिमंतरेणैकस्यापिः,. व्रतस्यासंभवात् । तदनुमोदने सर्वेषां drshnaanaamektvprsNgshc| परं- 'किमपि फलं न भवतीति' न वक्तव्यं । जं अन्नाणी कम्मं, खवेइ बहुएंहिं वास्कोण्द्दीहिण्। Page #40 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थः] [ 39 तं नाणी तिहिं गुत्तो, खवेइ ऊसासमित्तेण । / 1 / / इति व्च्नात्। किन्तु 'ज्ञानपूर्वकमेवं विधत्ते तदा महते फलाय भवतीति' व्क्त्व्य्म्। अकामनिर्जराया अपि बोधिहेतुत्वेन सिद्धान्ते प्र्तिपाद्नात्। अणुकंपकामनिज्जर-बालतवो दाण विन्न्य्विब्भ्ण्गे। संयोगविप्पओगे, वसणुसव इद्द्द्दिस्क्कारे॥ ___ यत्तु 'असद्ग्रहपरित्यागेन tattvapratipatti'riti व्याख्यानमुपलभ्यते' स तु मार्गः, न तु मार्गानुसारी। स तु मार्गः प्रार्थनाधिकार एव घटते नात्रेति बोध्य्म्। दृश्यते चानुमोदितं निरतिचारं चरणमनुचरद्भिर्महामुनिभिः त्द्य्था। आउसंतो गाहावती णो खलु मम गामधम्मा उब्बाहंति सीअफासं च, नो खलु अहं संचाएमि अहिआसित्तए, णो खलु मे कप्पइ ति अग्गिकायं उज्जालेत्तए चेत्यादिसूत्र्ण्। एत्वृत्तिः। भिक्खुपडिलेहाए । भिक्षुः प्रत्युपेक्ष्य विचार्य स्वसंमत्या परव्याकरणेन अन्येषां चांतिके वा श्रुत्वाऽवगम्य तं गृहपतिमाज्ञापयेत् प्रतिबोघयेदनासेवनया यथैतन्ममायुक्तमासेविंतु भवता पुन(:) साधुभक्त्यानुकंपाभ्यां पुन्न्य्प्राग्भारार्ज्ञ्म्कारीति। विमोक्षाध्ययने tRtiiyoddeshke॥ तथा-गोयमा! जो दाणं दलयति सो दुक्करं करेइ, दुल्लभं लभति, दुच्चयं चयति, जीवियं चयति, बोहिं बुज्झतीत्यादि भ्ग्व्त्याम्पि। . किंचाद्यापि ध्न्सार्थ्वाः-ध्न्ध्न्व्ती-न्य्सार्-ध्नादिदानान्य्नुमोद्य्न्ते। संप्रत्यपि च दुर्लभतायां दानादिदातुर्मुनयः कथयत: 'संति अहो अद्य तव महान् लाभोऽभूत् यत्साधवोऽमी दुस्तरान्निस्तारिता' इत्यादि सूक्ष्मेक्षिकया vimrshniiym। __na च परपाडिप्रशंसने दूषणमवादि सूरिभिः। यदुक्तं । सर्वसमक्षममीषां गुणवर्णनं कुर्वन् तेषामन्येषां च तद्भक्ताना~ तद्धर्मोन्मुखानां च मिथ्यात्वपथे स्थैर्यमुत्पादयन्ननन्तमात्मनः संसृतिसंसरणमुपचिनोतीति वाच्य्ण्। अत्रापि 'सर्वसमक्ष' मिति पदेनापवादपक्षोऽपि drshitmsti। एवं mhaanishiithaalaapke'pi| एवं Page #41 -------------------------------------------------------------------------- ________________ 40] प्ररूपणाविचारग्रन्थः यत्रान्यत्राप्यपवादपक्षसूचकं पदं न दृश्यते तत्रापि तदनुसारेणाध्याहार्यम् । तदपि तदभिमतकृत्यविषयं तदा मार्गानुसारिकृत्यानुमोदने का चर्चा ? ___तथानुमोदनामाश्रित्य भट्टा0 श्री हीरविजयसूरिभिआदशाजल्पान्तर्गत द्वितीयजल्पेऽप्येवमेवार्थः स्म्र्थितोऽस्ति। यथा-"परपक्षिकृत धर्मकार्य सर्वथा नानुमोदनार्ह इति केनापि na vktvyN'| यस्मात्स्वाभाविकदानरुचित्वादिसाधारणगुणा मार्गानुसारिकृत्यानि च मिथ्यादृक्संबंधीनि जैनपरपक्षसत्कान्यपि अनुमोदनाहाऽणि । ' अत्र तेषां किंचिदनुमोदनार्ह किंचिनेति सर्वथापदस्य भावार्थः । स्वाभाविकपदं सहजस्था गुणाः, न तु तदुपदिष्टक्रिया इति सूच्य्ति। अत्रापि आराधनापताकायाः संमतिर्यथा-सेसाणं जीवाणं, दाणरुइत्तं shaavvinniattN। तह पयणुकसायत्तं, परोवयारित्तभव्वत्तं । / 1 / / दक्खिन्नदयालुत्तं, पिअभासित्ताई विविह्गुन्न्निव्ह्ण्। सिवमग्गकारणं जं तं, सुकडं कयकारिअमणुमोइअ महयं तं सव्वमणुमोए । / 3 / / 'सिवमग्गकारणं जति अत्र शेषाणां जीवानां कृतकारितादि च अनुमोदनार्ह किं सर्वं ? नेत्याह-यत् शिवमार्गकारणं शिवमार्गः-सम्यक्त्वं जिनशासनं वा, तस्य कारणं हेतुः विनीतत्व-दयालुत्वादि च अनुमोदनार्ह, नान्यदिति प्र्म्र्ह्स्य्म्। एवं मार्ग्मात्रानुसार्य्पीति। हेमसूरयोऽपि-'यत्कृतं सुकृतं kiNcidrtntritygocrN| तत्सर्वमनुमन्येऽहं, मार्ग्मात्रानुसार्य्पि।1। वीतरागस्तवे 17॥ एवं सत्ति ये वदन्ति-'मिथ्यादृक्संबंधि. क्रियादिकं सर्वमपि अनुमोदनीयं' त्द्तीवास्म्ण्ज्स्मिवाभाति। ये च केचनापि 'नानुमोदनीयमिति' प्ररूपयन्ति तदपि तथैव । / भूताब्धिरसेन्दुमिते (1675), वर्षे श्री विज्य्देव्सूरीन्नां। तुष्टिकृते गणमध्ये, प्ररूपणाभेदनुदिहेतोः । / 1 / / अल्पधिया समदृष्ट्या, श्रुतानुसारेण त्त्त्व्म्धिग्म्य्। पक्षोऽयं निर्णीतो, मध्यस्थाः शुद्धिकर्तारः । / 2 / / जिनशासनानुरागात्, कठोरमपि गुम्फितं वचः किंचित् । मिथ्यादुःकृतदानात्, तद्गुणिनः क्षतुमर्हं ति॥3॥ गच्छे प्ररूपणाभेद-मपाकर्तुं Page #42 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थः ] [ 41 विनिर्मिता । जीयाद्दुः प्रसहं यावद् उपाधिमततर्जना ॥ 4 ॥ श्रीमज्जैनप्रवचनवचनरहस्यप्रकाशिवचनगुणाः । श्रीविजयदेवसूरिर्जयतु चिरं संघहितकर्त्ता ॥5॥ विचारितोऽयं द्वितीयपक्षोऽपि । परं संप्रति जिनमतहितमनतिक्रमेण प्रसारणीयः । स्याद्वादमेवादरणीयः । तस्यैव सर्वेषां सर्वत्र सर्वदा shreyskrtvaat। यदवादिषमहं स्तुतौ । / शान्तिं सृजन्नैव जगज्जनाना-मवातरद्भूरितरार्जितायः । अनन्यसामान्यकृपापराय, श्रीशान्तिनाथाय नमोऽस्तु तस्मै ॥ 1 ॥ स्याद्वाद - मुद्रामुल्लंघ्य, ये जल्पंति प्रमादतः । तेषां वचांसि वैतथ्यं लभन्ते प्राज्ञ्य्प्र्स्स्दि॥2॥ येन स्यात्सर्वशास्त्रेषु, संपृक्तेन प्रमाणता । स्याद्वादं तं प्रपद्यन्ते, न कथं बुद्धिशालिनः ? ॥ 3 ॥ भूधवगणकचिकित्सकसामुद्रिकशाब्दिकादिशास्त्राणि । यमपेक्षन्ते नियतं कथं न तं जैनवचनानि ? ॥4॥ स्याद्वादप्रतिभासवासितवपुर्योगप्रयोगोद्भवन् वाग्योगः प्रतिनादसत्त्यसुभगप्राप्तः परामुन्नतिं । अन्तर्गूढपदार्थसार्थविगलद्भेदप्ररोहक्रमात्, संख्यातीतरसानवाप्य जनतां प्रीणाति नभ्राडिव ॥5॥ स्याद्वादमार्गः सकष्टसिद्धेः, निबंधनं बुद्धिविशुद्धकारी प्रदर्शितो यैः करुणां दधद्धिर्देवाधिदेवत्वमतोऽस्ति तेषाम् ॥ 6 ॥ युग्मं ॥ स्याद्वादेऽपि कथंचिन्ना स्याद्वादस्य सयुक्तिका । चक्रे यैस्ते जिनाः सर्वे सन्तु कल्याणसंपदे ॥7॥ इति prvcnprshNsaa॥ एकान्तवादनिरासेन स्याद्वादवादिनो जयन्तु जिनाः । / इति प्ररूपणाविचारे द्वितीयपक्षनिर्णयः । संपूर्णः । / श्री श्री श्री श्री श्री शुभं भ्व्तु॥ कल्याणमस्तु ॥ , ॥ इति प्ररूपणाविचारः ॥ , Page #43 -------------------------------------------------------------------------- ________________ अज्ञातकर्ता कृत प्ररूपणा विचार ग्रंथानुवाद अनुवादक :--शासनकंटकोद्धारकसूरिशिशुः आर्हन्त्यमाध्याय चिरं स्वचित्ते । प्रयुज्य तान् सुश्रुतसिद्धियोगान् । प्रीडितां (तान्) श्विन दुविधै-निद्रषितां ओधिमहं नयामिआ अर्हपणाना भावने पोताना चित्तमां लांबाकाळ सुधी धारण करीने, दुर्विदग्ध एवा आत्माओ वडे करीने सारी रीते पीडित करायेलाओने कांईक प्रयोगो करीने निर्दोषता पमाडवा माटे प्रयत्न करुं छुं. जेम रोगरूपी दोषथी पीडायेला आत्माओने सुश्रुत नामना वैद्यक ग्रंथमां कहेला योगोना उपचारोथी निर्दोषता-रोगरहित कराय छे, तेवी रीते निर्दोष एवा बोधीबीजनी प्राप्तिने माटे हुं पण तेओने (सन्मार्गे) प्रयोगो द्वारा लई जाउं छुं. ॥ 1 ॥ अत्रे आ प्रवचननी अंदर जे कोई पोतानी बुद्धिना विपर्यासथी व्यापन्नदर्शनवाळा=एटले के समकितथी भ्रष्ट थयेला अर्थात मिथ्यात्वने पामेला आत्माओने विषे मूलरूप, निर्जायक अने प्रबलतर मिथ्यात्व मोहनीयना उदयने वश बनेलो अने पांचमा आराए पण जेमने सहाय करेली छे एवो आ आत्मा (सोमविजय) "गणनो भेद करो नहि" एवी शंकाने लईने भट्टारक श्री विजयसेनसूरि महाराजे जेमने घणुं मान आपेलुं छे अने ए बहुमानथी उत्पन्न थयेलुं छे अजीर्ण जेने एवो ते आत्मा, सूत्र, अर्थ के तदुभयना रहस्यने विचार्या सिवाय अने लोकलज्जानो पण त्याग करीने तेमज दुर्गतिमां पडवानी वातने पण अवगणीने- . Page #44 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रस्थानुवाद ] [43 सेअंबरो अ आसंबरो a, अहव अन्नो वा। 'समभावभाविअप्पा, लहै मुक्खं न संदेहो ति॥ ए गाथाने आगळ करीने लोकोमां प्रचारे छे के "हे लोको! तमे जुओ", आ गाथामां माध्यस्थ-जेनुं बीजुं नाम समभाव छे, ते समभाव वडे करीने सर्व दर्शनोने विषे पण मोक्ष जणावेल छे. तेथी करीने माध्यस्थ भावने ज धारण करवो जोईए. परंतु "A ज धर्म साचो छे, बीजो नथी" ते प्रमाणे राग-द्वेषथी उत्पन्न थयेल वचन बोलवुं नहि." एवी रीतना मायागर्भित कोमल वचनो द्वारा भोळा लोकोने ठगीने अर्हत् प्रणीत धर्ममार्गनुं आच्छादन करतो अने बीजा दर्शनोनी साथे मित्रता राखतो फरे छे, परंतु ते आत्मा, ए नथी जाणतो के--क्यो समभाव? अने ते क्यारे? अने केवी रीते थाय? ए जाणवा माटे कंईक कहुं छुं -जेमके पतंजलि प्रमुख ग्रंथोने विषे यम-1, नियम-2, आसन-3, प्राणायाम-4, प्रत्याहार-5, धारणा-6, ध्यान-7, समाधि-8e प्रमाणे योगना आठ अंगो कहेला छे, तेमां यम आदिना अभ्यासना क्रमे करीने अंते समाधि थाय छे, ते ज समभाव; अने न्यायशास्त्रने विषे श्रवण आदिना क्रमे करीने जे साक्षात्कार थाय, तेनो बीजो पर्याय समभाव छे; अने आ अर्थ, योगशास्त्रने विषे साक्षात् समर्थन करेलो छे. जे आ प्रमाणे एवं क्रमशोभ्यासावेशाद् ध्यानं भजेन्निरालंबं । समरस् भावं प्राप्तः परमानंदल त्तोऽनुभ्वेत्॥1॥ आ प्रमाणे क्रमशः-केमपूर्वक अभ्यासना प्रयत्नथी ध्याननी सिद्धि थाय छे, अने ते ध्यान ज्यारे निरालंबन थाय छे त्यारे समरसभावने पामे छे अने ते समरसभावथी परम आनंदने भोगववावाळो जीव थाय छे. - आ श्लोकमां "मो गावशातुं" ए प्रमाणे जे कहेलुं छे ते चित्तनुं डामाडोलपणुं अटकावीने, स्वाभाविक स्थितिमां लाववानो ज Page #45 -------------------------------------------------------------------------- ________________ 44 ] [प्ररूपणाविचारग्रन्थानुवाद अभ्यास करवो ते अभ्यास पण विश्लिष्ट-विशेष प्रकारे अने तेथी पण तद्दन लीनताभावमां आवी जाय एवी रीतनो वारंवार अभ्यास चालु रहे त्यारे निरालंबन ध्यानने भजे अने त्यार पछी समरसनी प्राप्ति थाय अने ते समरसभावनी प्राप्ति थये छते उत्कृष्ट आनंदनो अनुभव करे छे. ज्यारे बीजा ग्रंथमां-- यदा संलीयते प्राणो, मानसं च प्रलीयते, तदा समरसं चेति ॥ ज्यारे प्राणो, तद्दन-सदंतर लीन थई जाय= एटले के इन्द्रियोना द्रव्यव्यापारथी मुक्त थई जईने मनोव्यापारमां लीन थई जाय, त्यारे . समरस प्राप्त थाय एम कहेलुं che. ane jainamate to क्षपक श्रेणि मांड्या वगर कोई सिद्ध थयो नथी अने थशे पण नहिं अने ते क्षपकश्रेणिनो प्रारंभ जीव ज्यारे kare che te 4the--पांचमे-छढे अने सातमा गुणठाणे रहेलो जीव क्षपक श्रेणी मांडे अने दशमे गुणठाणे राग-द्वेषना अंशमात्रने पण निरवशेष करी नांखे छे, अगियारमां गुणठाणाने तो स्पर्शे पण नहिं, तेथी बारमे-तेरमे अने चौदमे गुणठाणे जेमणे समभाव रस प्राप्त कर्यो छे ते जीव तेवा मोक्षने पामे छे. अने तेथी ज मुक्तियोनेन ए जे वचन छे ते सर्व सामान्य वचन जाणवुं. अने वळी बीजी वात (ते उपाध्याय bole che ke) he hale! he सखी! मारा मनमां तो बधा पुरुषो सरखा ज छे अने जे रागद्वेषथी वींटायेलो आत्मा 'आ मारो छे, आ पारको छे', एवुं बोले छे त्यां माध्यस्थभाव नष्ट थाय che," Ama bole che. have आवी रीते बन्नेनी वच्चे माध्यस्थभावने धारण करनारी एवी पहेली जे स्त्री होय तेमां सतीत्व अने शीलशालिनी छे' एम मानवुं? के बीजी स्त्रीमां? एनो तमारे सूक्ष्म रीते विचार करवाथी बधी वात स्पष्ट जणाई आवे तेम ज छे. तेथी करीने विप्रतारक एवा वाक्यने सांभळवुं नहिं, परंतु फेंकी ज देवुं जोईए, आ प्रमाणे पहेलुं अर्थमूलक उत्सूत्र दूर कर्युं. Page #46 -------------------------------------------------------------------------- ________________ [45 प्ररूपणाविचारग्रस्थानुवाद ] हवे निर्मूलक बीजुं उत्सुत्र कहु छुं. के-जे "माघस्नानपंचाग्नितप आदि कष्ट अनुष्ठान करतां एवा मिथ्याष्टिओने (पण) सकाम निर्जरा थाय che" ema kahe che, तेनुं निराकरण आ प्रमाणे - जे व्युत्पत्तिमात्र करीने सकामनिर्जरा थाय छे' एम जे व्युत्पत्ति मात्र करीने सकामनिर्जरा कहेतां हो तो तापस, संन्यासी-फकीर-बावा आदिने पण सकाम मरण पण कहेवुं जोईए, सकाममरण थाय एम जो कहीए तो आगमनी साथे विरोध आवे छे ते आ प्रमाणे संति मे अदुवा ठाणा, अक्खाया मार्न्न्ण्तिआ॥ अकाम मरणं चेव, सकाम मरणं तहा ॥ 1 ॥ बालानां अकामं तु, मरणं असई भ्वे॥ पंडिआणं सकामं तु, उक्कोसेण सईं भ्वे॥2॥ अर्थ :-मारणांतिक एवा स्थानो मारे घणां छे तेमा अकाम मरण अने सकाममरण पण कहेलां छे. बालजीवोने अकाममरण असकृत होय छे के जे घणा भवो वधारनारा अने पंडितोने "सकृत् भव" कहेतां उत्कृष्ट एक भवे (पण) मोक्ष जाय तेवुं सकाममरण होय छे. 1-राआं मरणंपि सपुन्नाणं, झामेत्म्न्नुस्सुअण्। विप्पसन्नमणाघायं संजयाणं बुसीमो॥1॥ (उत्तराध्ययन 5) अर्थ :-इन्द्रियो जेमने वशवर्ती छे तेवा सुपुण्यवंतोनुं मरण विप्रसन्न, अनाघात अर्थात अत्यंत प्रसन्नतावाळुं अने आघात रहितनुं एवुं प्रायः होय छे. तेना आ बे गाथानी अंदर "पंडित' शब्द वडे करीने सूत्रकारे संयमी ज स्पष्ट कहेलो छे. जेमके-उत्तराध्ययन सूत्रना पांचमा अध्ययनमां मरणंपि0 ए गाथा जणावी छे तेमां पण जीतेन्द्रिय एवा संयमीओने ज सकाम निर्जरा जणावी छे. योगशास्त्रना चोथा प्रकाशने विषे श्लोक Page #47 -------------------------------------------------------------------------- ________________ 46] [ प्ररूपणाविचारग्रस्थानुवाद 186-187मां जणाव्युं छे के-संसारना बीजभूत एवा कर्मोनी झरणा थवाथी निर्जरा कहेवाय छे ते निर्जरा बे प्रकारनी कहेली छे, एक सकाम अने बीजी अकाम. - तेमां संयमी साधुओने सकाम निर्जरा अने बाकीना देहधारीओने अकाम निर्जरा होय छे. कर्मोनुं परिपक्वपणुं जे थवुं ते उपायथी अने स्वतंत्र पण थाय छे. निर्जरा कर्मनुं झरी जवारूपे जे करवुं तेनुं नाम निर्जरा, ते बे रूपे होय छे, 1-सकाम अने र-अकाम : " तेमां संसारीजीवोने अकाम अने संयमीओने सकाम निर्जरा होय छे; फळनी जेम कर्मनो परिपाक (पण) स्वयं तथा उपायो द्वारा थाय छे एम नवतत्त्वनी अवचूरिमां जणावेल छे. तथा प्रवचनसारोद्धारवृत्तिमां पण आ प्रमाणे जणावेल छे के "निर्जरा भावना, संसारना हेतुरूप एवा कर्मोनी परंपरानो क्षय थवो ते निर्जरा छे, तेमां ते निर्जरा बे प्रकारनी छे. अकाम अने सकाम, तेमां संयमीने सकाम निर्जरा अने संसारीओने अकाम निर्जरा होय छे अने केरीनी जेम कर्मो स्वयं परिपक्व थाय अथवा उपायथी पण परिपक्व थाय छे." '' . : : ' "अमारा कर्मोनो क्षय थाव' एवा आशयवाळा आत्माओनी तपस्यादि क्रियाओ जे कंई कही छे तेने सकाम निर्जरा कहेली छे; ए प्रमाणे ते वृत्तिना 100मां पत्रपर आ वात जणावी छे, वळी त्यां ज आ प्रमाणे जणावेल छे के अविरयमरणं बालं-मरणं विरयाणं पंडिअं बिण्ति॥ जाणाहि बाल पंडिअ, मरणं पुण देस विरयाणं ॥ 1 ॥ . ? विरमवुं एटले पाछा फरवुं, हिंसा-अमृत आदिथी पाछा फरवुं ते जेओने नथी, तेवा ते बधा आ अविरतो, बालनी जेवा होवाथी ते बधा बाल अने मरण समये पण देशविरति नहि स्वीकारनारा एवा ते मिथ्याष्टिओनुं जे मरण ते बालमरण छे, ए प्रमाणे कह्युं छे एम संबंध जाणवो. आ प्रमाणे प्रतिक्रमण सूत्र अतिचारादिमां मिथ्यादुष्कत Page #48 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रस्थानुवाद] आपवानुं पण देखाय छे. तेथी करीने रूढिनो ज आश्रय करवो. रुढिप्रक्रिया-प्रतीति-परिभाषा" आ बधा अर्थान्तर-पर्यायवाची शब्दो छे. तेमां शाब्दिकोनोकत्रिफला एम रूढिथी जणावेल छे, जाय जाणकारोमां स्मृति रहितनुं जे ज्ञान तेने "प्रमा' कही छे, तार्किकोमां प्रतीति' ए ज बलवान भगवती छे, अने जैन सिद्धांतमां "पौषध' एटले आठम आदि पर्व दिवसो-एनी अंदर अभक्तार्थ एटले उपवास करवो, तेनुं नाम पौषधोपवास-e प्रमाणेनी व्युत्पत्तिथी ज आ शब्दो थाय छे. आहार-शरीरसत्कार-अब्रह्मचर्य अने व्यापारनुं परिवर्जन आदिने विषे, आ प्रमाणे समवायांग सूत्रमां जणावेल छे अने ए प्रमाणे स्थानांगसूत्रना बीजा स्थानमां पण जणावेल छे. इर्यापथिकीनी व्याख्यामां आ गाथानुसार परिभाषा जाणी लेवी. . सदसदविशेषणाओ, भवहेऊजहित्च्छिओवलंभाओ; नाणफलाभावाओ, मिच्छद्दिट्ठिस्स अन्नाणं ॥ 1 ॥ अर्थ :- असह्ना अविशेषथी, यादच्छिक उपलंभनी प्राप्तिथी अने ज्ञानफलना अभावथी मिथ्याष्टिओनुं जे ज्ञान ते भवहेतुक छे अने तेथी ज मति-अज्ञान-श्रुत अज्ञान अने विर्भागज्ञान-बालतपाकाममरण-सकाममरण-सकाम-अकाम निर्जरा आदि व्यवहारो प्रवचन=सिद्धांतोमां नियत जणाय छे. अने आ जे-"माघस्नान आदिनी क्रियाना करनारा एवा मिथ्याष्टिओने अणुमात्र सकामनिर्जरा थाय छे. एवुं कोईना वडे करीने अने परंपराए पण सांभळ्युं नथी अने जो ए प्रमाणे मिथ्याष्टिओने निर्जरा थती होय तो माघस्नान आदिनी क्रिया, सम्यग्दष्टि आत्माओने तो पंचगुणी, सातगुणी निर्जरानुं कारण बनशे. आगममां कहेलुं छे के - . जं अन्नाणी कम्म, वक्खवेइ बहूएहिं वासकोडिहिं ॥ तन्नाणी तिहीं गुत्तो, खवेई ऊसासमित्तेण ॥ 1 ॥ . अर्थ :-जे कर्म, अज्ञानी आत्माओ घणां क्रोडो वर्षोए करीने Page #49 -------------------------------------------------------------------------- ________________ 48 ] [प्ररूपणाविचारग्रन्थानुवाद खपावे छे, ते कर्म, त्रण गुप्तिथी गुप्त एवो ज्ञानी आत्मा श्वासोश्वास मात्रमां खपावे che. 1. teo jaNAve che tema mAghAdikastAnathI sakAmanirjarA thatI hoya to pote vaza करेला एवा पोताना श्रावकोने माघ स्नानादि निर्जरानुं कारण छे' ए प्रमाणे उपदेश केम नथी आपता? वळी बीजी वात तप अनुष्ठान आदि करता मिथ्यार्दष्टिओने अकाम निर्जरा ज प्रतिपादित करेली छे, नहि के सकाम निर्जरा. 'अव्यक्त एवा एकेन्द्रिय आदिने ज अकाम निर्जरा छे, परंतु तापस आदिने नथी' तेवुं बोलवुं नहि. कारण के ज्यां सुधी सम्यक्त्वनी प्राप्ति न थाय त्यां सुधी बधे ज स्थले अकाम निर्जरानुं श्रवण थतुं होवाथी. श्री हेमचंद्रसूरिजी म. कहे छे के -: अकाम निर्जरारूपात्, पुण्याज्जंतोः प्र्जाय्ते। स्थावरत्वात् त्रसत्वं वा, तिर्यक्त्वं वा कथंचन ॥ 2 ॥ अर्थ : --अकाम निर्जरारूप पुण्यथी जंतुने स्थावरपणामांथी त्रसपणुं अथवा तिर्यंचपणुं केमे करीने प्राप्त थाय छे. 1. अकाम निर्जरा ते छे के यथाप्रवृत्ति करण करवा वडे करीने नदी पाषाण घोलना=पर्वत उपरथी पडता नदीना जल प्रवाहथी पत्थरनुं पडवुं, घसावुं अने गोळ थवुं वगेरे सहज थाय छे ते न्याये करीने कोईपण रीते अकाम=एटले अभिलाषा वगरना एवा आत्मानी जे निर्जरा-कर्मना प्रदेशोनुं खरवापणुं थाय छे ते अकामनिर्जरा. ते अकामनिर्जराना पुण्यथी शरीरधारी आत्माओने 'कर्मोनी लाघवता' जेमां छे तेने लईने शुं थाय छे ते कहे छे. पुण्य थाय छे. (जे पुण्य कह्युं छे ते 'पुण्य प्रकृतिरूप' नथी लेवानुं) परंतु 'कर्मनी लाघवतारूप पुण्य' लेवानुं छे. आ पुण्यथी एकेन्द्रिय जातिनुं जे स्थावर नामकर्म तेना उदयथी प्राप्त थयेलुं जे स्थावरपणुं तेमांथी स्थावर सहचारि एवा त्रसनामकर्म उदयनित एवुं त्रसपणुं-बेइन्द्रियादिनुं अने तेना सहचारीपणुं एवुं Page #50 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रस्थानुवाद] [49 पंचेन्द्रिय तिर्यचपणुं. विशिष्ट विशिष्ट कर्मनी लाघवताथी थाय छे. अने तेवी ज रीते मनुष्यपणुं-आर्यदेश-सारी जाति-बधी ज इन्द्रियोनी पटुता अने आयुष्यनी प्राप्ति आ बधुं कर्मनी लाघवताजन्य पुण्यथी ज थाय छे. तेमां पण आ बधुं प्राप्त थया पछी पण पुण्यनी विशिष्टताथी "कहेनारमां श्रद्धा अने सांभळवामां श्रद्धा थाय छे अने श्रद्धा थया पछी तत्त्वनिश्चयरूप जे बोधि ते बहुज दुर्लभ छे, पुण्यथी-कर्मलाघव लक्षणरूप पुण्यथी मेळवेला आ बधामांथी कोईकने ज बोधिरत्ननी प्राप्ति थाय एम योगशास्त्रनी वृत्तिमां जणावेल छे, अने एथी ज A. भ. श्री हरिभद्रसूरिजी म. वडे साचुं ज कहेवायुं छे के विज्ञान अने क्रिया बनेनी प्राप्ति होवा छतां पण निर्वाण साधक एवा सामर्थ्यनी प्राप्ति थती नथी, तेनो अभाव होवाथी रेतीमांथी तेलनी जेम ए प्रमाणे जे कहेवुं छे तेना जवाबमां जणावे छे के "A बन्नेनो उपयोग अने क्रियानुं साधनपणुं नथी मळतुं एवुं सर्वथा नहिं. जे ऽसाधनोनुं शुभकार्य स्वीकारेलुं छे अने एथी ज करीने कहेलुं छे के - अंधो अ पंगू अ वणे समिच्चा0 ॥ आंधळो अने पांगळो ए बने जंगलमां भेगा थया अने बंने एकबीजाना मददगाररूपे साथे रह्या तो धार्युं फळ मळ्युं! अने ए ज व्याख्याने अहिं तथा आगळ जणावे छे के आ यथाप्रवृत्तिकरणनी वात छे ते ग्रंथि प्रदेश सुधीनी वात छे एम कहेलुं छे, अने तेथी करीने अकाम निर्जरावाळा मिथ्याष्टिजीवो भवनपति आदिमां ज जाय, वैमानिकमां न जाय' तेम (पण) न कहेवुं, मिथ्यात्वने भजवावाळा अने अकाम निर्जरावाळा एवा आत्माओ नवमा ग्रेवेयक सुधी पण जाय छे तेम सिद्धांतमां कहेलुं छे. बीजी वात सम्यग्दष्टिओनुं तप के अनुष्ठान आदि जे छे ते ज्ञानकष्ट कहेवाय छे, अने तेनुं फळ, सकाम निर्जरा अने मिथ्यात्वीओनुं तप-अनुष्ठान आदि जे छे तेने अज्ञान कष्ट कहेवाय छे. तेनुं फळ अकाम निर्जरा che. Page #51 -------------------------------------------------------------------------- ________________ 50] [ प्ररूपणाविचारग्रस्थानुवाद अहिंया कार्य अने कारण भाव तेना जाणनारा आत्माओने माटे सुगम ज छे, कहेलुं पण छे के - अन्नाण कट्ठ कम्मक्खओ जायई मंडुक्क चुण्ण तुल्लत्ति ॥ सम्मकिरिआइ सा पुण तच्छारसारिच्छोत्ति ॥ 1 ॥ अर्थ :-अज्ञानकष्टथी कर्मनो क्षय थाय छे पण ते कर्म क्षय, देडकाना चूर्ण जेवो ज जाणवो (एटले ते चूर्णमांथी बीजा देडकाओ थाय) अने सम्यग्दष्टिनो कर्मक्षय जे छे ते मंडुकना चूर्णनी राख जेवो जाणवो. 1. जे कोई अहींया तत्त्वार्थवृत्तिनुं आलंबन लईने सकाम निर्जरानुं व्यवस्थापन करवा इच्छे छे ते तृषा-तरसने छीपाववा माटे दूर करवा माटे मरिचिकाना जलनुं पान करवा जेवुं छे. कारण के त्यां सकाम के अकाम निर्जरानुं नाम पण नथी. हवे तत्वार्थवृत्तिनो जे अधिकार छे ते ताडपत्रमां जेम लख्यो छे तेना उपरथी लखीये छीए. ते आ प्रमाणे : हवे निर्जरा अनुप्रेक्षा कहे छे. तेमां निर्जरा-वेदना-विपाक आ बधा पर्यायवाचक शब्दो छे,A निर्जरा अनुप्रेक्षा बे प्रकारनी छे. एक अबुद्धिमूल अने बीजी कुशलगूल. '' तेमां नारकी आदिमां पापना कारणोरूप कर्मना विपाकोनो ज भोगवटो जे छे ते अबुद्धिपूर्वकनो छे, तेने ते भोगवे छे. अने कुशलानुबंध जे छे ते तेने कुशलमूल कहेवाय अने ते तप अने परिषह जयकृत कुशलमूल गुणथी=उपकार करे छे तेम आ "शुभानुबंध के निरनुबंध छे ए प्रमाणे निर्जरा अनुप्रेक्षा जाणवी; आ प्रमाणे तत्वार्थ भाष्यमां कहेलुं छे. एनी वृत्ति आ प्रमाणे - निर्जरानुप्रेक्षा एटले स्वरूपनुं अवधारण=निश्चय करवो. "निर्जरा वेदना' आदि पर्यायो छे कर्मनुं निर्जरवुं ते निर्जरा. ' एटले के आत्मप्रदेशोवडे अनुभवायेलो छे रस जेनो एवा जे कर्मपुद्गलो तेनी परिशाटनाःतेनुं छूटां पडवुं ते निर्जरा, आ वेदना अने विपाक जे छे ते निर्जराना ज अर्थने जणावनारा छे, तेमां वेदनानुभव Page #52 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रस्थानुवाद] [ 51 . एटले तेवा कर्मना रसनो आस्वाद अने विविनं विपी: पाकवुं तेनुं नाम विपाक, एटले के कर्मना पुद्गलोनुं उदयावलीमां प्रवेश थये छते . अनुभवेला कर्मना जे रसो तेनुं भाविकाळमां परिशाटन ते निर्जरा छे. ते विपाक बे प्रकारनो छे, एक अबुद्धिपूर्वकनो अने बीजो कुशलमूल.तेमां जे अबुद्धिपूर्वकनो छे ते कर्मना विपाक समये हुं आ कर्मोनुं परिशाटन करुं एवा प्रकारनी बुद्धि जेमां नथी ते अबुद्धिपूर्वक. * हवे तेमां ते बन्नेनो विपाक आ प्रमाणे -तेमां जे अबुद्धिपूर्वकनो आत्मा छे ते नारक-तिर्यंच-मनुष्य अने देवने विषे ज्ञानावरणीयादि जे कर्मो तेनो जे विपाक, तेना उदये जे फळ आच्छादनादिरूप ते फळ अबुद्धिने होय छे अने तेथी करीने ते कर्मना परिपाक वखते जे कर्मनी निर्जरा लक्षण फळ छे, ते अबुद्धिपूर्वकनो थाय छे. एटले के ते तप, परिसहजय वगेरे नारकी आदिना अज्ञानी जीवो वडे तप भूख्या रहेवुं पडे) परीषह जय (सहन न करवानी इच्छा छतां ते) उपद्रवोने सहन करवा इच्छायुं नथी, परंतु (तेथी) ते कर्मना विपाके अवद्यथी (तो) पापबंध होय छे, तेथी करीने ए जे विपाक छे ते संसारनुं अनुबंधि ज जाणवो. एटले के भवपरंपरावर्धक जाणवो. तेवा प्रकारनी निर्जरावडे करीने "मोक्षे जवानी शक्यता छे." एम जणातुं नथी अने एथी ज करीने कहेलुं छे के ते अकुशलानुबंधवाळा आत्माने ते अबुद्धिपूर्वकनी कर्मनी निर्जरा करवा छतां पण ते कर्मनुं फळ, फरी फरी संसारमां परिभ्रमण माटे ज थाय छे. | अने जे कुशलानुमूल विपाक छे ते बार प्रकारना तप वडे करीने अने परिसहना जयवडे करेल छे. अने ते विपाक, अवश्यपणे करीने बुद्धिपूर्वकनो ज छे. आवा प्रकारना ते बुद्धिपूर्वकना गुणथी एटले "A उपकार करनार छे,' एम चिंतवे जेथी करीने तेवा प्रकारनो जे कर्मविपाक छे. ते शुभनो अनुबंध करे छे अने तेथी देव थाय to devone विषे इन्द्र के सामानिकादिना स्थानने पामे छे, अने मनुष्योने विषे चक्रवर्ती, बलदेव-महामांडलिक आदि पदोने मेळवीने, सुखनी परंपराने Page #53 -------------------------------------------------------------------------- ________________ पर ] | [ प्ररूपणाविचारग्रस्थानुवाद भोगवीने मोक्षने पामे छे : अहिंया जे वा शब्द लखेलो छे ते, पूर्व विकल्पनी अपेक्षाए लीधेल छे. तप अने परिसहना जयथी करेली जे निर्जरा ते निर्जरा, सकलकर्मना क्षयना लक्षणवाळी एवी साक्षात् मोक्षना ज कारणभूत थाय छे. अहिंया प्रश्न करे छे के जो ते बुद्धिपूर्वकनो जे शुभानुबंध विपाक छे तेनुं फळ देवादि che, ema kaho to te वातनो आगम साथे विरोध आवशे. कारण के-आगममां कह्युं che ke-no rUda to क्रिया तवमीफ्रज्ञा ! आ लोक के परलोकनी वांछनाए तप करवानो निषेध che, to तेनुं शुं? तेना जवाबमां कहीए छीए के - मुमुक्षु वडे इष्ट एवा देवादिफल सहितनुं फल जे मोक्षादि छे ते माटे ज यत्न करे छे तेवुं नहि, परंतु जे देवादिफळ छे ते आनुषंगिक फळ छे, जेवी रीते शेरडीना वननुं सिंचन करे तेमां घास आदिनुं सिंचन थाय छे तेवी रीते ? तेथी करीने तप अने परिसहजय वडे करीने मोक्ष ज मेळववा जेवो छे, अने तेथी करीने तपनी अंदरनी प्रवृति तथा परिसहजयमां जे प्रवृत्ति छे ते बुद्धिपूर्वकना हेतुवाळी छे, ए प्रमाणेनुं चिंतवन करतो आत्मा, कर्म निर्जरा माटे ज प्रयत्न करे छे, ए प्रमाणे निर्जरानुप्रेक्षा तत्त्वार्थवृत्तिमां जणावेल छे, आ वृत्तिमां अबुद्धिपूर्वक अने कुशलानुबंधरूप बे भेद ज बताव्या छे, नहि के सकाम अकाम निर्जराना अने जे बे भेद बताव्या छे तेमां जे सम्यम् शब्दनुं ग्रहण करेलुं छे, ते बोलतपना प्रतिषेध माटे छे. आम कहेवा वडे करीने अकुशलबंधना स्वामीना जे चार भेद छे तेने जुदा कर्या, अने बाकीना कुशलानुबंध स्वामीना जे बे भेद छे ते जुदा कर्या, आ वात पण जणावे छे, एनी प्रवृत्ति आ प्रमाणे अनशनउणोदरि-वृत्तिपरिसंख्या-रसपरित्याग-विविक्त शय्यासन-कायक्लेश आ छ प्रकारनो बाह्य तप छे अने तेनी पहेलानुं सख्यो निग्रहो मुसि: वाळुं जे सूत्र छे ए सूत्रथी मांडीने "सम्य" शब्दनी अनुवृत्ति चालु ज छे अने एवा जे सम्यग् बाह्यता छे ते संयमरक्षा अने कर्म निर्जरा माटे Page #54 -------------------------------------------------------------------------- ________________ [53 प्ररूपणाविचारग्रस्थानुवाद] छे, ए प्रमाणे तत्वार्थ भाष्यमां कहेलुं छे. चारित्र अने प्रकीर्णक तप कह्या. हवे हमणां अनशन आदि तप कहे छे. अनशन-उनोदरिका-वृत्तिपरिसंख्यान-रसत्याग-विविक्त शय्यासन अने कायक्लेश ए बाह्यतप अने अत्यंतर तप एम बंने तप छ- छ भेटवाळा छे, तेमां बाह्य अने अत्यंतर, शब्दनो अर्थ पहेलां जणावी दीधो छे. ते बाह्य अने अत्यंतर तपना छ-छ भेद छे तेमां बाह्यताना भेदो भाणकार जणावे छे. बाह्यतपना जे छ भेद छे तेमां सम्यगु ए प्रमाणे शब्द जोडवो. अहिं सम्यम् शब्द जोडवाथी शुं फेर पडशे? (ते कहे छे.) राजा-शत्रुचोर आदि वडे करीने जे आहार आदिनो निषेध करायो होय ते तप नथी. तेवी ज रीते आजीवक आदिना पंक्तिना कारणे हणाई गयो छे, भावदोष जेनो एवा आत्माने जे अनशन थाय ते नथी तो संयमरक्षा के नथी तो कर्म निर्जरा! माटे सम्यम् शब्द ग्रहण करवो अने "जे प्रवचनमां शास्त्रमां जणावेल शुद्धता वडे करीने पोताना सामर्थ्यनी अपेक्षावाळो, द्रव्य-क्षेत्र-काळ अने भावने जाणनारो अने अहोरात्रिनी अंदर करवा लायक जे क्रिया तेने करनारो आत्मा, अनशन वगेरे जे बाह्य तपने करे छे, ते सकाम निर्जरावाळो थाय ते अर्थने जणावे छे सम्यम् शब्दनुं ग्रहण करवुं ते बोलतपना प्रतिषेध माटे अने संयमनो जे 17 भेद आगळ कहेलां छे अने पांच प्रकारनुं जे चरित्र छे तेना परिपालन माटे रसपरित्यागादि करे ते सम्यग्रतप कहेवाय ए - प्रमाणे तत्त्वार्थवृत्तिमां कहेल छे.= पूर्वे कहेला जे छ* भेद जेवी रीते कहेलां छतां पण शब्दनी विकल्पतामां छ पुरुष प्रकृति जणावी. ते कई कई? ते A-1अधमाधम, 2-अधम, 3-विमध्यम, 4-मध्यम, प-उत्तम, 6उत्तमोत्तम आ छ प्रकृतिनुं आचार्य म. निरूपण करवा माटे जणावे छे अथवा शुं एवुं कोई कर्म छे के जेथी विशेष करीने कर्मबंध थाय? हा...ते चार प्रकारनुं. केवी रीते जे छ पुरुषो कहेलां छे तेमांना पहेला-बीजा Page #55 -------------------------------------------------------------------------- ________________ pa4] " [प्ररूपणाविचारग्रस्थानुवाद त्रीजा पुरुषने अकुशलानुबंध, चोथाने कुशलाकुशलानुबंध, पांचमाने कुशलानुबंध छट्टाने निरनुबंध ए प्रमाणेनी "स्वामीनी कल्पना पीठिकामां जणावी छे. - अहिं पहेलां जे चार छे, ते मिथ्याष्टि संबंधीना छे, पांचमो जे छे ते श्रावक अने साधु संबंधीनो, छट्टामां तीर्थकर. अने तेथी करीने मिथ्यादृष्टि आत्माओने सकाम निर्जरानी आशा मात्र पण करवा जेवी नथी. आ वातमां समयसारनुं प्रदर्शन थाय छे, ते काशकुशना आलंबनरूप ज छे ते आ प्रमाणे - साम निझर पुख, निझरहि<Page #56 -------------------------------------------------------------------------- ________________ [ 55 प्ररूपणाविचारग्रस्थानुवाद ] छे अने ए सिवायना आत्माओने अकाम छे" तेवी ज रीते ते योगशास्त्रमां नामनिर्नापात् ए श्लोकना व्याख्यानमां "ग्रंथी देश सुधी अकाम nirjarA"nuM ज प्रतिपादन करेल छे, ए प्रमाणे बीजा ग्रंथान्तरोमां पण जणाव्युं छे. तेथी करीने "सामान्य दिशेषो वित्तीया' ए न्याये करीने जे आ सूत्र बाधित थाय छे. जेमके परोणोपेक्षणमुक्षा-पारकाना दोषो जोवां नहि ते उपेक्षा, 2-fpaTTImAM न रूझा-पृष्टिमांस खावुं नहिं एटले कोईनी पीठ पाछळ निंदा करवी नहीं, 2-इत्यादि सामान्य सूत्रो छे. ध्यारे साहूण चेइयाण पडिणियत्तं अवन्नवायं वा जिणपवयणस्स अहिअं (2) सव्वत्थाळ वारेडुं = साधुओ के चैत्योनुं जे प्रत्येनीकपणुं करतो होय अथवा अवर्णवाद बोलतो होय, अथवा जिनशासननुं अहित करतो होय तो सर्वपराक्रम-बले करीने तेने वारे' इत्यादि विशेष सूत्र वडे ते बंने सूत्रोनो बाध=निषेध थाय छे, तेम आ पण जाणवुं, सामान्य विशेष करीने विभाग जाण्या सिवाय सूत्रनुं व्याख्यान करवुं. ते ऐहिकपारलौकिकदुःखनुं कारण छे. कहेवुं छे के विही डझन-विधि-उद्यम, वर्णनभय-उत्सर्ग-अपवाद-तदुभयगत आम सूत्रो गंभीरभाववाळा घणां प्रकारना आगममां जणाव्या छे. वळी आ ग्रंथकारनो अभिप्राय, शब्दनो अर्थ करवानो ज छे, नहि के तेनो विभाग करवानो-प्रवचन सारोद्धार आदिमां तो बंनेय प्रकार जणाय छे, ते आ प्रमाणे "अमारा कर्मनो क्षय थाव' एवा आशयवाळाओथी करातो जे तप अने परिसहजय ए आदि पदो वडे शब्दनो ज अर्थ करेलो छे, अने साम शमीनां ए पद वडे करीने रुढि अनुसार विभाग कर्यो छे, ते अहिंया नथी. मिथ्याष्टिओने सकाम निर्जरा क्यांथी होय? अने जो तपस्तमीनानाम् ए पदनी अंदर गृहस्थ अने कुतीर्थिकोने पण सकाम निर्जरा थई शकती होय तो सन्मार्गमां स्थिर थयेला आत्माने अभिनिवेशनो अभाव होवाथी स्वीकार करवामां कोई वांधो नथी, Page #57 -------------------------------------------------------------------------- ________________ pa6] [प्ररूपणाविचारग्रस्थानुवाद बीजी वात-अहिंया गृहस्थ पदवडे करीने मिथ्यादृष्टिओ ग्राह्य छे. कारणके कुतीर्थिक पदना सानिध्यमां रहेलुं होवाथी : काव्यप्रकाशकारे कहेलुं छे के संयोग के वियोग ए बाजुमां रहेला बीजा शब्दोने आधीन वात छे अने प्रवचनमां पण ए ज रूढि छे, ईर्निवृत्ति ध्वनिहिंइत्यादिमां ए प्रमाणे ज छे. तेथी करीने साधुओ अने श्रावको पण अत्यंतर छे तेथी तेओ वडे कराता तप आदिनुं अत्यंतरपणुं छे अने गृहस्थो तथा कुतीर्थिको जे बाह्य छे तेना वडे करातो तप ए बाह्य तप छे, आ व्युत्पत्तिमात्र ज जाणवो. हवे आ वातनी अंदर निर्जरानी वात क्यां आवी? अने कंई निर्जरा कोने संगत छे? ते पण क्यां जणाव्युं छे? तेवी रीते पडिसिद्धानुं छे ए गाथाना व्याख्यानमां सियवायमये समये, परूवणेगंतवायमहिगिच्च ॥ . उस्सग्गववायाइसु, कुग्गहरूवा मुणेयव्वा ॥ 1 ॥ पिंडं असोहयंतो, अचरित्तो इत्थ संसओ नत्थि ॥ चारित्तंमि असंते, सव्वा दिक्खा निरत्थया ॥ 2 ॥ एवं उस्सग्गमेव केवलं पन्नवेई 'अववायं वा' निच्छयमेव वा 'ववहारं वा' किरियं वा' एवंविहा एग्गंतवाय परूवणाए । अप्पाणं परं च वुग्गाहेई इअमयुक्ततरा दुरंतानंतसंसारकारणं ॥ 1 ॥ स्यावाद मतवाळा शासनने विषे शास्त्रनी प्ररूपणा करवामां एकांतवादने आगळ करीने उत्सर्ग, अपवाद आदिने विषे कुग्रह जाणवो= खोटी पक्कड जाणवी. पिंडनी शुद्धि नहि करतो आत्मा, अचारित्री che ja che, एमां संशय नथी, अने चारित्रना अभावमां तेनी दीक्षा निरर्थक ज छे" ए प्रमाणे एकला उत्सर्गने प्ररूपे अथवा एकला अपवादने प्ररूपे अथवा एकला निश्चयने प्ररूपे अथवा एकला व्यवहारने प्ररूपे, ए प्रमाणे एकली क्रियाने प्ररूपे! ईत्यादि प्रकारनी जेओ एकांतवादी प्ररूपणाओ करे छे तेओ पोताने अने परने चुड्झाहित करे छे, अने ते दुरंत एवा अनंत Page #58 -------------------------------------------------------------------------- ________________ [ pa7 प्ररूपणाविचारग्रस्थानुवाद] संसारनुं कारण छे, तेथी करीने सिद्धांतनी रीतिने अनुसरीने ज व्याख्या करवी जोईए, एथी उलटी नहिं. जो के आ वातमां कोईनो पण दोष नथी. कारणके मुग्ध बुद्धिवाळा जे आत्माओ छे तेने आ सूत्र जोतां भ्रमणा उभी थाय एम छे; परंतु तात्पर्यार्थ सुधी पहोंचवानी जेनी बुद्धि छे, तेने कोईपण रीते व्यामोह थतो नथी. अने बधुं सरखुं थई जाय छे; विशेष जाणवानी इच्छावाळाए समयसारनुं स्थळ मेळववुं जोईए, ते आ प्रमाणे : - हवे सूत्र-अर्थ अने तदुभय मूलक उत्सुत्र कहेवाय छे. जे आ प्रमाणे-कुपाक्षिकोनुं ब्रह्मचर्य-छट्ट-अट्टम आदि अनुष्ठान अनुमोदनाने योग्य केम नहि? कारण के ते पण जिन वचनने अनुसार ja hoya che, to तेनी अनुमोदनामां शुं दोष?' एम कहे छे तेमां आ प्रमाणे विचारवुं जोईए... अरिहंतं अरिहंतेसु, जं च सिद्धत्तणं च सिद्धेसु । आयरिअत्तं आयरिए, उवज्झायत्तं उव्ज्झाए-॥1॥ साहूण साहूचरिअं, देसविरयं च सावयजणाणं । अणुमन्ने सव्वेसि, सम्मत्तं सम्मदिट्ठीणं ॥ 2 ॥ अर्थ :-अरिहंतोने विषे रहेलुं जे अरिहंतपणुं, सिद्धोने विषे रहेलुं जे सिद्धपणुं, आचार्योने विषे रहेलुं आचार्यपणुं, उपाध्यायोने विषे रहेलुं उपाध्यायपणुं, साधुओमां रहेलुं साधुपणुं, श्रावकोमां रहेलुं जे देशविरतपणुं, तेमज सम्यग्दष्टिमां रहेलुं जे सम्यकत्व, ए बधानी हुं अनुमोदना करुं छुं. गाथा ॥1-रा - आ बे गाथामां जे जे अनुमोदनीय हतुं ते जणाव्युं, हवे आ सिवायना बाकीना सर्व जीवोमां जे कांई अनुमोदनीय छे ते जणावे छे. अहवा सव्वं चिअ, वीयरायवयणानुसारि जं सुकडं । कालत्तए तिविहं, अणुमोएमो तयं सव्वं ॥ 1 ॥ आ गाथानी वृत्ति आ प्रमाणे छे, अथवा zabda je che te Page #59 -------------------------------------------------------------------------- ________________ 58] [ प्ररूपणाविचारग्रस्थानुवाद सामान्यता बताववा माटे छे, चिय शब्द एवकार माटे छे, तेथी करीने बधुं ज जिनवचनने अनुसारे एटले के जे कांई जिनवचनने अनुरूप सुकृत होय जेवा के :-"जिनभवन कराववुं, जिनबिंब भराववा, तेनी प्रतिष्ठा-ते ज प्रमाणे सिद्धांतना पुस्तक लखाववा, तीर्थयात्रा करवी, संघस्वामीवात्सल्य करवुं, जिनशासननी प्रभावना करवी, धर्मनुं सानिध्य करवुं, क्षमा-मार्दव-संवेग आदि गुणो आ सर्व मिथ्याष्टि संबंधीनुं पण जे मार्गानुयायी कृत्य छे, ते भूत-भविष्य अने वर्तमान काळ संबंधीनुं मन-वचन अने काय वडे करीने कर्युं होय-कराव्युं होय के अनुमोधुं होय अथवा करशे, करावशे के अनुमोदशे ते बधुं ज निरवशेषपणे अमे अनुमोदीए छीए, अथवा हर्ष गोचरताने पमाडीए छीए. अहिंया जे बहुवचन वापर्युं छे, ते पूर्वे कहेल चतु शरण आदिनो स्वीकार करवा वडे करीने उपार्जन करेलो छे पुष्यनो समूह जेमणे एवा पोताना आत्माना बहुमान सूचक माटे बहुवचन छे. अहिंया तत् शब्दमां तत् शब्दथी सर्वादि सूत्रथी के प्रत्यय आववाथी तत् बनावेलुं छे, आ गाथा 58नो अर्थ. हवे वादी प्रश्न करे छे के आ ग्रंथनो शुं विषय छे? क्यो विभाग छे? ते जाणवानी जरूर छे. कारण के विषय अने विभाग जाण्या वगर जे सूत्रनी व्याख्या करे छे ते आत्माओ पोताने तथा पारकाओने दुर्गतिना भाजन बनावे छे. ' विहि' उज्जम वन्नय भय उस्सग्ग- ववाय तदुभयगयाई । . सुत्ताई-बहुविहाई, समये गंभीरभावाइं ॥ 2 ॥ कह्युं छे के :-विधि-उद्यम-वर्णक-भय-उत्सर्ग-अपवादतदुभय आ प्रमाणे सूत्रो, जिनशासनने विशे घणां प्रकारनां अने गंभीर भावोथी भरेलां होय छे. अहिंया परस्पर अविरुद्धभावे करीने, द्रव्य-क्षेत्र-काळ अने भाव तेनी अपेक्षा राखीने, स्याद्वादमुद्रानुं उल्लंघन कर्या सिवाय ते शंकित Page #60 -------------------------------------------------------------------------- ________________ [59 प्ररूपणाविचारग्रस्थानुवाद ] आदि पदोने विचारीने विधि आदि सूत्रगोचर विषयमां जे ज्यां अनुकूल जणाय त्यां ते वातने स्थापवी. ए प्रमाणे श्राद्धदिनकृत्यसूत्रनी वृत्तिमां जणावेलुं छे अने ए प्रमाणे प्रतिक्रमण सूत्रनी चूर्णिमां पण जणावेल छे, एम जो कहेतो होय तो तारी वातनो अर्ध स्वीकार करीए छीए, परंतु आ गाथामां मानुसारी ए तेनो विषय छे, आ विषय-विभागने ध्यानमां राखीने मिथ्याष्टिनां कार्योनुं अनुमोदन करवुं. - हवे ते ज जणातुं नथी के "कह्युं मार्गानुसारी छे? अथवा क्युं मार्ग अननुयायी छे?' तेवी शंकाने दूर करवा माटे वृत्तिकार ज जणावे छे के जिनभवन छे आदिमां जेने अने संवेगादि अंतमां छे जेने ते कृत्य विशेष जाणवुं अने 1 संवेगादिरूप 1-मिथ्याष्टि संबंधी 2मार्गानुसार 3 आ त्रणे विशेषणो छे, तेमां 1लुं विशेषण तंदु समसान्त छे, अने तेथी करीने ऽहिंद समासवाळुं जे पद संभळातुं होय ते प्रत्येकनी साथे संबंध राखे छे,' ए प्रमाणेनुं वचन होवाथी जिनभवन उपखंभबिंबकारण उपखंभ इत्यादि योजना करवी. तेथी करीने अहिंया तात्पर्य ए जाणवुं के-जिनभवन आदिने विषे जे सहायदान-1-धर्मनुं सानिध्य करवुं अने स्वाभाविक एवा क्षमामार्दव-संवेग आदि गुणो ए अनुमोदनाने लायक छे. नही के तेओ वडे करीने जे मिथ्याक्रिया कराय छे ते अनुमोदना yogya che! te to अनुमोदनाने लायक नथी, कारण के ज्यां सुधी बोधिबीजनी प्राप्ति न थाय त्यां सुधी एक पण व्रतनो असंभव होवाथी अने तेथी करीने तेनी क्रियानी अनुमोदना करवामां तो बधा ज दर्शननो एकत्व प्रसंग उभो थाय. अने एथी करीने आराधना पताकामां पण सिवारमां गं कह्युं छे एटले के शिव=मोक्ष तेनो जे मार्ग जे जिनशासन अथवा सातक्षेत्रनुं कारण अने तेने आश्रीने ज परंपक्षीओ संबंधीनुं पण जे कृत्य होय ते अनुमोदनाने लायक छे, अने आ वातनो विस्तार तो बीजा पक्षनी अंदर लखायेलो छे तेम समजवुं. कुपाक्षिक संबंधीना विचारमां तेनी जे क्रिया Page #61 -------------------------------------------------------------------------- ________________ 60] [प्ररूपणविचारग्रस्थानुवाद छे ते तत्त्वत्रयीनी अंतर्गत अंदर समायेल छे? के बहार रहे छे?' जो पहेलो विभाग स्वीकारीए तो जेनमार्ग अने मिथ्याष्टिमार्ग ए बन्नेना मार्गना एकत्वनी आपत्ति आवशे. अने जो बीजो विभाग स्वीकारीए तो-जे मिथ्याष्टिनी क्रिया तत्त्वत्रयीनी बाह्य छे, ते क्रिया, तत्त्वत्रयी क्रियानी साथेनी जेम ते अतत्त्वत्रयीनी क्रिया केवी रीते अनुमोदनाने योग्य जणाय? ते पोते ज विचारी लेवुं. वळी बीजी वात :- सावजजोग परिवजणाओ, सव्युत्तमो जै धम्मो ॥ बीओ सावग धम्मो, तइओ संविग्गपक्खपहो ॥ 1 ॥ सेसा मिच्छाद्दिट्ठी, गिहिलिह-कुलिंग-दव्वलिंगेहि ॥ अह तिन्निअ मुक्खपहा, संसारपहा तहा तिन्नि ॥ 2 ॥ अर्थ :-सावघयोगना परिवर्जन करवा पूर्वकनो यतिधर्म-साधुधर्म ते सर्वोत्तम छे, बीजो श्रावकधर्म, त्रीजो संविज्ञ पाक्षिक; बाकीना गृहिलिंगी, कुलिंगी अने द्रव्यलिंगी आ बधा मिथ्याष्टि छे. पहेलाना जे त्रण छे ते मोक्षना मार्गरूप छे अने बाकीना जे छे ते संसारना मार्गरूप छे. - तथा :-मिथ्याष्टिओनी क्रियाओनो "मोक्षमार्गमां अंतर्भाव करवो? के संसारमार्गमां अंतर्भाव करवो?" आ बन्ने पक्षमां जे पूर्वे कहेलुं छे ते लागु पडे छे. वळी अतिचारमां अने प्रवचनसारोद्धार आदिमां पण ते मिथ्याष्टिओ अंगे मिथ्यादुष्कत आपेलो जणाय छे अने तेथी करीने तेनी क्रियानी अनुमोदना अने मिथ्यादुष्कत ए बंने योग्य केवी रीते गणाय? कहेलुं che ke -to पंथेदिर बम्परू, मुहलू न पीव जंथी ! एकी साथे बे मार्गेथी जवाय नहि, बे मोढानी सोयथी कंथा गोदडी केम सिवाय? इत्यादि जाणवुं. जो एनी अनुमोदना कराय तो तेनुं आसेवन केम न करवुं? भट्टारक श्री हीरसूरि म. द्वारा बनावेला बार बोलना पट्टकनी अंदर "बीजा बोलमां आ ज अर्थनुं समर्थन करेलुं छे, ते आगळ कहीशुं. इत्यादि युक्तिविस्तारने जाणता होवा छतां पण Page #62 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रस्थानुवाद] [61 जेओ पोतानी क्वोलकल्पित वातोने ज विजयहीरसूरि म. तथा विजयसेन सूरि म.ना नामे लोकोनी आगळ प्रगट करीने फेलावे छे ते अत्यंत दुःखे करीने सहन करी शकाय तेवुं छे; परंतु तेवा स्वच्छंदचारी आत्मानो केवी रीते अने कोना वडे निग्रह करी शकाय? तेथी करीने धर्म ए ज धन छे जेने एवा पुरुषोए उन्मार्गनो त्याग करीने मार्गानुयायीपणे रहेवुं योग्य छे. कह्युं छे के यांति न्यायप्रवृत्तानां, तिर्यंचोऽपि सहायतां ॥ अपंथानं तुं गच्छन्तं, सोदरोऽपि विमुचंति ॥ 1 ॥ अर्थ :-न्यायमां प्रवृत्त थयेल आत्माओने तिर्यचो पण सहाय करे छे, परंतु उन्मार्गे जता आत्माने सगो भाई पण छोडी दे छे : अने एथी करीने मार्गने नहि छोडतो एवो आत्मा-एकांतिक अने आत्यंतिक सौख्यने भोगववावाळो थशे, ए प्रमाणे तत्त्वने जाणवुं. [अहिं सुधीनी बधी वातो अक्षरशः पूर्व पक्षमां आवी गई छे.] हवे भ्रांतिमूल उसूत्र कहे छे जे आ प्रमाणे - निमाती नं अंते मारे मायपिरिणी छे जमाली नामनो साधु-जे आचार्यनो प्रत्येनीक छे ते चार पांच तिर्यंचोना भवो तथा देवभवो अने मनुष्यना भवो करीने संसारमां रखडशे, त्यार पछी मोक्ष पामशे. अहिंया आ सूत्रनी अंदर पांचने त्रण गुणा करीने पंदर भवो थाय' एम घटना करीने भोळा माणसोने जे आत्माओ भ्रममां पाडे छे ते युक्तियुक्त नथी, जो ए प्रमाणे 15-भव करीए तो वत्तारि पदने क्यां जोडवुं? अने जो वत्तरि पंच-एटले नव एने त्रण गुणा करीए तो ra7 थाय अने एकला वारि पदने त्रण गुणा करीए तो बार थाय. तेवी ज रीते रूपाळां पशेष: ए न्यायथी लाखो अने करोडो भवनी कल्पनानो पण संभव छे. बीजी वात-"केटलाक भगवंतना परम भक्तोने अंगे शास्त्रोमां घणां भव देखाय che. to भगवान महावीरना महा प्रत्येनीक एवा Page #63 -------------------------------------------------------------------------- ________________ 62] [ प्ररूपणा विचारग्रन्थानुवाद जमालिना पंदर भवे ज जो मोक्ष थई जतो होय तो भगवाननी साथे प्रत्युनीकता राखवामां शुं बीक छे?" अने पूर्वाचार्योए घणां ग्रंथोमां बतावेलुं पण छे. वळी बीजी वात पंदर भवनी कल्पना करे छे ते पण युक्तताने पामती नथी. कारण के पंच शब्दने फेंदीने प्रत्येक शब्दनी सहाय लईने 15 कहे छे ए सहाय लेवानुं छोडी दईए तो पांच के चार ज भव थाय. तेनुं शुं? आ वात कहेवा वडे करीने वीरचरित्र आदिमां कहेली वातनो पण उत्तर अपायो एम समजवुं. तेथी करीने अभयदेवसूरि, हेमचंद्रसूरि आदि महापुरुषो पण आवी कल्पनामां प्रवृत्त थया नथी. तो कीटक प्रायः एवा आपणी जेवाने तेवी कल्पना करवानो क्यो अधिकार छे? [अहिं सुधीनी बधी वातो अक्षरशः पूर्व पक्षमां आवी गई छे.] खेरखर 'अनंता भववाळा पक्षने विषे पण असंख्याता-संख्याता15 भवो पण संभवे छे' तारी कहेली वात साची छे, संभवे खरा परंतु ए ओघ आदेश वडे ज, नहिं के आ भवोने आश्रीने जेवी रीते यथा पुथ्वी नामिक्स संविज्ञी नाभिने पूर्वे संख्याता छे, अहिं ओघ आदेश वडे करीने ज सो हजार आदिनो अंतर्भाव विचार्यो परंतु नाभिराजाने आश्रीने संख्या नियम करीने कही शकाय एम नथी, तेथी करीने तुं तारा आत्माने शा कारणे क्लेशने वश करे छे? पंदर भवना कदाग्रहने छोडीने, सुखी था' ए प्रमाणे वृद्धोनुं वचन छे. वळी निर्नामक एवा ते (u. सोम वि. e) श्री हरि गुरु म. प्रसादित करेला जे 12 बोल छे तेमांना नव बोलोनुं तो साक्षात् उत्थापन करनारो छे, ते (वात) बीजा पत्रो परथी जाणी लेवुं, ते निर्नामक वडे करीने स्थपायेलो जे गच्छ थयो छे ते महावीरदेवना वचनने, हीरगुरुना वचनने अने संघना वचनोने अवगणीने उसूत्र वादीओने विषे प्रथम रेखाने पाम्यो छे तेवी रीते तलना फोतराना त्रीजा भाग जेटलां नाममात्र गणाता एवा क्लेशने पण -असभ्य बोलवा वडे करीने, खोटा आक्षेपो मूकवा वडे करीने; पथरो फेंकवा वडे करीने यावत् राज्यसभा आदिमां जवा Page #64 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थनुवाद] [63 वडे करीने मेरुतुल्य वधारी दीधो छे अने ते त्यां सुधी के-शाहीसभा सुधी पहोंच्यो! तेथी आनो संपर्क सर्वथा छोडी देवा जेवो ज छे जेथी करीने कह्युं छे के भवेत्मतीनः मलीन आत्माना संसर्गथी निज आत्मा मेलो थाय छे, कनिष्ठिका-आंगळीनी छाया चंद्रने कलंकित बनावे छे. आटलाथी आने संतोष थयो नथी परंतु वि. सं. 1643नी सालमां पुष्कळ पैसानो व्यय करवा वडे करीने पोताना पक्षना नवा आचार्यने छूपी रीते थापी दीधां, तेना सूरिपदने पण शाही (जहांगीर बादशाह)ना सूबाए राजनगर अमदावादमां गधेडी पर बेसाडीने दूर कर्युं हतुं, ते संबंधी गाथाओ आ प्रमाणे... श्रीमद् विक्रमतोऽग्निवारिधिरसग्लौ संमिते हायनेऽकस्मात् सोमल नामकेन विधीयादहसूरसद्वासरे ॥ पौषे रुद्रतिथौ कुजे कलिवशाद्धृष्टाद्दुराचारतः, क्रीत्वा द्युम्नबलेन रामविजयः सूरतः सैन्यत: शा. अर्थ :-वि. सं. 1673(1943) ना वर्षे अकस्मात् सोमल (सोम वि.) नामे करीने अहसूर (?) नामना दिवसे पोष महिनानी 11 तिथि अने मंगळवारे कलिकालना प्रभाववडे करीने भ्रष्ट अने दुराचारी एवा रामविजयने पैसाथी खरीदीने तेने चोरी छूपीथी आचार्य बनाव्यो अने त्यार पछी श्रीमद् शाही सिलीमभूमिपतिना श्रुत्वा नवीना स्थिति-रन्यायेष्व सहिष्णुना ववरावीद्रा (2) विषे पण 'रवर्यारोहणपूर्वकं कथनत: सूरित्वमुद्दालितं, गच्छो रासभिको हृसाविति जने प्राप प्रसिद्धिं ततः ॥ 2 ॥ अर्थ :-श्रीमान पादशाह सलीमराजाए=जहांगीर राजाए आ नवीन स्थितिने सांभळीने अन्यायोने नहिं सहन करनारा तेणे वरचरथी पोताना सुबाथी (?) इदना पर्वमां गधेडी पर बेसाडीने तमे Page #65 -------------------------------------------------------------------------- ________________ 64 ] [प्ररूपणाविचारग्रन्थानुवाद खोटा आचार्य छो' एम कहीने तेनुं आचार्यपद खेंची लीधुं! त्यारथी मांडीने ते निर्नामक पंथ राजनगरमां रासभीगच्छ तरीके प्रसिद्धि पाम्यो! आ प्रमाणे कर्ये छते लोकनी अंदर खूब ज निंदाने पाम्यो होवा छतां पण लज्जाना लेशने पण ते पाम्यो नहिं; परंतु फरी वखत ते केवी रीते प्रवर्तो? जेथी करीने शाहीनी सभामां भरचोमासामां जवानुं थयुं, अने तेना पक्षने=निर्नामक पक्षने कपाळमां आग्नेय (अग्निथी) तिलक करवापूर्वक तिरस्कार करीने दूर कर्यो अने तेवा प्रकारना विजय देवसूरिनुं सौम्यदर्शन थवाथी अने लोकोत्तर गुण प्रकर्ष होवाथी तेमज यथोचित वाणी विलासना वैभवथी खुश थयेला जहांगीर बादशाहे वचनमां न कल्पी शकाय तेवा तेओने महत्ताना स्थान बनाव्या. ते आ प्रमाणे :-- 'abhyAkhyAnama'sabhyabhASaNamatho आज्ञा वचोत्थापनं, "श्रीमत्साहि समक्षराटिकरणं पैशून्यविस्तारणं ॥ वीरात् पट्टपरंपरागतमथ श्रीसूरिमुद्दिय हा । क्रोधाविष्टमनाः स सोमविजयश्चक्रे न किं वैशसम् ? ॥ 3 ॥ अर्थ :--अभ्याख्यान, खोटी आळो आपवी, असभ्य भाषण करवुं, 4(गुरूनी)आज्ञा अने "आगमना वचनो लोपवा, श्रीमद् बादशाह आगळ फरीयाद करवी, शैशून्यपणानो विस्तार करवो, महावीर स्वामीनी परंपराए आवेला होवां छतां पण आचार्य म. श्री विजय देवसूरिजीने छोडी दईने क्रोधाविष्ट मनवाळा एवा ते सोमविजयजीए विपरीत करवामां शुं बाकी राख्युं हतुं? / / 3 / आ सर्व्वं प्रत्युत सद्गुरोः समभवत्तेजः परिस्फूर्त्तये, यज्जांगीरमहातपेति बिरुदं दत्वा स्वयं पश्यता ॥ निर्घोषे पतत्सु वाद्यनिवहैः संप्रापिताः स्वाश्रये, किं चित्रं यदि वर्द्धतेऽग्निपतनात् स्वर्णे क्रमाद्वर्णिका ॥ 4 ॥ Page #66 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रस्थानुवाद] [ 65 अर्थ :-पंरतु ते बधुं-विजयदेवसूरि महाराजना तेजनी परिस्कूर्ति माटे थयुं छे के जे जहांगीरे तेमने "जहांगीरी mahAtapA"nuM बिरुद आप्युं अने पोतानी नजर सामे शाही वाजींत्रो वडे करीने ठाठमाठथी तेओने उपाश्रये मोकल्या. अग्नि पडवाथी सोनानी अंदर वर्णिका थाय=सोनुं वधु शुद्ध थाय, तेम आवुं बधुं धांधल करवा छतां -पट्टपरंपरागत आचार्य म. नी तेजनी फूर्ति थवा पामी. ॥4॥ जिनशासनानुरागात् कठोरमपि गुम्फितं वच: किंचित् । मिथ्यादुष्कृतदानात्, तद्गुणिनः क्षन्तुमर्हति ॥ 5 ॥ अर्थ :-जिनशासनना रागवडे करीने कांईक कोईक स्थळे कठोर वचन पण कहेवायुं छे, तेनो मिच्छामि दुक्कडं आपुं अने एवा कठोर वचनोने गुणी आत्माओए क्षमा आपवी योग्य छे. पा. भूताब्धिरसेन्दुमिते वर्षे, श्रीविजयदेवसूरीणां । तुष्टिकृते गणमध्ये प्ररूपणाभेदनुदिहेतोः ॥ 6 ॥ अल्पधिया समदृष्ट्या, श्रुतानुसारेण तत्त्वमधिगम्य । पक्षोऽयं निर्णीतो, मध्यस्थाः शुद्धिकर्तारः ॥ 7 ॥ अर्थ :-1635 वर्षे श्री विजयदेवसूरि म. ना मननी तुष्टि माटे अने समुदायनी अंदर थई रहेला प्ररूपणाभेदने दूर करवा माटे अल्पबुद्धिवाळा एवा अने सारी दृष्टिवडे करीने श्रुतने अनुसार तत्त्वने मेळवीने में आ पक्षनो निर्णय कर्यो छे. तेमां मध्यस्थोए शुद्धि करी लेवी. गच्छे प्ररूपणाभेद-मपाकर्तुं विनिर्मिता ॥ जीयाद् दुःप्रसहं याव-'दुपाधिमततर्जना ॥ 8 ॥ अर्थ :-समुदायनी अंदरना प्ररूपणाभेदने दूर करवाने माटे बनावेली आ "उपाधिमततर्जना" जेनुं बीजुं नाम "प्ररूपणा विचार" छे ते ग्रंथ, दुप्पसहसूरि सुधी जयवंती वर्तो. TI. Page #67 -------------------------------------------------------------------------- ________________ 66 ] [प्ररूपणाविचारग्रन्थानुवाद श्रीमज्जैनप्रवचनरहस्यप्रकाशिवचनगुणैः । श्रीविजयदेवसूरि-र्जयतु चिरं संघहितकर्त्ता ॥ 9 ॥ अर्थ :--जिनेश्वर भगवानना=जैन शासनना वचनोना रहस्योने प्रकाशित करनारा एवा वचन गुणो वडे करीने अने संघनुं हित करवावाळा श्री विजयदेवसूरिजी महाराज चिरकाळ जय पामो । / 9 / / 1 सन्मा:i सर्वथा नैव, परित्याख्यो मनीईम: / / मार्गप्रणयिनां यस्मात्, सर्वत्र सुलभाः श्रियः ॥ 10 ॥ अर्थ : --बुद्धिमानोए सन्मार्ग सर्वथा छोडवो नहिं कारण के मार्गने वफादार रहेनारा आत्माओने बधे ज ठेकाणे लक्ष्मी सुलभ थाय छे. / / 10 / / आ प्रमाणे प्ररूपणा ग्रंथनी अंदर प्रथम पक्षनो विचार कर्यो, बीजो पक्ष पण विचारवा योग्य ज छे. जो के ते बीजा पक्षनो सम्यक् निर्णय थई गयेलो ज छे; परंतु साप्रतकाले जिनेश्वर भगवंते कहेला वचनोनुं उल्लंघन कर्या सिवाय तेनो फेलावो करवो जोईए. परंतु तेमां स्याद्वादनो आदर करवो जोईए. स्याद्वादनुं बधाय आत्मा माटे बधाय स्थळे अने हंमेशाने माटे श्रेयस्करपणुं छे. जे हुं स्तुतिमां कहीश ते आ प्रमाणे शांतिं सृजन्नेव, जगज्जनाना - मवातरद् भूरितरार्जितायः ॥ अलभ्यसामान्यकृपापराय, श्री शांतिनाथाय नमोऽस्तु तस्मै ॥ 1 ॥ अर्थ -जगतना जीवोमां शांति सर्जवाने माटे ज न होय तेम जेमणे जन्म लीधेलो छे तेवा, भूरितर= अत्यंत उपार्जना करेली (श्रेयनी) आवक जेमणे अने कोईनी पण उपमामां न आवी शके तेवी अनन्यासाधारण कृपामां तत्पर एवा श्री शांतिनाथ भगवंतने नमस्कार थाव. ॥ 1 ॥ Page #68 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रस्थानुवाद] [ 67 स्याद्वादमुद्रामुल्लंघ्य, ये जल्पंति प्रमादतः ॥ तेषां वचांसि वैतथ्यं, लभंते प्राज्ञपर्षदि ॥ 2 ॥ अर्थ :-स्याद्वादनी मुद्राने ओळंगीने जे आत्माओ प्रमादथी पण बोली जाय छे तेओना वचनो, पंडितोनी पर्षदामां वितथताने-फोगटताने पामे छे. /रा येन स्यात्सर्वशास्त्रेषु, संपृक्तेन प्रमाणताः ॥ स्याद्वादं तं प्रपद्युते, न कथं बुद्धिशालिन: ? ॥ 3 ॥ अर्थ :-जेना द्वाराए करीने सर्वशास्त्रोने विषे प्रमाणता प्राप्त थई शके छे ते स्याद्वादने बुद्धिशाळी आत्माओ केम न स्वीकारे? अर्थात् स्वीकारे छे. संसा मूधवगणकचिकित्सक-सामुद्रिक-शाब्दिकादि शास्त्राणि । यमपेक्षते नियतं, कथं न तं जैन वचनानि ? ॥ 4 ॥ अर्थ :-पृथ्वीपतिओ-ज्योतिषीओ-चिकित्सको-सामुद्रिको अने शाब्दिको आदिना जे शास्त्रो छे ते बधा जेनी नियत निश्चय अली अब छे. ते जैन वचनोने केम न स्वीकारवा? 4 स्याद्वादप्रतिभाववासितवपु-र्योगप्रयोगोद्भवन वाग्योग: प्रतिनादसत्वसुभगः प्राप्तः परामुन्नति ॥ अंतगूढपदार्थसार्थविगलद्-भेदः प्ररोहक्रमात्र संख्यातीतरसानवाप्य जनतां प्रीणाति नभ्राडिव WE अर्थ :-स्याद्वादना प्रतिभासथी-छायाथी वासित तुं क्यारीर, योग-प्रयोगथी उत्पन्न थयेलो एवो जे वाणीनो योग तेनो जे पडेवा प्रतिनाद, प्राणीओने सद्भाग्ये ज प्राप्त थाय छे. ते वाणीना प्रतिनादथी उत्कृष्ट एवी उन्नतिने प्राप्त करे-मेळवे छे. अंदर गूढ एवा पदार्थोनो जे समूह तेना जे गळतां-छूटा पडेला एवा भेदोमांथी फणगा फुटेला Page #69 -------------------------------------------------------------------------- ________________ 68 ] [प्ररूपणाविचारग्रन्थानुवाद होवाथी केमे करीने संख्यातीत एवा रसोने पामीने मेघने जोईने मोरनी जेम प्राणीमात्र आनंदित थाय छे. आपा स्याद्वादमार्गः सकलेष्टसिद्धे - निर्बधनं बुद्धिविशुद्धकारी ॥ प्रदर्शितो यैः करुणां दधद्भि-र्देवधिदेवत्वमतोस्ति तेषां ॥6॥ अर्थ :--सकल इष्ट सिद्धिनुं जे कारण छे, अने बुद्धिनी विशुद्धि करनारो छे, एवो स्याद्वादमार्ग, जेओए करुणा धारण करवा पूर्वक बतावेलो छे अने तेथी करीने तेवा उच्च आत्माने विषे ज देवाधिदेवपणुं रहेलुं छे. / / 6 / / स्याद्वादेऽपि कथंचित्ता, स्याद्वादस्य सयुक्तिका ॥ चक्रे यैस्ते जिना: सर्वे, संतु कल्याणसंपदे ॥ 7 ॥ अर्थ :- स्याद्वादने विषे पण स्याद्वादनुं युक्ति साथेनुं जे किंचित्पणुं जिनेश्वरोए जणावेलुं छे, ते कल्याणनी संपत्ति माटे थाव. 11611 ए प्रमाणे प्रवचननी प्रशंसा करी! एकांतवादने फेंकी देवा पूर्वक * स्याद्वादने कहेनारा जिनेश्वरो जय पामो, ए प्रमाणे प्ररूपणा विचार ग्रंथना विषे पहेलां पक्षनो निर्णय कर्यो. हवे बीजो पक्ष पण विवेचनने योग्य ज छे. कारण के कैवलीने आश्रीने भिन्न भिन्न रीते केवलीनो स्वीकार करायो छे; तेमां केटलाकनो आशय एवो छे के-'केवलीनी कायाना योगथी एकेन्द्रियादि कोईपण जीवोनो सर्वथा नाश थतो नथी' त्यारे बीजो पक्ष एम कहे छे के ऽकेवलीनी कायाना योगथी कोईक जीव नाश पामे ज आमांनो पहेलो पक्ष जे छे ते आ प्रमाणे-- तेमां प्रथम पक्षवाळा 'वती खं पंच अनुत्तरा पन्नता, तं झाअनुत्तरे नाळे खाव अनुत्तरे त्तेइ । ' केवलीने जे पांच अनुत्तर कह्या छे, अनुत्तर ज्ञान यावत् अनुत्तर चारित्र छे' ए प्रमाणेना आलावाओ बतावे Page #70 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रस्थानुवाद] [69 छे. ज्यारे बीजा पक्षवाला एम कहे छे के जिनेश्वर भगवानना वचनथी वासित थयेला चित्तवाळा आत्माओए विशेष सूत्रथी प्राप्ति थये छते सामान्य सूत्रने आगळ करवुं योग्य नथी. जिनाज्ञानो विलोप थवानो प्रसंग होवाथी अने "सामान्याहू विशेषो वतीयान' सामान्य करता विशेष बळवान छे; 3 पवावो वत्नीयान--उत्सर्ग करतां अपवाद बलवान छे, ए प्रमाणेना न्यायोनी अवगणना थवानी Apatti Ave che, vaLI ane ropha micchatta,- e प्रमाणेनुं वचन होवाथी एकांत पक्षनो आश्रय करीने=एनो आधार लईने जे कांई कहेवाय छे ते सर्व उसूत्रभावने भजे छे. आनो विस्तार ए सूत्रनी वृत्तिथी ज जाणी लेवो. पडिसिद्धाणं करणे, किच्चाणमकरणे अ पडिक्कमणं ॥ असद्दहणे अ तहा, विवरीयपरूवणाए अ ॥ 1 ॥ व्याख्या :-पूर्वनी अपेक्षाए च शब्द वापर्यो छे, विपरीतवितथ ए उसूत्र कहेवाय छे. प्ररूपणा-प्रज्ञापना अने देशना आ पर्यायो छे; विपरीत अने प्ररूपणा आ बे मली-विपरीत प्ररूपणा, ते थई होय तो तेनुं प्रतिक्रमण करवुं पडे ते विपरीत प्ररूपणा आ प्रमाणे; सिअवायमए समए, परूवणेगंतवायमहिगिच्च ॥ उस्सग्गववाईसु, कुग्गहरूवा मुणेअव्वा ॥ 1 ॥ पिंडं असोहयंतो, अचरित्तो इत्थ संसओ नत्थि । ... चारित्तम्मि असंते, सव्वा दिक्खा निरत्थया ॥ 2 ॥ एवं उस्सग्गमेव केवलं, पन्नवेइं अववायं ता ॥ 'वेझ पूना झा, नावि वर समिध्व' हित रूआ. - "त्रिसूरीव वनियवावि नटु वोनो तहीं ! लिंगावसेसमित्तेवि, वंदणं साहुणावि दायव्वं ॥ 4 ॥ मुक्कधुरा से पागड-सेवि इच्चाई वयणाओ ॥ अहवा पासत्थो ओसन्नो अहछंदो कुसीले सबलेई ॥ 5 ॥ Page #71 -------------------------------------------------------------------------- ________________ 70] [ प्ररूपणाविचारग्रस्थानुवाद दिटुंतो को अन्नो, वड्ढेई अ मिच्छतं । परस्स संकं जणेमाणो, इच्चाई निच्छयमेव पुरओ करेई ॥ 6 ॥ किरिआ कारणं न नाणं वा, न किरिया कम्मं पहाणं । न ववसाओ वा न कम्मं, एगंतेणं निच्चमनिच्चं वा ॥ 7 ॥ दव्वमयं पज्जायमयं, सामन्नरूवं वा वत्थु पयासेई । एवंविहा एगंतवाय-परूवणा अओ तेसिं पडिक्कमणं ॥ 8 ॥ अर्थ -स्याद्वाद मतवाला आगमने विषे एकांतमार्गनो (ज) आश्रय लईने एकांतनी प्ररूपणा करवी, उत्सर्ग अने अपवादने विषे एकांत प्ररूपणा कुग्रहरूप जाणवी. पिंडनी शुद्धिने नहिं करतो एवो आत्मा अचारित्री छे एमां संशय करवो नही अने चारित्रना अभावमां तेनी दीक्षा पण निरर्थक जाणवी. ए प्रमाणे केवल उत्सर्गने ज प्ररूपे अथवा अपवादने ज प्ररूपे, जेमके "वजस्वामीनी जेम खरेखर साधुए पण चैत्यपूजा करवी जोईए', अथवा "अनिकापुत्र आचार्यनी जेम एकस्थाने रहेवुं तेमां दोष नथी तेम जणाववुं ने "लिंगावशेष मात्र होय तेवाओने पण साधुओए वंदन करवुं जोईए कारण के मुथुरा से पहलेवी एवुं वचन होवाथी : पार्थस्थ, अवसन, यथाश्चंद, कुशील, सबलचारित्री ए बधा प्रत्यक्ष छे तेथी बीजुं कयुं दष्टांत जोईए? एवुं बोलतो अने ते बीजाने शंकाशील बनावतो ते आत्मा ए प्रमाणे निश्चयवादने ज आगळ करीने एकांते मिथ्यात्वने वधारे छे, निश्चयवादने आगळ करे छे. "क्रिया कारण नथी, अथवा ज्ञान कारण नथी" न विरिया नुं क्रिया-कर्म प्रधान नथी. अथवा व्यवसायथी कर्म नथी, एकांते करीने नित्य ज छे, अथवा अनित्य ज छे, द्रव्यमय छे, पर्यायमय छे, अथवा सामान्यरूपे वस्तुने प्रकाशे छे", आवा प्रकारनी बधी एकांतवादनी प्ररूपणा जे कोई करी होय तेनुं प्रतिक्रमण करवुं, ए प्रमाणेनो चोथो हेतु (वंदितासूत्रनो) कीधो. ' आवी बधी एकांतवादनी प्ररूपणा करवी te ayuktakara che, ane Page #72 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रस्थानुवाद] [71 दुरंत एवा अनंत संसारनुं कारण छे. आगममां प्रतिक्रमण सूत्रनी वृत्तिना छेडे कह्युं छे ए ज प्रमाणे श्रावकदिनकृत्यवृत्तिमां पण कह्युं छे के आ बधानी अंदर उसूत्र भाषण वडे करीने अरिहंत अने गुरु आदिनी अवज्ञा, मति (महती मोटी) आशातना, सावद्याचार्य-मरीचि--जमाली आदिनी जेम अनंत संसारनो हेतु थाय छे. जेथी करीने "kastuttamAsa'I'' उत्सुत्र भाषण वडे उसूत्रना उपदेश वडे करीने चतुरंत एवा भवना भ्रमणनो हेतु मरीचि आदिनी जेम थाय छे' ए प्रमाणे श्रावकदिनकृत्यनी वृत्तिमां कह्युं छे. जो आ प्रमाणे che to कोईपण जातना प्रयोजन सिवाय फोगट आत्माने क्लेश अने आवेशनी परंपरामां केम पाडे छे? ' कोई पण प्रयोजन न होय तो मूर्ख आत्मा पण प्रवृत्ति करतो नथी. तो पछी तुं बुद्धिशाळी थईने kema prayatna kare che? have te विशेष सूत्र क्युं? एम पूछतो होय तो सांभळ जीवे णं भंते सया समियं एयति वयति-चलै-कंपइ, घट्टैवक्खुभई उदीरई तं तं भावं परिणमई ? हंता मंडिअपुत्ता । जीवे णं सदा समिओ एअति जाव तं तं भावं परिणमै तावं च णं से जीवे आरभति सारभेति समारभति, आरंभे वट्टति सारंभे वट्टति समारंभे वट्टति, आरभमाणे सारभमाणे समारभमाणे-आरंभे वट्टमाणे सारंमे वट्टमाणे समारंभे वट्टमाणे बहवे पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खावणयाए सोयावणयाए झूरावणयाए तिप्पावणयाए परितावणयाए. वट्टति से तेणटेणं मंडिअपुत्ता ! एवं वुच्चई-जाव च णं से जीए सयासमियं एयति जाव परिणमिति तावं च णं तस्स जीवस्स अंते अंतकिरिया ण भवति । जाव च णं भंते ! से जीवे णो एयति, जाव णो तं तं भावं परिणमई तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति हंता जाव. भवई इत्यादि द्वितीय sUtramafpa रे" मावतीसूत्र ra1. रर ! हे भगवंत! हंमेशा समय प्रमाणसर सयोगीजीव य कंपे che, Page #73 -------------------------------------------------------------------------- ________________ vijaya zo उपाडवामां 72 ] [ प्ररूपणाविचारग्रस्थानुवाद वेचफ विविध रीते कंपे छे, वत्त एकस्थानेथी बीजे स्थाने जाय छे. हुं कांईक चाले छे, वट्ट सर्वदिशाओमां चाले छे अथवा बीजा पदार्थनो स्पर्श करे छे रद्युमडुं क्षोभ पामे छे आदि कवीरडु प्रबळतापूर्वक प्रेरे छे अथवा बीजा पदार्थनुं प्रतिपादन करे छे ते तुं मावं परिणमे उत्तेपण, अवक्षेपण आकुंचन अने प्रसारण वगेरे पर्यायोने पामे छे त्यारे ते जीवा आरंभ kare che, saMraMbha kare che, samAraMbha kare che, आरंभमां प्रवर्ते छे, संरंभमां प्रवर्ते छे, समारंभमां प्रवर्ते छे, आरंभ करतो, संरंभ करतो, समारंभ करतो थको घणां-भूतोने-जीवोने-सत्त्वोने सुवरवीवीयाण मरणरूप दुःख पमाडवुं के ईष्ट वियोगादिना दुःखना हेतुओ पमाडवामां सोयावळीया, शोकना-दीनता पमाडवामां नूरीवीप शोकना वधाराथी शरीरने जीर्णता पमाडवामां तिखावाथी शोकनो वधारो थवाथी ज रोवराववामां के लाळ जराववामां पिट्टावाया, पीटाववामां के शरीरने संताप देवामां वर्ते छे. त्यारे-हे मंडितपुत्र! ते सदा समिति आत्मा ज्यारे हाल-चाले के फरे त्यारे ते आत्मा ते ते जीवनी अंत क्रिया थाय के नहि? (ते पहेलुं सूत्र अने) ज्यारे ते जीव हलन-चलन न करे ते ते भावोने न परिणमे त्यारे ते जीवोने अंतक्रिया थाय के नहिं? ते बीजुं सूत्र जाणवुं, भगवतीसूत्र; आ सूत्र विशिष्टतर छे ज. ते आ प्रमाणे :- अभिक्कममाणे-पडिक्कममाणे-संकुचमाणे-पसारेमाणे-विणिअट्टमाणे' संपलिजमाणे एगया गुणसमियस्स रियंतो कायसंफासमणुचिन्नो एगतिया पाणा उद्दायंति इत्याचाराण्गे। - ते जीव आगळ जतो, पाछळ फरतो, हाथ-पगनो संकोच करतो अथवा पहोळा करतो, अथवा पडखुं फरतो एवा गुण समृद्ध समितिधर आत्मानी कायाना स्पर्शने पामतां केटलाक संपतिम प्राणीओने उपद्रव थाय छे ए प्रमाणे आचारांगसूत्रना पहेला श्रुतस्कंधना पांचमा लोकसार अध्यययना चोथा उद्देशामां कह्युं छे, तेनी वृत्ति आ प्रमाणे - छे त्याद्रिहंमेशा गुरुना आदेशनुं पालन करनारो एवो ते साधु आवा व्यापारवालो थाय छे ते आ प्रमाणे मिमिनुं जतने प्रतिक्रमनुं Page #74 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रस्थानुवाद] पाछो फरतो, हस्त-पाद आदिनो संकोच करतो अथवा पहोळा करतो एटले हाथपगना अवयवोने सांकडा जे होय तेने पहोळा करतो समस्त अशुभ पाप व्यापारोथी पाछो फरतो सभ्यप्रकारे चारे बाजु हाथ पग आदिना अवयवोने अने तेना निक्षेपस्थानोने रजोहरण आदि वडे प्रमार्जना करतो गुरुकुलवासमां वसे ए प्रमाणे बधे संबंध जोडी देवो. - तेमां निविष्ठ विधिपूर्वक भूमि उपर एक उरुने= साथळने स्थापन करीने बीजा साथळने उंचो राखीने बेठेलो साधु, निश्चल एवा स्थाने रहेवानी असहिष्णुताए करीने भूमिने जोईने अने भूमिने प्रमार्जीने कुकडीना द्रत करीने पोताना अवयवोनो संकोच करे अथवा प्रसारे अने सुवे त्यारे पण मोरनी जेम सूवे. मोर जे छे ते-खरेखर बीजा प्राणीओना भयथी एक पडखे अने सर्चित रीते सूवे अने चारे बाजु joIne paDakhAnuM parivartana kare-pherave, vagere kriyA kare che e प्रमाणे साधु पण परिमार्जना पूर्वक अप्रमत्तपणाए करीने करे. आवी रीते अप्रमत्तपणे क्रिया करवा छतां पण क्यारेक अवश्यभाविपणा वडे करीने जे थाय ते जणावे छे. या रूत्याद्रि एकदा कयारेक कोईक वखते गुण समृद्ध एवा अप्रमत्तयतिने पण रीयमास एटले सम्यक अनुष्ठान पूर्वक जतां, पाछा फरतां-संकोच करतां अथवा हाथ-पग आदिने प्रमार्जनापूर्वक लांबा करता एवी कोईक अवस्थामां कायाना स्पर्शने पामेला संपातिम आदि जे जीवो छे के केटलाक परितापने पामे छे, ग्लानिने पामे छे, केटलाकना अवयवोना नाश पामे छे अने तेनी अपश्चिम अवस्था, सूत्र वडे ज करीने बतावाय छे के--केटलाक जीवो प्राणोथी मुक्त थाय छे" आमां कर्मना बंध प्रति विचित्रता रहेली छे. - उपयुक्त एवा साधुने सूक्ष्म विराधना केवी रीते थाय? ते शंकाने माटे कहे छे, सव्वस्थवस्था :-सर्व अवस्थाने विषे सराग के वीतराग आदि समस्त पर्यायोने विषे जे कारणथी प्रायः=बहुलताए करीने अयोगी अवस्थामां बंध न थाय" ए बताववा माटे प्रायः शब्दग्रहण Page #75 -------------------------------------------------------------------------- ________________ 74] [प्ररूपणाविचारग्रस्थानुवाद करेल छे. बाकी भवस्थ संसारमां रहेता अने सिद्ध नथी थया ते प्राणीओने कर्मबंध सिद्धांतमां कहेलो छे. केवा प्रकारनो कह्यो छे? ते जणावे छे. विचित्रभेद=घणां प्रकारनां भेदवाळो. आ वात क्यांथी सिद्ध थई? ते जणावे छे. भूतकाळना पूर्वाचार्योए सा व (तर्क्सवाय) कारण के ते अध्यवसाय आश्रीने कर्मबंधनी विचित्रता पूर्वाचार्योए कही छे. ए प्रमाणे गाथार्थ :- तथा सर्व अवस्थाने विषे कर्मबंध अने कर्मबंधानमेय विराधना जोवाय छे, अने ते द्रव्यथी छवास्थ वीतरागने चोथा भागे होय छे. ते आ प्रमाणे -शैलेषी अवस्थामां कायाना संस्पर्श वडे करीने प्राणत्यागमां पण बंध उपादान एवा करणना योग अने अयोग पडे पप्त विरुं अनुमा फसायो छ- प्रकृति, प्रदेश, स्थिति, अनुभाग कषायथी करे छे ए प्रमाणे वचन होवाथी तेओने) योगनो भाव न होवाथी बंध नथी. उपशांत मोह, क्षीणमोह, सयोगी केवलीओने स्थितिनिमित्तना कषायनो अभाव होवाथी एक समयनो बंध, अप्रमत्तयतिने जघन्यथी अंतर्मुहूर्त अने उत्कृष्टथी अंत:कोडाकोडी sthiti hoya che. ane pramattayatine to अनाकुट्टिकावडे प्रवृत्त थयेला जीवने क्यारेक हाथ-पग आदि अवयवोना स्पर्शथी प्राणीओने उपताप आदिमां जघन्यथी कर्मबंध छे, अने उत्कृष्टथी पूर्वे कहेली अंत:कोडाकोडीथी विशेषतर स्थिति होय छे अने ते उत्कृष्टस्थिति ते भव वडे करीने पण खपावाय छे. ए वात मूलसूत्र वडे बताववाने mATe kahe che. "MIRrU अंति-हे भगवंत! भावित आत्मा एवा अणगारने आगळ युगमात्र दष्टिए करीने इर्यासमिति वगेरेथी चालतां आत्माना पगनीचे कुकडीनुं बच्चुं अथवा वर्तपणि जीव विशेष तेनुं बच्चुं पग नीचे आवे अने परितापने पामे तो ते साधुने हे भगवंत! शुं इपथिकी क्रिया कही छे के सांपरायिका क्रिया कही छे? उत्तर-त्यारे हे गौतम! तेवा प्रकारना अणगारने इर्यापथिकी क्रिया होय छे. सांपरायिक होती नथी. हे भगवंत? क्या कारणे आम कहो छो? Page #76 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रन्थानुवाद ] [ 75 भगवतीसूत्रना 7-मां शतकना संवृत्त नामना उद्देशामां जे अर्थ कह्यो छे ते अहिंपण जाणवो. हे भगवंत! तहत्ति कहीने विचरे छे", भगवती शतक-18, उद्देशो-5, सूत्र-8 एनी वृत्ति आ प्रमाणे पूरोआगळ 'वुओ'-बन्ने बाजुना पडखे अने पाछळ ए प्रमाणे युगमात्र अने यूपमात्रकनी दृष्टिए करीने जोईने गमन करतां साधुने डि पोड्झे-कुकडीनुं बच्चुं,वर्तक-पक्षीविशेष, कुलिंगच्छाए पक्षीविशेष पर्यापद्युत-एटले नाश पामे छे ए प्रमाणे ज 7मा शतकमां कह्युं छे ते प्रमाणे जाणी लेवुं. आना वडे जे सूचवायुं छे तेनो अर्थलेश आ प्रमाणे हवे क्या कारणवडे हे भगवंत! आ प्रकार कहो छो? हे गौतम! जेना क्रोध-मान-माया अने लोभ नष्ट थया छे तेने इर्यापथिकीनी ज क्रिया होय छे" इत्यादि अर्थ आगळ कहेलो छे ते जाणी लेवो.' अहिंया आ जे रहस्य छे तेना अंगे गुणस्थानकना विचारने जाणनारा आत्माने विप्रतिपत्ति होती ज नथी. कारण के-13मा गुणस्थानके इर्यापथिकी क्रियानो अनुबंध करे ए निर्विवाद वात छे. अने ते योगप्रत्मिकी che, ane yoga je che te स्वरूपे विद्यमानपणावडे करीने ज क्रिया निमित्त थाय छे; परंतु व्यापारवाळो नहिं, अने ते व्यापार, जवुं आववुं-फरकवुं, आदि तेनाथी जे विराधना अने तेनाथी जे क्रिया आ अर्थना विस्ताररूपे सर्वे आलावा समजी लेवा. वधारे कहेवाथी शुं? महोपाध्याय श्री धर्मसागरजी गणिए पण आ प्रमाणे ज प्रतिपादन करेल छे, यथा च पुनर् अर्थमां अथवा पि अर्थमां लेवो. मुनीनां शोमना मुनय: सुमुनय: सुसाधव:-जे सुमुनीओ=सुसाधुओ छे तेओ अप्रमत्त गुणस्थानकथी आरंभीने-13मा गुणस्थानक सुधी आरंभमां वर्तता होवा छतां पण आरंभिकी क्रिया न थाय आ प्रमाणे छे, तत्त्व N इत्यादि आ प्रमाणे प्रवचन परीक्षानी 144मी गाथानी वृत्तिमां कह्युं che ane A arthane anukula be kArikA A pramANe che :~ Page #77 -------------------------------------------------------------------------- ________________ [प्ररूपणाविचारग्रस्थानुवाद आश्रवानां निरोधोयः, संवर: स प्रकीर्तितः ॥ सर्वतो देशतश्चेति, द्विधा स तु विभिद्यते ॥ 1 ॥ अयोगीकेवलिष्वेव, सर्वतो संवरो मतः ॥ देशतः पुनरेकद्वि-प्रभृत्याश्रवरोधिषु ॥ 2 ॥ अर्थ :-आश्रवोनो जे निरोध तेनुं नाम संवर कहेलुं छे, आ संवर, देशथी अने सर्वथी ema be bhede che. 1. अयोगी केवली विषे तो सर्वथी संवर कहेलो छो; अने देशथी संवर ते एक-बे आदि आश्रवना रोध करवावाळा आत्माने विषे छे; आ ज अर्थना संवाद माटे हेमचन्द्रसूरिजी महाराजे कह्युं छे. संब्रियत= एटले बे त्रण आश्रवनो निरोध करतो होय ते देशसंवर छे. अने ते सयोगी केवलीओने संवर भावनामां होय छे. आ प्रमाणे व्यवस्थित होये छते जे कोईक ठेकाणे केवलीनी कायाना योगथी जीव विराधनाना niSedha'nI प्राप्ति थाय छे. त्यां बधे स्थाने शैलेषी अवस्थाने पामेला केवली ग्रहण करवा. अने ते प्रमाणे ज करवाथी बीजा ग्रंथोनो संवाद थतो होवाथी अने विशिष्टतम एवा दशवैकालिकनी वृत्तिमां द्रव्य अने भाव पद वडे करीने हिंसाने उद्देशीने चतुर्भगी आपेली छे. तेमां चोथो भांगो शून्य कहेल छे. ए प्रमाणे हरिभद्रसूरिजीए कहेलुं छे, जो केवली, चोथा भांगामां रहेला होत तो चोथा भांगामां केवलीनुं ज उदाहरण आप्युं होत. ते आप्युं नहि होवाथी जणाय छे के केवलीने पण कांईक विराधना थाय छे. अवस्थितपक्ष तो दशवैकालिकवृत्ति-श्राद्ध-प्रतिक्रमण सूत्रवृत्ति, अनुयोगद्वारवृत्ति अने चूर्णि आदिने विषे द्रव्य-भाव पद वडे करीने हिंसाने उद्देशीने चतुर्भागी कहेली छे. अने ते चतुर्भगी अत्यंत-गहन-दुर्विचारवाली दुःखे करीने विचारी शकाय तेवी अने बहुश्रुतगम्य छे. तेथी करीने केवळीओने विराधनाने आश्रीने सांप्रतकाले कोईए पण वार्तामात्र पण करवी नहि'; ए प्रमाणे परमगुरुनी आज्ञा छे, अने ते आशाना लोपमां महानुं प्रायश्चित्त छे. अने तेना पालनमां जिनवचननी निंदा=अवहेलनानुं निवारण थयेलुं छे. एम जाणवुं.- Page #78 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रस्थानुवाद ] [ 77 आ प्रमाणे पण विचारवुं नहि के "तीर्थंकर प्रतिरूपक एवा तपगच्छना अधिपतिओ मयथार्थवाती होय छे; अयथार्थ अर्थने प्ररूपणा करनारने निवारतां नथी; अथवा मिथ्यादुकृत देतां नथी" तेवुं विचारवुं नहि. अने ते गच्छाधिपतिओ वडे करीने जे अर्थना बे त्रण वखत मिथ्यादुकृत अपाव्या छे, ते वात धर्मरूपी धन छे जेने एवा आत्माओए श्रवणगोचर पण न करवी काने सांभळवी पण योग्य नथी. आ प्रमाणे होय छते भिन्न भिन्न ग्रंथोने विषे जुदा जुदा भावने सांभळवा द्वाराए करीने आत्माने संदेहरूपी हिंडोळामां स्थापवो नहि. अने कदाच संदेह थाय तो आ प्रमाणेनी बे गाथानी विचारणा करवी. तत्थ य मईदुबल्लेणं, तब्विहायरियविरहओ वा वि ॥ नेयगहणत्तणेण य, नाणावरणोदयेणं च ॥ 1 ॥ हेऊदाहरणासंभवे, असई सुठु न जाणिज्जा ॥ सव्वन्नुमयमवितहं, तहावि तं चिंतये मईमं ॥ 2 ॥ अर्थ -ध्यान शतकमां कहेलुं छे के ऽमतिनी दुर्बलताना कारणे, तेवा प्रकारना आचार्यनो विरह होवाथी, उत्तेय पदार्थनुं गहनपणुं होवाथी, ज्ञानावरणीय कर्मना उदयथी, "हेतु-उदाहरण आदिनो संभव नहिं होवाथी, आ पांच वस्तुनो असंभवना कारणे तेमज संभव होवा छतां सामग्रीना अभावे जे कोईक सूक्ष्म अर्थ, मनमां न बेसतो होय तो बुद्धिमान आत्मा आ प्रमाणे चिंतवे के "सर्वज्ञ भगवंतनो मत अवितथ-सत्य ज छे, यथास्थित ज छे." ए प्रमाणे सम्यम् स्थिरताने धारण करे, अने तेथी करीने कोईपण आत्माए आग्रहमां तत्पर थवुं नहि. कहेलुं छे के आग्रही बत निनीषति युक्ति, तत्र यत्र मतिरस्य निविष्टा ॥ पक्षपातरहितस्य तु युक्ति-यंत्र तत्र मतिरेति निवेशं ॥ अर्थ -आग्रही आत्मा पोतानी मति ज्यां होय त्यां युक्तिने खेंची जाय छे, परंतु जेओ पक्षपात रहितना आत्मा छे ते, ज्यां युक्ति Page #79 -------------------------------------------------------------------------- ________________ 78] [ प्ररूपणाविचारग्रस्थानुवाद होय त्यां पोतानी मतिने खेंची जाय छे. वळी जे "एकेन्द्रिय आदि अव्यक्त जीवोने अकाम निर्जरा होय छे; परंतु तापस आदिओने नथी होती;' ए प्रमाणे बोले छे ते पोतानी कपोलकल्पिताने जाहेर करे छे, कारण के, शास्त्रोमां तेवा स्थानोनी (अक्षरोनी) प्राप्ति नहिं थती होवाथी; बल्क ग्रंथी देश सुधी अकाम निर्जरा थाय छे, ए प्रमाणे हेमचन्द्रसूरि वडे योगशास्त्रना 4-था प्रकाशमां कहेवायुं छे अने ते वात नामनिर्नारूपान् पुष्कानंतो अनायरे फत्याद्रि : पूर्वे लखेलुं छे. श्री हरिभद्रसूरिजीए पण आ बने ज्ञान अने क्रियानुं साधनपणुं छे ए प्रमाणेनी ना नथी कीधी, देश उपकारीपणुं ज स्वीकारेलुं छे. अने ए प्रमाणे आवश्यकवृत्तिमां कह्युं छे, अने ते ज आवश्यक वृत्तिमां आगळ जतां यथाप्रवृत्ति करण, ग्रंथी प्रदेश सुधी कहेलुं छे, अने त्यां सुधी अकाम निर्जरा कहेली छे. वळी स्थानांगसूत्रना 4-था स्थानमां तेरमा गुणस्थानक सुधी देशथी निर्जरा कहेली छे, तेवी ज रीते भगवतीसूत्र विषे बधा ज दंडकोने विषे निर्जरा कहेली छे, अने बीजी वात मिथ्यात्व गुणस्थानके एकसो सत्तर (111) प्रकृति बंधाय छे, सास्वादन गुणस्थानके 101 अने मिश्र गुणस्थानके 76-प्रकृति बंधाय छे. आ बंधायेली प्रकृति तेमनी तेम यथास्थित पडी रहे छे के झरी जाय छे? इत्यादि पोते ज विचारी लेवुं... अने बीजी वात सम्यग्दष्टिने तप अनुष्ठान आदि ज्ञानकष्ट कहेलुं छे, अने तेनुं फळ सकाम निर्जरा कहेली che, mithyASTione tapa, अनुष्ठान आदिने अज्ञान कष्ट कहेल छे, तेनुं फळ अकाम निर्जरा छे. अहिंया कार्यकारणभाव तेना जाणकार माटे सुगम ज छे. कहेलुं पण छे अन्नाण कट्ठ कम्मक्खौ, जायई मंडुक्क चुण्ण तुल्लत्ति ॥ सम्मकिरिआई सो पुण, नेउ तच्छारसारिच्छोति ॥ 1 ॥ , अज्ञानकष्टवाळा तप अनुष्ठानथी कर्मनो क्षय थाय छे, पण ते Page #80 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रस्थानुवाद ] [79 देडकाना चूर्ण जेवो तेमांथी बीजा देडकाओ थाय छे) अने सम्य क्रियावालाओनो तो ते चूर्णनी राख जेवो थाय छे, ते वात सम्य विचारी लेवी (2) - हवे बीजी वात मरीचिनुं दुर्वचन अने उत्सुत्र आ बन्नेनुं एकार्थरूपपणुं होवाथी; कहेलुं छे के अहिंया शब्द छे ते पूर्वपदनी अपेक्षाए जाणवो 'विवरीयं-वितर्द-कस्तुरं मळ', "पर्व-पन्नवणट्रेसत्ति, पझाया, प्ररूपणा प्रज्ञापना, देशना आ पण पर्यायो छे, एवी ज रीते उसूत्रनी प्ररूपणा पण संसारनो हेतु कहेलो होवाथी कहेलुं छे के-उंपा महंतो स्पष्ट अने प्रगट नहिं कहेतो इत्यादि पाक्षिक चूर्णिमां कहेलुं छे, आ बधुं उसूत्र भाषण, अरिहंत अने गुरु आदिनी अवज्ञा अने मति (मोटी) आशातना, अनंत संसारनो हेतु छे. सावधाचार्य-परिची-जमालि आदिनी जेम, प्रतिक्रमण सूत्रनी चूर्षिना छेडे वस्तुमासामां कहेवुं छे के-उन्मार्ग देशना आदि खरेखर चतुरंत एवा भवभ्रमणना हेतुरूप छे मरिची आदिनी जेम ज जाणवुं.. ए प्रमाणे श्राद्धदिनकृत्यनी वृत्तिमां कहेलुं छे, अने ए प्रमाणे उपदेशरत्नाकरना 10मा तरंगमां पण जणावेलुं छे.. वळी वधारे शुं कहेवुं? वाचक वर उपाध्याय धर्मसागरजी महाराजे पण मरिचिनुं वचन उसूत्र कहेलुं छे, तेथी करीने अहिंया कोई शंकानुं कारण नथी. "नमाती नं अंते मारे मारिय पतिळीये' हे भगवंत! जमाली अणगार आचार्यादिनी प्रत्यनीकताए करीने तिर्यंचयोनि, देवगतिमनुष्यना, चार-पांच भव ग्रहण करवापूर्वक संसारमां भमीने त्यार पछी मोक्षे जशे. आ आलापकने सांभळीने "एकांतथी अनंतभवनी कल्पना करवी" ते भींतपर आलेखेला चित्र जेवुं ज छे. कारण के मरिचिना वचननुं उसूत्रपणामां दुर्वचन अने उत्सुत्र ए बन्नेनुं एकपणुं होवाथी अनंतभवनो जे नियम छे ते विच्छिन्न थई गयेलो देखाय छे, "एकांत पक्षना आश्रयवडे करीने जे कहेवाय छे ते उसूत्रताने ja bhaje che, ane Page #81 -------------------------------------------------------------------------- ________________ 80 ] [प्ररूपणाविचारग्रन्थानुवाद ते पद्धिसिद्धाळुं रळे ए गाथामां कहेवापूर्वक पूर्वे कहेलुं छे. वळी कोईक ठेकाणे केटलाक भवो अने कोईक स्थळे अनंता पण कीधा छे, परंतु तेमां पण, तिर्यंच-मनुष्य अने देवमां केटलाक भवो भमीने महाविदेहक्षेत्रमां लांबाकाळे मोक्षे जशे. ए प्रमाणे उपदेशमालाकर्णिका आदिमां केटलाक भवोनी वात प्राप्त थाय छे, अने तेनी वृत्तिमां अनंताभवो पण प्राप्त थाय छे, तेथी करीने ज्यां जेवुं देखाय त्यां तेवी प्ररूपणा करवी माटे ऽनिरर्थक कार्यने उत्पन्न उभुं करीने आत्माने दुर्गतिनी सगाईवाळो प्रेमी केम बनाववो? ज्यारे श्री हेमचंद्राचार्य आदिवडे करीने पण अनंत भवनो नियम बंधायो नथी, त्यां बीजाओनुं तो शुं गजुं? इत्यादि पोते ज विचारी लेवुं, वळी ते ऽमिथ्यार्दष्टिओनुं ब्रह्मचर्यपालन, साधुभक्ति जिनभवन रक्षण, सहाय आपवी आदि कांईपण अनुमोदनाने योग्य नथी' एम जे कहे छे, ते पण विचारणाने पात्र छे, प्रकारांतरोनुं पण बीजा ग्रंथोमांथी प्राप्ति थाय छे, ते आ प्रमाणे अरिहंत अरिहंतेपु. सुसाधूळ सादूनहिं आ बंने गाथानी अंदर जे जेनुं, ज्यां अनुमोदनीयपणुं छे ते जणाव्युं छे, आ सिवायना बाकीना जीवोमां जे कांईक अनुमोदनीयपणुं छे,ते ग्रंथकार जणावे छे, अहवा सव्वं चिय वीयराय वयणाणुसारि जं सुकडं । कालत्तयेवि तिविहं अणुमोमो तयं सव्वं ॥ आ गाथानी वृत्तिमां आ प्रमाणे छे, अथवा तो चिय=एवकार माटे छे, जेथी करीने बधुं ज जिनवचनने अनुसारे चालनारुं जिन वचनानुयायी एवुं जे सुकृत 'जिनभवन अने बिंब कराववा, तेनी प्रतिष्ठा करवी, सिद्धांतना पुस्तक लखवा, तीर्थयात्रा करवी, संघ वात्सल्य करवुं, जिनशासननी प्रभावना करवी, ज्ञानादिमां सहाय करवी, धर्ममां सानिध्यपणुं करवुं, क्षमा-मार्दव-संवेग-आदिरूपमिथ्यादष्टि संबंधीओनुं पण मार्गानुयायी जे त्रण कालनुं संबंधी कृत्य करवुं, कराववुं, अनुमोदवुं- Page #82 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रस्थानुवाद] . [81 जे कांई हतुं, छे अने थशे ते बधुं अनुमोदीये छीए=हर्ष गोचरताने पमाडीए छीए-आमां जे बहुवचन छे ते पूर्वे कहेला चतुदशरण आदिनो जे स्वीकार करेल ते स्वीकार करवा वडे करीने उपार्जित कर्यो छे पुण्यनो प्रागभार जेणे एवा पोताना आत्मामां बहुमान जणाववा माटे बहुवचन वापरेलुं छे. ननु=एटले आ गाथानो विषय शुं छे! अथवा क्यो विभाग छे? कारण के ऽविषय अने विभागने जाण्या वगर जेओ सूत्रोनी व्याख्या करे छे तेओ पोताने अने पारकाने दुर्गतिना स्नेही बनावे छे. कहेवुं छे के विधि-1 उद्यम-2, वर्णक-3, भय-4, उत्सर्ग-5, अपवाद-6, तदुभय-7 आ प्रमाणे शास्त्रोने विषे सूत्रो घणां प्रकारना गंभीर भावोथी भरेला होय छे. तेथी करीने ज्ञानावरणीय कर्मना उदये करीने तेना विषय अने विभागने नहि जाणतो जीव मुंझाय छे, अने तेथी करीने पोताने अने पारकाने असद्गह उत्पन्न करे छे. आथी करीने परस्पर विरोध न आवे ते रीते रहीने द्रव्य-क्षेत्र-काल अने भाव जोईने स्याद्वाद मुद्राने उल्लंघन कर्या सिवाय ते शंका-कंखा आदि पदो,विधि आदि गोचर एवा विषयी सूत्रो, तेमां ज्यां जे अनुकुल होय तेने त्यां स्थापवुं जोईए... आ प्रमाणे श्राद्धदिन कृत्यनी वृत्तिमां कहेलुं छे, अने ए प्रमाणे प्रतिक्रमण सूत्रनी चूर्णिनां अंते ननु अस्या एम करीने आ वात कहेली छे, तेनुं मस्या ईत्यादिथी मांडीने पूर्वपक्ष जाणवो अने सत्य ए पदथी उत्तरपक्ष जाणवो, ए प्रमाणे चूर्णिमां पण जणावेल छे, परंतु आ गाथामां मिथ्याष्टि संबंधीनुं जे कर्तव्य छे ते विषय छे. अने जे मार्गानुसारी होय ए अनुमोदनीय छे, ते सिवायनुं बीजुं नहि. ते विभाग छे. आ विषय अने विभागननी वात तमे करी, परंतु ते ज नथी जणातुं के "क्या कृत्योने मार्गानुसारी कहेवुं?" ए शंकाने दूर करवाने माटे वृत्तिकार पोते ज कहे छे के जिनभवन आदिथी न्मांडीने संवेग आदिरूप सुधीनुं जे कृत्य,ते विशेष्य जाणवुं. अने संवेगादिरूप-1, मिथ्याष्टि संबंधीनुं-2, मार्गानुसारी-3-A त्रण विशेषणो जाणवा, तेमां 1लुं जे विशेषण che Page #83 -------------------------------------------------------------------------- ________________ 82] [ प्ररूपणाविचारग्रस्थानुवाद ते द्वन्द समासात्त छे, अने एथी करीने "दु समासवाळुं वाक्य बधाने लागुं पडे छे. एवुं वचन होवाथी जिनभवन उपाखंभ-बिंब-कारणौपखंभ; ए प्रमाणे बधामां योजना करी लेवी, अने तेथी करीने आ वातनुं तात्पर्य ए छे के -"जिन भवन आदि जे बनतां होय तेमां उपखंभसहाय करवी-1, धर्ममां सहायपणुं करवुं अने स्वाभाविक रीते क्षमामार्दव-आदि होय ते अनुमोदना लायक छे परंतु मिथ्याद्रष्टिओए करेली जे क्रियाओ छे ते अनुमोदना लायक नथी. कारण के ज्यां सुधी बोधि=सम्यत्वनी प्राप्ति थई नथी त्यां सुधी मिथ्याष्टिओने एक पण व्रतनो असंभव होवाथी ते क्रियानुं अनुमोदन करवामां "कांई पण फल थतुं नथी" एवुं बोलवुं नहि, परंतु "ज्ञानपूर्वक जो आ प्रमाणे करे तो मोटा फलने माटे थाय छे, तेम बोलवुं. कह्युं छे के - जं अन्नाणी कम्मं, खवेई बहुएहिं वास कोडीहिं ॥ . " ते नाळी तिहिं कुत्तो, विवे सामित्तेन शा. अर्थ :-ते अज्ञानी आत्मा घणां एवा कोडो वर्षो सुधीमां, अकामनिर्जराए जे कर्म खपावे छे ते कर्म, त्रण गुप्तिथी गुप्त एवो ज्ञानी आत्मा एक श्वासोश्वास मात्रमां खपावे छे ..1.." ए प्रमाणेनुं वचन होवाथी : अकाम निर्जरा पण सम्यत्त्वनुं कारणभूत होवाथी. एवुं सिद्धांतमां प्रतिपादन करेलुं छे. : / अणुकंपकामनिज्जर बालतवो दाण विणय विष्भंगे । संयोगे विप्पोगे वसपुस fi सक्षरे छे अनुकंपा-अकाम निर्जरा-बालतप-दान-विनयविभंग-संयोग-वियोग-व्यसन-उत्सव-ऋद्धि-सत्कार; वळी जे असद्गह खोटी पक्कडना परित्याग करवा वडे करीने तत्त्वनी प्राप्ति ए प्रमाणेना व्याख्यानने मेळवे छे. ते मार्ग माटे छे, नहि के मार्गानुसारी माटे, अने ए जे मार्ग छे ते प्रार्थनाना अधिकारमां ज घटे छे, ए प्रमाणे जाणवुं, अने निरतिचार चारित्रने आचरता एवा महामुनिओ वडे आ अनुमोदायेलुं छे, आचारांग सूत्रमां कहेलुं छे ते आ प्रमाणे : नी संतो गाहावतीणा खलुमम गाम धम्माउ बाहंति सीअफासं च ना खलु अहं Page #84 -------------------------------------------------------------------------- ________________ [ 83 प्ररूपणाविचारग्रस्थानुवाद] संचाएमि अहिआसित्तए जो खलु मे कप्पईति अग्गिकाया । उज्जालत्तए, . हे आयुष्यमान! गृहपति वडे खरेखर "मारो इन्द्रियोने अथवा गात्रने शीतस्पर्श बाध करे छे, हुं तेने सहन करवा समर्थ नथी". एम विचारीने अग्निकाय तापणुं कर्युं छे, परंतु ते अग्निकायनुं तापणानुं आत्मसेवन करवुं मने कल्पतुं नथी.... आ सूत्रनी वृत्ति आ प्रमाणे र्भिखु डिलेहाउं साधु प्रतिलेखन करीने पोतानी बुद्धिए विचारीने अथवा बीजाना कहेवा वडे करीने अथवा सांभलीने गृहस्थनी पासे जाय अने ते गृहस्थने प्रतिबोध करे के - "A अग्निनुं आसेवन करवानुं अमारे ayukta che, tame to साधु प्रत्येनी भक्तिथी लईने पुण्यनो प्रागभार उत्पन्न कर्यो छे, ए प्रमाणे आचारांग सूत्र मोक्ष अध्ययनना 3-जा उद्देशामां कहेलुं छे. ' तेवी ज रीते "यम नो वाळ तति सो तुरं , कुन्तपं तमति, तुवयं ति, नीविये वयति, वोहिंगुष्यति :- गौतम! जे दान आपे छे ते दुष्कर करे छे, दुःखे करीने छोडी शकाय तेनो त्याग करे छे. दुर्लभने प्राप्त करे छे. जीवितनो त्याग करे छे, बोधिने प्राप्त करे छे." ए प्रमाणे भगवती सूत्रमां कहेलुं छे. - वळी. अत्यारे सांप्रतकाले धनसार्थवाह, धन-धनवती,. नयसार, धन्नाशेठना दाननी अनुमोदना थयेली छे, अने सांप्रतकाले (दुष्काळनी परिस्थिति होय त्यारे) जे साधुओने वहोरावे छे, त्यारे ते गृहस्थने साधुओ पण कहे ज छे के "अहो! तमने महान लाभ थयो छे, जे आ साधुने दुष्कर एवा कालमांथी (दुकालमांथी) पार पमाड्यो!" आ बधी वातो सूमबुद्धिथी विचारवा लायक छे. ' पर पाखंडीओनी प्रशंसा करवाथी दूषण प्राप्त थाय छे, एम पूर्वाचार्यो वडे कहेवायुं नथी. कहेलुं छे के-"सर्वजन समक्ष आ बधा अन्य दर्शनीओना गुणनुं वर्णन करतो आत्मा, तेओने-बीजाओने अने पर पाखंडीना भक्तोने अने तेना धर्मथी पराक्रमुख एवा आत्माओने Page #85 -------------------------------------------------------------------------- ________________ 84 ] [प्ररूपणाविचारग्रन्थानुवाद मिथ्यात्वमां स्थिरता प्राप्त करावतो पोताना आत्माने माटे अनंतो संसार उपार्जन करे छे" ए वात अहिंया कहेवानी जरूर नथी. कारण के अहिंया जे सर्वसमक्षपद मूक्युं छे, ते पदवडे करीने अपवाद बतावेलो छे, ए प्रमाणे महानिशीथना आलावमां पण एम ज कह्युं छे, बीजे कोईपण ठेकाणे आवुं अपवाद पद पक्ष सूचक पद न देखाय त्यां पण अध्याहारथी समजी लेवुं, तेथी करीने तेने संमत एवा कृत्यने विषे तेमज मार्गानुसारी कृत्यमां शुं चर्चा करवानी? अर्थात् चर्चा करवानी कोई जरूर नथी. अनुमोदनाने आश्रीने तेवी ज रीते भट्टारक हीरविजयसूरी महाराजे 12 बोलनो पट्टक बनावेल छे. तेमांनो 2-जा बोलमां (जल्पमां) आ ज अर्थनुं समर्थन करेलुं छे, जे आ प्रमाणे छे. "परपक्षीकृत धर्मकार्य सर्वथा अनुमोदनाने योग्य नथी एवुं कोईए पण बोलवुं नहिं जेथी करीने स्वाभाविक दानरुचि आदि साधारण गुणो ...अने मार्गानुसारी कृत्यो, मिथ्यार्दष्टि संबंधीना तेमज जैनोना परपक्ष संबंधीना पण अनुमोदनाने योग्य छे' अहिंया जे सर्वथा शब्द मूकेलो छे. (बीजा जल्पमां) तेथी करीने 'कांईक अनुमोदना लायक छे, अने कांईक नथी' तेवो भाव जाणवो, अने 'स्वाभाविक' पद जे मूकेलुं छे, ते ऽसहज पोतानी साथे उत्पन्न थयेला जे गुणो छे ते लेवाना छे, नहि के तेओनी कहेली क्रियाओ' ए प्रमाणे सूचवे छे, 'आ बीजा बोल अंगे पण आराधनापताकनी संमति आ प्रमाणे छे, .सेसाणं जीवाणं, दाणरुइत्तं सहायविणिअत्तं ॥ तह पयणुक सायत्तं, परोवयारिस्स भवस्सं ॥ 1 ॥ दक्खिन्न दयालुत्ते, पिअभासिताई विविह गुण निवहं ॥ सिवमग्ग कारणं जं, तं सव्वं अणुमयं मज्झं ॥ 2 ॥ एमाई अन्नंपि a, जिणवर वयणाणुसारि जं सुकडं; कय कारिअ मणुमोइअ, महयं तं सव्वमणुमोए ॥ 3 ॥ Page #86 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रस्थानुवाद] [ 85 अर्थ -बाकीना जीवोनुं जे दानरुचिपणुं, स्वाभाविक विनयीपणुं तथा सूक्ष्मकषायपणुं, परोपकारीपणुं, भद्रपणुं दाक्षिण्य-दयाळुपणुं, प्रियभाषित्व आदि विविध गुणोनो जे समुदाय के शिवमार्गनुं कारण होय ते बधुं मारे अनुमोदनीय छे. मेरा आ बधा अने बीजुं पण जिनेश्वर भगवंतना वचनने अनुसार जे कोई सुकृत कर्युं-कराव्युं के अनुमोधुं होय ते सर्वनी अनुमोदना करुं छुं; आमां बीजी गाथामां सिवारमां ए पद आपेलुं छे. तेमां बाकीनां जीवोने मोक्षना कारणभूत थतां एवा जे "विनीतत्त्व-दया आदि गुणो ते ज अनुमोदनाने लायक छे, बीजुं नहिं, ते परम रहस्य जाणवुं अने मार्गमात्रानुसारी ए प्रमाणे श्री हेमचंद्रसूरिए पण जणाव्युं छे. तेमज वीतराग स्तोत्र-17मां प्रकाशमां थतंतु आ गाथाथी जणाव्युं छे, आम होवा छतां पण जे कोई मिथ्याष्टि संबंधीनुं बधुं ज क्रिया आदि अनुमोदनीय che" ema jaNAve che te अत्यंत अघटित-असमंजस जणावे छे, तेमज जे कोई मिथ्याष्टि संबंधीनुं कांईपण अनुमोदना लायक नथी' ए प्रमाणे प्ररूपे छे ते पण तेनी जेवा जाणी लेवा. भूताब्धिरसेन्दुमिते वर्षे, श्री विजय देव सूरीणां ॥ तुष्टिकृते गणमध्ये, प्ररूपणा शुद्धि हेतोः ॥ 1 ॥ अर्थ :-सोलसो पंचोतेरनी सालना वर्षमां (1975) श्री विजयदेवसूरि महाराजनी तुष्टि-तेमनी प्रसन्नता-शांति खातर अने गणनी अंदरना प्ररूपणा भेदने दूर करवा माटे ना अल्पधिया समदृष्टया, श्रृतानुसारेण तत्त्वमधिगम्य ॥ पक्षोऽयं निर्णीतो, मध्यस्था; शुद्धिकर्तारः ॥ 2 ॥ अर्थ :-अल्पबुद्धिवडे करीने, समदष्टि वडे करीने श्रुतना अनुसार आ पक्षनो निर्णय कर्यो तेमां तत्त्वने जाणनारा शुद्धि करनारा madhyastho che. rA . Page #87 -------------------------------------------------------------------------- ________________ 86] [ प्ररूपणाविचारग्रस्थानुवाद ___ जिनशासनानुरागात्, कठोरमपि गुंफितं वचः किञ्चित् ॥ मिथ्यादुष्कृतदानात्-तद् गुणिनः क्षंतु maha~ti ॥ 3 ॥ अर्थ -जिन शासनना अनुरागथी कांईक कठोर वचन पण कहेलुं छे, अने तेना मिच्छामिदुक्कडनुं दान करवाथी गुणी आत्माओए माफ करवुं योग्य छे. तेवा गच्छे प्ररूपणा भेद-मपाकर्तुं विनिर्मिता; जीयादुःप्रसहंयाव-दुपाधिमततर्जना ॥ 4 ॥ अर्थ -गच्छनी अंदर प्रवर्तता प्ररूपणाना भेदने दूर करवाने माटे बनावेल आ 'उपाधिमत तर्जना' याने (प्ररूपणा-विचार) दुष्पसह सूरि सुधी जयवंती वर्तो. 4 श्रीमज्जैन प्रवचन वचन-रहस्य प्रकाशि वचन गुन्नाः॥ श्री विजय देवसूरिजयतु, चिरं संघ हितकत्ता ॥ 5 ॥ अर्थ :-श्री जिनेश्वर भगवानना प्रवचनना वचनना रहस्योने प्रकाशित करवाना गुणवाला अने संघनुं हित करनारा एवा श्री विजयदेवसूरिजी लांबो काळ जयवंत वर्ते. आपणा आ प्रमाणे बीजो पक्ष पण विचार्यो परंतु सांप्रतकाले जिनेश्वर भगवानना मतने ओळंग्या सिवाय, तेनो प्रचार करवो अने स्याद्वादनो ज आदर करवो. कारण के ते स्याद्वादनुं ज बधा आत्माओने सर्वस्थळे हंमेशने माटे श्रेयस्करपणुं होवाथी. जे स्तुतिमां हुं कहुं छुं के जगतना जीवोनी शांति सर्जवाने माटे ज जेमणे जन्म लीधो न होय तेवा अने भूरितर लाभ जेणे प्राप्त कर्यो छे. अने सामान्य माणसो पर असाधारण कृपाने धारण करी छे, ते शांतिनाथ भगवानने नमस्कार हो.-1 स्याद्वादनी मुद्रानुं उल्लंघन करीने जे आत्माओ प्रमादथी जे कांई वचनोने बोले छे, ते वचनो प्राज्ञ पर्षदानी अंदर वितथ भावने पामे che-2 Page #88 -------------------------------------------------------------------------- ________________ प्ररूपणाविचारग्रस्थानुवाद]. [ 87 जेना संयोगे करीने सर्वशास्त्रोने विषे प्रमाणता मेळवी शकाय छे. ते स्याद्वादने बुद्धिशाळीओ केम न स्वीकारे? 3 राजा-गणक-चिकित्सक-सामुद्रिक-शाब्दिक आदि जे शास्त्रो छे, ते हंमेशने माटे जेनी अपेक्षा राखे छे ते जैन वचनोनी अपेक्षा केम न राखवी? 4 स्याद्वादना प्रतिभासथी वासित एवुं शरीर छे जेनुं, ते शरीरमांथी योग अने प्रयोगथी उत्पन्न थयेलो जे वाणीनो योग, ते वाणीना योगनो प्रतिनाद-पडघो ते भाग्यशाळी प्राणीओने उत्कट उन्नतिने पमाडनारो थाय छे, अने जे वाणीना योगनी अंदर अत्यंत गुप्त रहेलां पदार्थनो समुदाय अने एमांथी झरता एवा भेद अने प्ररोहना क्रमथी संख्यातीत एवा रसोने पामीने जनता तर-तृप्त थाय छे. जेम वरसाद वरसे तेम. - सकल इष्ट सिद्धिनुं कारण अने बुद्धिने विशुद्ध करनारो एवो जे आ स्याद्वाद मार्ग, करुणाने धारण करनारा द्वारा प्रगट करायो छे, अने ते करुणाथी तेओमां ज देवाधिदेवपणुं रहेलुं छे. स्याद्वादनी अंदर पण कोई ठेकाणे स्याद्वाद के जेनुं युक्तिपूर्वक (खंडन) करायुं छे, ते सर्व जिनेश्वर भगवंतोना कल्याणनी संपत्ति माटे थाओ, ए प्रमाणे प्रवचननी प्रशंसा करी. एकांतवादनो निरास करवा वडे करीने स्याद्वादने कहेनारा एवा जिनेश्वर भगवंतो जय पामो. ए प्रमाणे प्ररूपणा विचार ग्रंथमां बीजा पक्षनो निर्णय पूर्ण थयो. आ प्रमाणे प्ररूपणा graMtha'no अनुवाद पू. प्रवर्तक मुनिराज श्री मुनीन्द्रसागरजी महाराज(वडीलबंधु)नी प्रेरणा थवाथी ते अनुवाद करता ग्रंथकारना आशय विरुद्ध लखावा पाम्युं होय तो तेना मिच्छामिदुक्कडं छे. प्ररूपणाविचारग्रंथानुवाद 127 1 समा ॥ Page #89 -------------------------------------------------------------------------- ________________ che ....... श्री विजयदेवसूर तपागच्छ सामाचारी संरक्षक-वादिमद भंजकशासनकंटकोद्धारक पू. आचार्यदेव श्री हंससागरसूरीश्वरजी म. ना तथा तेओश्रीना पट्टालंकार ज्योतिर्विद पू. A. श्री नरेन्द्रसागरसूरिजी म.श्री संपादित तथा अनुवादित ग्रंथो * आपे-न वसाव्या होय तो वसावी-लेशो * श्री प्रवचनपरीक्षानुवाद भा. 1लो ... ......... रूआ. 250=00 2. श्री प्रवचनपरीक्षानुवाद भा. 2जो......... रू. 250=00 श्री संवत्सरी शताब्दि महाग्रंथ .... रूआ. 100=00 श्री पिडनियुकित ग्रंथनो अनुवाद................... ..... अप्राप्य 5. श्री तत्त्वतरंगिणी ग्रंथ सानुवाद. रूआ. 40=00 6. प्राचीन-अर्वाचीन ईतिहासोनी समीक्षा............... रू. 50=00 भ्रामक विधानोना शास्त्रीय खंडन भा. 1 थी 10 ...... रूआ. 200=00 8. शासन सुरक्षा श्रेणी महाग्रंथ.. रूआ. 25=00 9. सागरसमालोचना संग्रह रूआ. 25=00 10. अनुभवसिद्ध औषधिओ भा. 1--रजो ................. रूआ. 100=00 11. श्री इर्यापथिकी षत्रिंशिका सानुवाद.... - रूआ. 50=00 12. औष्ट्रीक मतोसूत्र प्रदीपिका सानुवाद . ... रूआ. 50=00 13. विविध प्रश्नोत्तर शुद्धि प्रकाशक भा. 1-2जो................ रूआ. 25=00 14. श्री हीरप्रश्नोत्तर ग्रंथ टिप्पणीनो अनुवाद............. रूआ. 30=00 15. कल्याण समाधान शुद्धि प्रकाश....... ... ....... रूआ. 15=00 16. सूत्रव्याख्यान विधिशतक सानुवाद ............. ...... रूआ. 30-00 17. उपाधिमत तर्जना याने प्ररूपणाविचार सानुवाद ........... रू. 25=00 18. शासनकंटकोद्धारक सूरिजी स्मृति ग्रंथ भा 1 थी 3 ... रूआ. 100=00 19. शासनकंटकोद्धारक सूरिजी व्याख्यान संग्रह भाग 1-2 रूआ. 25=00 20. श्री हरिप्रश्नोत्तर टीप्पणीका ग्रंथ .... =O0 21. पर्युषणा तिथि विनिश्चय सानुवाद. . रूआ. 50=00 22. कुपताहिविषजांगुलीमंत्र तिमिर तरणी ............. अलभ्य 23. श्राद्धप्रतिक्रमण याने वंदिता सूत्रनो अनुवाद ... अलभ्य 24. श्री तत्त्वतरंगिणी ग्रंथनो अनुवाद ........................ रूआ. 40=000 : प्रा... प्तिस्थान :श्री शासनकंटकोद्धारकसूरिजी जैन ज्ञानशाळा ठे. गिरिराज सोसायटी, mu. pAlItANA 364270 ... ........... Page #90 -------------------------------------------------------------------------- _