SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २८] [ प्ररूपणाविचारग्रन्थः किन्तु पुनरपि तथा प्रावर्त्तत यथा साहिसभायां चतुर्मासीमध्येऽपि गमनमापतितम्। तत्रापि तत्पक्षे ललाटे आग्नेयचिह्नकरणादिना धिक्कृत्य दूरीकृतः श्रीविजयदेवसूरयस्तु तथाविधसौम्यदर्शनवीक्षणात् लोकोत्तरगुण प्रकर्षात्, यथोचितवाग्वैभवाच्च परितुष्टेन न्यायनिष्ठेन साहिना वचनातिगमहत्त्वास्पदं चक्रिरे। तद्यथा- . अभ्याख्यान -मसभ्यभाषणमथोरे आज्ञा-वचोलोपनं श्रीमत्साहिसमक्षराटिकरणं,. पैशून्यविस्तारणं। वीरात्पट्टपरंपरगतमपि श्रीसूरीशमुद्दिश्य हा, क्रोधाविष्टमनाः, सोमविजयश्चक्रे न किं वैशसं ? ।।३।। सर्वं प्रत्युत सद्गुरोः समभवत्तेजःपरिस्फूर्तये, य'जांगिरमहातपे'ति बिरुदं दत्वा स्वयं पश्यता। निर्घोषेषु पतत्सु वाद्यनिवहै: संप्रापिताः स्वाश्रये, किं चित्रं यदि वर्द्धतेऽग्निपतनात् स्वर्णे क्रमाद्वर्णिका ।।४।। [भूताब्धिरसेन्दु (१६७५) मिते, वर्षे श्रीविजयदेवसूरीणां। तुष्टीकृते गणमध्ये, प्ररूपणाभेदनुदिहेतोः ।।५।। *(प्रतौ)] गच्छे प्ररूपणाभेद-मपाकर्तुं विनिर्मिता। जीयाद्दुःप्रसहं याव-दुपाधिमततर्जना ।।५।। अल्पधिया समदृष्टया, श्रुतानुसारेण तत्त्वमधिगम्य। पक्षोऽयं निर्णीतो, · मध्यस्थाः शुद्धिकर्तारः ।।६।। जिनशासनानुरागात्कठोरमपि गुम्फितं वचः किंचित्। मिथ्यादुःकृतदानात्, तद्गुणिनः क्षतुमर्हति ।।७।। प्रते] श्रीमज्जैनप्रवचनवचनरहस्यप्रकाशिवचनगुणः। श्रीविजयदेवसूर्जियतु संघहितकर्ता ।।७।। सन्मार्गो सर्वथा नैव, परित्याज्यो मनीषिभिः । मार्गप्रणयिनां यस्मात्, सर्वत्र सुलभाः श्रियः ।।८।। विचारितोऽयं प्रथमपक्षः ।। द्वितीयपक्षोऽपि विचारार्ह एव। सोऽपि सम्यग् निर्णीतोऽस्ति, परं संप्रति जिनगदितानतिक्रमण प्रसारणीयः । किन्तु स्याद्वाद एव चादरणीयः, तस्यैव सर्वेषां सर्वत्र सर्वदा श्रेयस्करत्वात्। यदवादिषमहं स्तुतौ। सा चेयम् शान्तिं सृजन्नेव जगज्जनाना-मवातरद्भरितरार्जितायः। अनन्यसामान्यकृपापराय, श्रीशान्तिनाथाय नमोऽस्तु तस्मै ।।१।। स्याद्वाद
SR No.022065
Book TitleUpadhimat Tarjana Yane Prarupana Vichar
Original Sutra AuthorN/A
AuthorNarendrasagarsuri
PublisherShasankantakoddharaksuri Jain Gyanmandir
Publication Year2007
Total Pages90
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy