________________
३०] . .
[ प्ररूपणाविचारग्रन्थः भवतीति। सा चैवंरूपा
'सियवायमए समए परूवणेगंतवायमहिगिच्च। उस्सग्गववाएसु, कुग्गहरूवा मुणेयव्वा ।।१।। पिंडं असोहंयंतो अचरित्ती इत्थ संसओ नत्थि। चारित्तम्मि असंते, सव्वा दिक्खा निरत्थया ।।३।। एवं उस्सग्गमेव केवलं पन्नवेइ अववाइयं वा। 'चेइअपूआ कज्जा जइणावि वइरसामिणुव्व' किल ।।३।। 'अनिअसूरीव बन्निया वासे वि न हु दोसो तहा।' लिंगावसेसमित्तेवि वंदणे साहुणावि दायव्वं ।।४।। मुक्कधुरा सपागडसेवी, इच्चाइवयणाओ। अहवा। पासत्थो ओसन्नो अहाछंदो कुसीलसबले तहा। दिटुंतो को अन्नो वड्ढेइ अ मिच्छत्तं परस्स संकं जणेमाणो।। इच्चाइ निच्छयमेव पुरओ करेइ । किरिआकारणं न नाणं, नाणं वा न किरियाकम्म, पहाणं। न ववसाओ न कम्मं एगंतेण निच्चमनिच्चं वा। दव्वमयं पज्जायमयं सामन्नरूवं वा वत्थु पयासेइ। एवंविहा एगंतवायपरूवणा। अओ तेसिं पडिक्कमण ति चउत्थो हेऊ। इयमयुक्ततरा दुरंतानन्तसंसारकारणम्। यदुक्तमागमे प्रतिक्रमण-सूत्रचूर्णिप्रान्ते। एवं श्रावकदिनकृत्यवृत्तावपि ।। ___एतासु चोत्सूत्रभाषणा (द) हद्दुर्वाद्यवज्ञादि-मत्याशातना-अनंतसंसारहेतुश्च सावधाचार्य-मरीचि-जमालिकादेरिव। यतः। उस्सुत्तभासगाणं० उन्मार्गदेसणा इयं हि चतुरन्तान् भवभ्रमण-हेतुर्मरीच्यादेरिवेति श्रावकदिनकृत्यवृत्तौ। तदेवं प्रयोजनमन्तरेण किमर्थमात्मा क्लेशावेशपरंपरायां पात्यते? न हि प्रयोजनमनुद्दिश्य मन्दोऽपि प्रवर्तते किं पुनः प्रेक्षावान्।
. अथ किं तद्विशेषसूत्रमिति चेदाकर्ण्यताम् । जीवे णं भंते ! सया समियं एयति वेयति चलइ फंदइ घट्टइ खुब्भइ उदीरइ तं तं भावं परिणमइ ? हंता मंडिअपुत्ता ! जीवे णं सया समियं एयति जाव तं तं भावं परिणमइ तावं च णं से जीवे आरभति सारभति समारभति। आरंभे वट्टति सारंभे वट्टत्ति समारंभे वट्टति। आरभमाणे सारभणे समारभमाणे। आरंभे