Book Title: Vyakhyapragnaptisutram Part 03
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 530
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1608 // 34 शतके उद्देशकः 2-11 सूत्रम् 852-854 एकेन्द्रियशतानि 12 भाणियव्वाणि, नवरं चरमअचरमवज्जा नव उद्देसगा भा०, सेसंतंचेव, एवं एयाइं बारस एगिदियसेढीसयाई। सेवं भंते! रत्तिजाव विहरइ।सूत्रम् ८५४॥एगिदियसेढीसयाईसम्मत्ताई।एगिदियसेढिसयंचउतीसइमं सम्मत्तं // 34 // दुयाभेदो त्ति, अनन्तरोपपन्नैकेन्द्रियाधिकारादनन्तरोपपन्नानां च पर्याप्तकत्वाभावादपर्याप्तकानां सतां सूक्ष्मा बादराश्चेति द्विपदो भेदः॥१॥उववाएणं सव्वलोए समुग्घाएणं सव्वलोएत्ति, कथं?, उपपातेन' उपपाताभिमुख्येनापान्तरालगतिवृत्त्येत्यर्थः समुद्धातेन मारणान्तिकेनेति, ते हि ताभ्यामतिबहुत्वात्सर्वलोकमपि व्याप्य वर्तन्ते, इह चैवंभूतया स्थापनया भावना कार्या अत्रच प्रथमवक्रं यदैवैकेसंहरन्ति तदैव तद्वक्रदेशमन्ये पूरयन्ति, एवं द्वितीयवक्रसंहरणेऽपि अवक्रोत्पत्तावपि प्रवाहतो भावनीयम्, अनन्तरोपपन्नकत्वं चेव भाविभवापेक्षं ग्राह्यमपान्तराले तस्य साक्षादभावात्, मारणान्तिकसमुद्धातश्च प्राक्तनभवापेक्षयाऽनन्तरोपपन्नकावस्थायां तस्यासम्भवादिति / सट्ठाणेणं लोगस्स असंखेज्जइभागेत्ति, रत्नप्रभादिपृथिवीनां विमानानांच लोकस्यासंख्येयभागवर्त्तित्वात्, पृथिव्यादीनांच पृथिवीकायिकानाम्, स्वस्थानत्वादिति, सट्ठाणाइंसव्वेसिं जहा ठाणपए तेसिं पज्जत्तगाणं बायराणं ति, इह तेषामिति पृथिवीकायिकादीनाम्, स्वस्थानानि चैवं बादरपृथिवीकायिकानां अट्ठसु पुढवीसु तंजहा- रयणप्पभाए इत्यादि, बादराप्कायिकानां तु सत्तसु घणोदहीस्वि त्यादि, बादरतेजस्कायिकानांतु अंतोमणुस्सखेत्ते इत्यादि, बादरवायुकायिकानांपुनः सत्तेसु घणवायवलएसुइत्यादि, बादरवनस्पतीनां तु सत्तसु घणोदहीसु इत्यादि। उववायसमुग्घायसट्ठाणाणि जहा तेसिं चेव अपज्जत्तगाणं बायराणं ति, इह तेसिं चेव त्ति पृथिवीकायिकादीनाम्, तानि चैवं 'जत्थेवबायरपुढविकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बायरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता उववाएणं सव्वलोए समुग्घाएणं सव्वलोए सट्ठाणेणं लोगस्स असंखेजइभागे'इत्यादि, समुद्धातसूत्रे दोन्नि // 1608 //

Loading...

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562