Book Title: Vyakhyapragnaptisutram Part 03
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 534
________________ 35 शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1612 // उद्देशकः१ सूत्रम् 856 महाराश्यु त्पाद त्रयोऽवशिष्यन्ते तत्समयाश्चत्वार एवेति 2, एवं राशिभेदसूत्राणि तद्विवरणसूत्रेभ्योऽवसेयानि, इह च सर्वत्राप्यपहारकसमयापेक्षमाद्यं पदमपह्रियमाणद्रव्यापेक्षं तु द्वितीयमिति, इह च तृतीयादारभ्योदाहरणानि- कृतयुग्मद्वापरे राशावष्टादशादयः, कृतयुग्मकल्योजे सप्तदशादयः, त्र्योजःकृतयुग्मे द्वादशादयः, एषां हि चतुष्कापहारे चतुरग्रत्वात्तत्समयानां च त्रित्वादिति,8 त्र्योजत्र्योजराशौ तु पञ्चदशादयः, त्र्योजद्वापरे तु चतुर्दशादयः, त्र्योजकल्योजे त्रयोदशादयः, द्वापरकृतयुग्मेऽष्टादयः, द्वापरयोजराशावेकादशादयः, द्वापरद्वापरे दशादयः, द्वापरकल्योजे नवादयः, कल्योजकृतयुग्मे चतुरादयः, कल्योजत्र्योजराशी सप्तादयः, कल्योजद्वापरे षडादयः, कल्योजकल्योजे तु पश्चादय इति // 1 // // 855 // ३कडजुम्मकडजुम्मएगिदिया णं भंते! कओ उववजंति किं नेरहिएहितो जहा उप्पलुद्देसए तहा उववाओ। 4 ते णं भंते! जीवा एगसमएणं केवइया उव०?, गोयमा! सोलस वा संखेज्जा वा असंखेज्जा वा अणंता वा उव०, 5 ते णं भंते! जीवा समए 2 पुच्छा, गोयमा! तेणं अणंता समए 2 अवहीरमाणा 2 अणंताहिं उस्सप्पिणीअवसप्पिणीहिं अवहीरंतिणोचेवणं अवहरिया सिया, उच्चत्तं जहा उप्पलुद्देसए, 6 तेणं भंते! जीवा नाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा?, गोयमा! बंधगा नो अबंधगा एवं सव्वेसिं आउयवजाणं, आउयस्स बंधगा वा अबंधगा वा, 7 ते णं भंते! जीवा नाणावरणिज्जस्स पुच्छा, गोयमा! वेदगा नो अवेदगा, एवं सव्वेसिं, 8 तेणंभंते! जीवा किंसातावेदगा असातावेदगा? पुच्छा, गोयमा! सातावे० वा असातावे. वा, एवं उप्पलुद्देसगपरिवाडी, सव्वेसिं कम्माणं उदई नो अणुदई, छण्हं कम्माणं उदीरगा नो अणुदीरगा, वेदणिज्जाउयाणं उदी० वा अणुदी० वा, 9 ते णं भंते! जीवा किं कण्ह० पुच्छा, गोयमा! कण्हलेस्सा वा नील काउ० तेउलेस्सा वा, नोसम्मदिट्ठी नोसम्मामिच्छादिट्ठी मिच्छादिट्ठी, नो नाणी अन्नाणी नियमंदुअन्नाणीतं० मइअन्नाणीयसुयअ० य, नोमणजोगी नोवइजोगी काययोगी, सागारोवउत्ता वा अणागारोवउत्ता // 1612 //

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562