Book Title: Vyakhyapragnaptisutram Part 03
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 533
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1611 // 35 शतके उद्देशकः१ सूत्रम् 855 एकेन्द्रियशतानि 12 तेओया सेत्तं तेयोयकलियोगे 4 / जे णं रासी चउ० अव० अवही० चउपज० जे णं तस्स रासिस्स अवहारस० दावरजुम्मा सेत्तं दावरजुम्मकडजुम्मे 1 जेणं रासी चउ० अव० अवही० तिपज० जेणं तस्स रासि० अवहारस० दावरजुम्मा सेत्तं दावरजुम्मतेयोए 2 जे णं रासी चउ० अव० अवही० दुपज्ज० जे णं तस्स रासि० अवहारस० दावरजुम्मा सेत्तं दावरजुम्मदावरजुम्मे 3 जे णं रासी चउ० अव०अवही० एगपज्ज० जेणं तस्स रासि०अवहारस० दावरजुम्मा सेत्तं दावरजुम्मकलियोए 4, जेणं रासी चउ० अव० अवही० चउपज० जेणं तस्स रासि० अवहारस० कलियोगा सेत्तं कलिओगकडजुम्मे 1 जेणं रासी चउ० अव० अवही० तिपज्ज० जेणं तस्स रासि० अवहारस० कलियोगा सेत्तं कलियोगतेयोए 2 जे णं रासी चउ० अव० अवही० दुपज्ज० जे णं तस्स रासि० अवहारस० कलियोगा सेत्तं कलियोगदावरजुम्मे 3 जे णं रासी चउ० अव० अवही० एगपज्जवसिएजेणं तस्स रासि० अवहारस० कलियोगा सेत्तं कलियोगकलिओगे 4, से तेणटेणं जाव कलिओगकलिओगे॥सूत्रम् 855 / / ___ कइ णं भंते! इत्यादि, इह युग्मशब्देन राशिविशेषा उच्यन्ते ते च क्षुल्लका अपि भवन्ति यथा प्राक् प्ररूपिताः, अतस्तव्यवच्छेदाय विशेषणमुच्यते महान्ति च तानि युग्मानि च महायुग्मानि, कडजुम्मकडजुम्मे त्ति यो राशिः सामयिकेन चतुष्कापहारेणापह्रियमाणश्चतुष्पर्यवसितो भवत्यपहारसमया अपि चतुष्कापहारेण चतुष्पर्यवसिता एवासौराशिः कृतयुग्मकृतयुग्म इत्यभिधीयते, अपह्रियमाणद्रव्यापेक्षया तत्समयापेक्षया चेति द्विधा कृतयुग्मत्वात्, एवमन्यत्रापि शब्दार्थो योजनीयः, सच किल जघन्यतः षोडशात्मकः, एषां हि चतुष्कापहारतश्चतुरग्रत्वात् , समयानां च चतुःसङ्ख्यत्वादिति 1, कडजुम्मतेओए त्ति, योराशिः प्रतिसमयंचतुष्कापहारेणापह्रियमाणस्त्रिपर्यवसानो भवति तत्समयाश्चतुष्पर्यवसिता एवासावपह्रियमाणापेक्षया योजः, अपहारसमयापेक्षया तु कृतयुग्म एवेति कृतयुग्मत्र्योज इत्युच्यते, तच्च जघन्यत एकोनविंशतिः, तत्र हि चतुष्कापहारे 611 //

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562