Book Title: Vyakhyapragnaptisutram Part 03
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 546
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1624 // 40 शतके सूत्रम् 865 संज्ञिपोन्द्रिया वक्तव्यता एवं सोलसुवि जुम्मेसु भाणियव्वं जाव अणंतखुत्तो, नवरं परिमाणं जहा बेइंदियाणं सेसं तहेव / सेवं भंते! रत्ति // 40-1 // 6 पढमसमयकडजुम्मरसन्निपंचिंदिया णं भंते! कओ उववखंति?, उववाओ परिमाणं आहारोजहा एएसिंचेवपढमोद्देसए ओगाहणा बंधो वेदो वेदणा उदयी उदीरगा य जहा बेंदियाणं पढमसमयाणं तहेव कण्हलेस्सा वा जाव सुक्कलेस्सा वा, सेसं जहा बेंदियाणं पढमसमइयाणं जाव अणंतखुत्तो नवरं इत्थिवेदगा वा पुरिसवे० वा नपुंसगवे० वा सन्निणो असन्नीणो सेसं तहेव एवं सोलसुवि जुम्मेसुपरिमाणं तहेव सव्वं / सेवं भंते! रत्ति ॥४०-२॥एवं एत्थवि एक्कारस उद्देसगा तहेव, पढमोतइओ पंचमोयसरिसगमासेसा अट्ठविसरिसगमा, चउत्थछट्टअट्ठमदसमेसु नत्थि विसेसो कायव्वो। सेवं भंते! रत्ति // सूत्रम् 864 // 40 सते पढमसन्निपंचिंदियमहाजुम्मसयंसम्मत्तं // वेयणिज्जवजाणं सत्तण्हं पगडीणं बन्धगा वा अबन्धगा व त्ति, इह वेदनीयस्य बन्धविधिं विशेषेण वक्ष्यतीतिकृत्वा वेदनीयवर्जानामित्युक्तम्, तत्र चोपशान्तमोहादयः सप्तानामबन्धका एव शेषास्तु यथासम्भवं बन्धका भवन्तीति वेयणिज्जस्स बन्धगा नो अबन्धग त्ति केवलित्वादारात्सर्वेऽपि सज्ञिपञ्चेन्द्रियास्ते च वेदनीयस्य बन्धका एव नाबन्धकाः मोहणिज्जस्स वेयगा वा अवेयगा व त्ति मोहनीयस्य वेदकाः सूक्ष्मसम्परायान्ताः, अवेदकास्तूपशान्तमोहादयः, सेसाणं सत्तण्हवि वेयगा नो अवेयग त्ति ये किलोपशान्तमोहादयः सज्ञिपञ्चेन्द्रियास्ते सप्तानामपि वेदका नो अवेदकाः, केवलिन एव चतसृणां वेदका भवन्ति ते चेन्द्रियव्यापारातीतत्वेन न पञ्चेन्द्रिया इति।सायावेयगा वा असायावेयगाव त्ति, सज्ञिपञ्चेन्द्रियाणामेवंस्वरूपत्वात्, मोहणिज्जस्स उदई वा अणुदई व त्ति, तत्र सूक्ष्मसम्परायान्ता मोहनीयस्योदयिन उपशान्तमोहादयस्त्वनुदयिनः सेसाणं सत्तण्हवी त्यादि, प्राग्वत्, नवरं वेदकत्वमनुक्रमेणोदीरणाकरणेन चोदयागतानामनुभवनम्, उदयस्त्वनुक्रमागतानामिति / नामगोयस्स उदीरगा // 1624 //

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562