Book Title: Vyakhyapragnaptisutram Part 03
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 547
________________ श्रीभगवत्यङ्गं श्रीअभय 40 शतके सूत्रम् 865 वृत्तियुतम् भाग-३ पञ्चेन्द्रिया // 1625 // वक्तव्यता नो अणुदीरग त्ति, नामगोत्रयोरकषायान्ताः सज्ञिपञ्चेन्द्रियाः सर्वेऽप्युदीरकाः, सेसाणं छण्हवि उदीरगा वा अणुदीरगा व त्ति शेषाणां षण्णामपि यथासम्भवमुदीरकाश्चानुदीरकाश्च यतोऽयमुदीरणाविधिः प्रमत्तानां सामान्येनाष्टानाम्, आवलिकावशेषायुष्कास्तु त एवायुर्वर्जसप्तानामुदीरकाः, अप्रमत्तादयस्तु चत्वारो वेदनीयायुर्वर्जानां षण्णाम्, तथा सूक्ष्मसम्पराया आवलिकायां स्वाद्धायाः शेषायां मोहनीयवेदनीयायुद्धर्जानां पञ्चानामपि, उपशान्तमोहास्तूक्तरूपाणां पञ्चानामेव क्षीणकषायाः पुनःस्वाद्धाया आवलिकायां शेषायां नामगोत्रयोरेव सयोगिनोऽप्येतरयोरेव, अयोगिनस्त्वनुदीरका एवेति॥ २॥संचिट्ठणा जहन्नेणं एक्कं समयं ति, कृतयुग्मकृतयुग्मसज्ञिपञ्चेन्द्रियाणांजघन्येनावस्थितिरेकं समयं समयानन्तरं सङ्ख्यान्तरसद्भावात्, उक्कोसेणं सागरोवमसयपुहत्तं साइरेगं ति यत इतः परं सज्ञिपञ्चेन्द्रिया न भवन्त्येवेति, छ समुग्धाया आइल्लग त्ति सज्ञिपञ्चेन्द्रियाणामाद्याः षडेव समुद्धाता भवन्ति सप्तमस्तु केवलिनामेव ते चानिन्द्रिया इति॥४॥॥८६४॥ कृष्णलेश्याशते १कण्हलेस्सकडजुम्मरसन्निपंचिंदिया णं भंते! कओउवव०?, तहेव जहा पढमुद्देसओसन्नीणं, नवरंबन्धो वेओउदयी उदीरणा लेस्सा बन्धगसन्ना कसायवेदबंधगा य एयाणि जहा बेंदियाणं, कण्हलेस्साणं वेदो तिविहो अवेदगा नत्थि संचिट्ठणा जहन्नेणं एक्वं समयं उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुत्तमब्भहियाइं एवं ठितीएवि नवरं ठितीए अंतोमुत्तमब्भहियाइं न भन्नंति सेसं जहा एएसिंचेव पढमे उद्देसए जाव अणंतखुत्तो। एवं सोलससुवि जुम्मेसु / सेवं भंते! रत्ति // 2 पढमसमयकण्हलेस्सकडजुम्मरसन्निपंचिंदिया णं भंते! कओ उववजन्ति?,जहा सन्निपंचिंदियपढमसमयउद्देसए तहेव निरवसेसं नवरं तेणंभंते! जीवाकण्हलेस्सा?, हंता कण्हलेस्सा सेसंतंचेव,एवंसोलससुविजुम्मेसु ।सेवं भंते! रत्ति॥एवं एएविएक्कारसविउद्देसगा कण्हलेस्ससए, पढमततियपंचमा सरिसगमा सेसा अट्ठवि एक्कगमा। सेवं भंते! रत्ति // बितियं सयं सम्मत्तं ॥२॥एवं नीललेस्सेसुवि सयं, नवरं संचिट्ठणा ज० एक्कं // 1625 //

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562