Book Title: Vyakhyapragnaptisutram Part 03
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 560
________________ प्रशस्ति: श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1638 // ॥प्रशस्तिः // यदुक्तमादाविह साधुयोधैः, श्रीपञ्चमाङ्गोन्नतकुञ्जरोऽयम्। सुखाधिगम्योऽस्त्विति पूर्वगुर्वी, प्रारभ्यते वृत्तिवरत्रिकेयम् // 1 // समर्थितं तत्पटुबुद्धिसाधुसाहायकात्केवलमत्र सन्तः / सदुद्धिदात्र्याऽपगुणांल्लुनन्तु, सुखग्रहा येन भवत्यथैषा // 2 // चान्द्रे कुले सदनकक्षकल्पे, महाद्रुमो धर्मफलप्रदानात् / छायान्वितः शस्तविशालशाखः, श्रीवर्द्धमानो मुनिनायकोऽभूत् // 3 // तत्पुष्पकल्पौ विलसद्विहारसद्गन्धसम्पूर्णदिशौसमन्तात् / बभूवतुः शिष्यवरावनीचवृत्ती श्रुतज्ञानपरागवन्तौ॥४॥ एकस्तयोः सूरिवरो जिनेश्वरः, ख्यातस्तथाऽन्यो भुवि बुद्धिसागरः / तयोर्विनेयेन विबुद्धिनाऽप्यलं, वृत्तिः कृतैषाऽभयदेवसूरिणा॥५॥ तयोरेव विनेयानां, तत्पदंचानुकुर्वताम् / श्रीमतां जिनचन्द्राख्यसत्प्रभूणां नियोगतः॥६॥ श्रीमजिनेश्वराचार्यशिष्याणांगुणशालिनाम् / जिनभद्रमुनीन्द्राणामस्माकं चाहिसेविनः // 7 // यशश्चन्द्रगणेर्गाढसाहाय्यात्सिद्धिमागता / परित्यक्तान्यकृत्यस्य, युक्तायुक्तविवेकिनः॥८॥युग्मम् / शास्त्रार्थनिर्णयसुसौरभलम्पटस्य, विद्वन्मधुव्रतगणस्य सदैव सेव्यः। // 1638 //

Loading...

Page Navigation
1 ... 558 559 560 561 562