Book Title: Vyakaran Siddhant Param Laghu Manjusha
Author(s): Nagesh Bhatt, Kapildev Shastri
Publisher: Kurukshetra Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १. चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।। ऋग्वेदे १.१६४.४५ महान् देवः शब्दः । महता देवेन नः साम्यं यथा स्याद् इत्यध्येयं व्याकरणम् । पतंजलि: (महाभाष्ये, प्रयोजनाधिकरणे) प्राप्तरूपविभागाया यो वाचः परमो रसः । यत्तत्पुण्यतमं ज्योतिस्तस्य मार्गोऽयमांजसः ।। यदेकम्प्रक्रियाभेदैर्बहुधा प्रविभज्यते । तद् व्याकरणमागम्य परं ब्रह्माधिगम्यते ।। तस्माद्यः शब्दसंस्कार: सा सिद्धिः परमात्मनः । तस्य प्रवृत्तितत्त्वज्ञस्तद् ब्रह्मामृतमश्नुते ।। भत हरिः (वाक्यपदीये १.१२,२२,१३२) ४. इदमन्धन्तमः कृत्स्नं जायेत भुवनत्रयम् । यदि शब्दाह्वयं ज्योतिरासंसारान्न दीप्यते ।। दण्डी (काव्यादर्शे १.४) शास्त्रीय-प्रकृति-प्रत्यय-व्युत्पादन-पूर्वकं विजातीय-तज्ज्ञानपूर्वक प्रयोगस्य चित्त-शुद्धि-द्वाराऽपवर्ग-सम्पादकत्वेन शास्त्रज्ञानस्यावश्यकत्वात् । नागेश भट्टः (वैयाकरणसिद्धान्तलघुमंजूषायाम् पृ० १५७३) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 518