________________
नि०५९० ]
कुत्र ? इति द्वारम् । सामाइयम्नि तु कते सर्वणो इव सावो भवति जम्हा । एतेण कारणेणं बहुसो सामाइयं कुज्जा ॥५८४॥३१७३।जो ण वि वदति रागे ण वि दोसे दोण्ह मज्झयारम्मि । सो होति तु मज्झत्थो सेसा सव्वे अमज्झत्था ॥५८५॥३१७४॥ सामाइयम्मि तु । जो ण वि वति ॥३१७३-७४॥
॥द्वारं कस्येति गतम् ।। कहिं ति चतुर्विधसामायिकस्य द्वयोस्त्रयाणां वा संभव इति ? । तत्र द्वाराणिखेत्त दिस काल गति भविय सण्णि उस्सास दिद्धि आहारे । पज्जत्त सुत्त जम्म ठिति वेय सण्णा कसायाऽऽऊ [२०९-५०]॥५८६॥३१७५। णाणे जोगुवयोगे सरीर संठाण संघतण माणे। लेस्सा परिणामे वेतणा समुग्घातकम्मे य ॥५८७॥३१७६॥ णिव्वेढण" "उव्यहो आसवकरणे" तथा अलंकारे । सयणासणठाणत्थे चक्कम्मते य किं कहि ।।दारगाधा२॥५८८॥३१७७॥
खेत दिस काल• इत्यादिद्वाराणि षट्त्रिंशदनुगन्तव्यानि ॥३१७५-७७॥ सम्म-सुतागं लंभो” उड्ढे" ये अर्धे य तिरियलोगे य। विरती मणुस्सलोए विरताविरती य तिरिएसु ॥५८९॥३१७८॥ पुग्धपडिवण्णया पुण तीमु वि लोएम णियमतो तिण्इं । चरणस्स दोसु णियमा भयणिज्जा उड्ढलोगम्मि ॥५९०॥३१७९॥ दारं॥
सम्ममुताणं लंभो। पुव्वपडिवण्णया पुण । ऊर्ध्वलोके मेर्बादौ, देवलोकेषु च जीवाः सम्यग्दर्शनं प्रतिपयमानाः तत्सहभावितया सम्यक्श्रुतमपि प्रतिपद्यन्ते । श्रुतज्ञानं तेषां सदा सन्निहितम्", सम्यग्दर्शनसभावात् श्रुतं भवतीति । एवं तिर्यग्
१ समणो दी हा को हे म । २ ३१७३ गाथाया अनन्तरमेषा गाथा अधिकाजीवो पमायबहुलो बहुसो वि अ बहुविहेसु अत्थेसु । एएण कारणेणं बहुसो सामाइयं कुआ ॥ दी हा म । ३ दिसि को हे त, दिसा दी हा म । ४ गई है त। ५°ऊसा को हे त दी हाम। ६ ट्ठिमाहा को हे त दी हा म। ७ वेदे जे । ८ याउं को हे, याओ त, यायू जे । ९ "रिमाणो जे, माणं हे। १० णा यस हे त। ११ 'द्रण हे 'दृण त 'विट्टण दी 'विट्टण म । १२ 'मुध्वट्टे को हेत दी हाम। १३"रणं हे। १४ णवाण जे। १५ णटूठे को ढाणटूठे हे। १६ चकम हे, चंकम्मको दी हा म । चकम्मेते त । १७ लाभो को हे। १८ उद्बुमि अ को, उ8हेत दी हाम। १९ वत, च दी हा म। २० अहो म। २१°न्नतो म। २२ ते दर्शनाभावात् -इति प्रतौ ।