Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 400
________________ ३८१ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति - तदीय-शिष्यो मुनिनायको हि, जितेन्द्रियेषु (याणां) खलु नायकोऽभूत् । अखण्डबोधिस्तपसि प्रकृष्टो, दिवं गतोऽर्हत्सु विलीनचित्तः ॥५॥ मालिनी - रविविजयसमाख्यो योग्यशिष्यो द्वितीयः, सतत-विहरमाणो नैकदेशेषु धीमान् । गुणिजन-गणनीयः शुद्धचारित्रशाली, शुभगति-मतिदायी वर्तते श्रावकाणाम् ॥६॥ अरुणकिरणकान्तः शान्त-दान्तस्तृतीयो, __मुनिवरसुमतस्य श्लाघ्यचारित्रभाजः । अरुणविजयनामा दीप्तधामा विनेयो, जिनवर-गुरुभक्तो विद्यते धर्मसक्तः ॥७॥ वसन्ततिलकावृत्तम् - पन्यासभावविजयस्य गणीश्वरस्य, आसीद् ऋजूत्तमधियो हि तृतीयशिष्यः । गम्भीरपूर्वविजयेतिशुभाभिधानः, ___ सम्यक्त्वतत्त्वविदुरश्छिदुरोंऽहसां यः ॥८॥ उपजाति: - ख-वेदवर्षाणि च पालयित्वा, चारित्ररलं जनदुर्लभं सः । प्रान्ते तपस्यां कठिनां विधाय, सत्स्वर्गलोकाभरणं प्रजातः ॥९॥ (युग्मम् )

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502