Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 481
________________ ४६२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् प्रभाविमाहात्म्यविभूषितस्य, मुनीन्द्रवर्यस्य शरीररक्षाम् । शत्रुजयानामपवित्रनद्यां, क्षेप्तुं हि तत्रत्यजनस्य रूढिः ॥३२३॥ अतो द्वितीये दिवसे समेत्य, श्राद्धा हि भर्तुं समवारभन्त । गोणीषु रक्षां तु यदा तदानीं तस्यामपश्यन् खलु नारिकेलम् ॥३२४॥ दृष्ट्वैतदाश्चर्यकरं च लोका, __ विस्फारनेत्रैस्तददृष्टपूर्वम् । अवर्णयन्नुच्चतमं प्रभाव माचार्यराजस्य सुनीतिसूरेः ॥३२५॥ संप्रेषिता सूरिशरीरभूतिः, श्रीपादलिप्ताख्यपुरे पवित्रे । शत्रुजयासन्नतमस्थितायां, शत्रुजयायां समवाह्यतैषै ॥३२६॥ आचार्यवर्यस्य समीपमास निमे मुनीशा अवसानकाले गणीन्द्रपन्यासपदाभिजुष्टो, मनोहरादिविजयाभिधानः ॥३२७॥ तथा च पन्न्यासपदातिवित्तो, गणीशसंपद्विजयाभिधानः ।

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502