Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 493
________________ ४७४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् साधर्मिकाणां वरभक्तिहेतौ, __सुभोजनेऽस्मिन् नवकारश्याख्ये । चतुःसहस्त्री खलु रूप्यकाणां, व्यधाद् व्ययं श्रेष्ठिवरो वदान्यः ॥३८५॥ इत्थं प्रतिष्ठाख्यपवित्रकार्य, चित्तोडदुर्गस्थितमन्दिरेषु । इच्छानुसारि गुरुनीतिसूरेः, ___ समाप्तिमापत् प्रचुरप्रमोदैः ॥३८६॥ तपोगरिष्ठस्य सुसंयमस्य, ब्रह्मत्वनिष्ठस्य विदांवरस्य । आचार्यराजस्य हि नीतिसूरेः, ___ स एष चारित्रमहाप्रभावः ॥३८७॥ अनन्तरं सूतरियोपनामा, श्रीमच्चुनीलालसुपुत्रमुख्यः । श्रेष्ठी भगूभाइरिति प्रणम्य, व्यजिज्ञपत् सूरिपतेः सुशिष्यान् ॥३८८॥ अहम्मदाबादपुरे भवद्भिः, शुभागमः पूज्यवरैविधेयः । निर्वाणहेतोगुरुनीतिसूरे रष्टाह्निकाख्यादिमहोत्सवेषु ॥३८९॥ श्रीलोहकाराभिधवित्तवासे, तथा डहेलाह्व उपाश्रये वै ।

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502