Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 495
________________ ४७६ मालिनी उदयविजयनामा वित्तपंन्यासवर्य, उभयमुनिसमानैः सत्पदै राजितश्च, उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् उदयसमपदार्य्यो रम्यकल्याणनामा । विजयपदविराजी मङ्गलाख्यो गणीशः ॥३९६॥ इत्यादिपूर्वोक्तमुनीश्वरेषु, पत्राण्यलेखीत् किल नम्रवाक्यैः । धीमान् भगूभाइवरेण्यनामा, श्रीसूतरीयाख्यकुलावतंसः ॥ ३९७॥ तदैव राष्ट्राद् वरमेदपाटात्, तथा च देशाद् मरुधन्वनाम्नः । तथैव सन्मालवनामदेशा देवं हि सौराष्ट्रसुदेशमुख्यात् ॥ ३९८ ॥ कृत्वा विहारं व्रतिनामधीशा, ( चतुर्भिः कलापकम् ।) आसन्नपञ्चाशमहामुनीन्द्राः । शिष्यप्रशिष्यादिसमूहयुक्ता, अहम्मदावादपुरं समागुः ॥ ३९९ ॥ ( युग्मम् ) आचार्यवर्योत्तमलब्धकीर्ते अहम्मदावादपुरे प्रसिद्धे, निर्वाणहेतोर्गुरुनीतिसूरेः । श्री लोहकाराभिधपूतवासे ॥४०॥

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502