Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 479
________________ ४६० अवाप्य भूपेन्द्रनिदेशमेतं, विरोधिरोधं स्वमते हितं च ॥३१२॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् सुश्रावकाग्र्यास्तदनन्तरं ते, आचार्यराजस्य सुनीतिसूरे: । स्नानादिकार्यं प्रविधाय तन्वा, व्यभूषयन् शुद्धनवीनवस्त्रैः ॥३१३॥ आशावरी स्वर्णमयी सुमूल्या, देहोपरिसंपरिधापिता च । प्राचीनरूढ्या च परंपराया, अबध्यताऽऽस्ये मुखवस्त्रिका तैः ॥ ३९४॥ कृत्वा वरां मण्डपिकां सुभव्यां, सौवर्णसूत्रान्वितशुद्धवस्त्रैः । पट्टैर्दुकूलैश्च वरातिमूल्यै र्व्यभूषयन् श्रावकपुङ्गवास्ताम् ॥३१५॥ मनोहराकारविराजितस्य, तद्याप्ययानस्य विधापितस्य । स्वलङ्कृतस्योपरि स्वर्णरूपा मारोपयन् सत्कलशीं वरेण्याम् ॥३१६॥ अनन्तरं श्राद्धसमूहमुख्याः, प्रभूतभक्त्या कृतयाप्ययाने । आचार्यदेवस्य पवित्रदेहं, शनैः शनैः स्थापितवन्त एते ॥३१७॥

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502