Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 478
________________ ४५९ इर्षालवानामुपशमनं राजदण्डैः । अतो वयं तत्करणे विरोधं, बहुं करिष्याम इतो मिलित्वा । एवं विचिन्त्यैकमतेन सर्वे, विनार्थमुद्योगमकापुरेते ॥३०७॥ अमूं प्रवृत्तिं प्रविबुध्य तेषां, समादिशत्तन्नगराधिराजः । संप्रेष्य भृत्यं निजशासनेन, न्यवेदयद्वृत्तमिमांस्तदानीम् ॥३०८॥ आचार्य आसीद् गुरुनीतिसूरि र्योगीश्वरः पूततमान्तरात्मा । अतोऽतिपूज्यस्य मुनीश्वरस्य, ___ संमानदानं भवतीति योग्यम् ॥३०९॥ आशावरी स्वर्णमयी सुखेन, प्रभूतमूल्या परिधापनीया । केनाऽपि बाधा खलु नैव कार्या, बाधाकराः स्युपदण्डनीयाः ॥३१०॥ आदेशमेतं नगराधिपस्य, श्रुत्वा समे स्थानकवासिनस्ते आसन् स्वकार्ये शिथिलप्रयासा खला लभन्ते खलताफलं हि ॥३११॥ अभूज्जयोद्घोषणमुच्चकैश्च, तदा सतां मन्दिरमार्गिणां वै ।

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502