Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala
View full book text
________________
४५०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुवनविजयनामसन्मुनीन्द्रः,
सच्छीलं मुनिपञ्चकं तथैवम् ॥२६१॥ प्रतिपदि सुतिथौ दले च कृष्णो,
पौषाख्ये वरमासके यमीन्द्राः । अदबदवरतीर्थवित्तयात्रां,
कृत्वाऽगुस्तत एकलिङ्गवासे ॥२६२॥ उपजातिः - सायं च सूरीशशरीरमुग्र
रोगाभिभूतं समभूत् क्रमेण । वृत्तान्तमेतत् सकलं ततस्तैः,
संप्रापि शीघ्रमुदयादिपुर्याम् ॥२६३॥ मालिनी - उदयपुरनिवासिश्रावकाग्रेसरास्ते,
सह वरभिषगिन्द्र-प्रष्ठसड्डॉक्टराभ्याम् । अपि च सहचराभ्यां दक्षकम्पौण्डराभ्यां,
प्रवरगुरुसमीपे तत्र तूर्णं समागुः ॥२६४॥ उपजातिः - सर्वे मिताः षोडशसंख्यया ते,
त्वरावता मॉटरवाहनेन । रात्रौ समागुर्गुरुभक्तियुक्ता,
आचार्यवर्यस्य समीपमुत्काः ॥२६५॥ वैद्यप्रवेकः स च डॉक्टरेन्द्रो,
निदानकार्ये निपुणावुभौ तौ ।

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502