Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala
View full book text
________________
४५२
. आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् निद्रा समागच्छति नैव मां च; -
ततोऽहमर्हच्चरणाम्बुजेषु । मनोऽवधार्याऽतिदृढं स्वकीयं,
ध्यानं करोम्यात्महिताय धर्म्यम् ॥२७२॥ अशायि तैः साधुवरैस्तदानी
माचार्यदेवेशसमाज्ञया वै। द्विवादनाऽनन्तरमेव रात्रौ,
शिष्यं समाह्वत्स मनोहराह्वम् ॥२७३॥ कुण्डी समानाय्य तदा ही तेन,
कृत्वा गुरुः प्रस्त्रवणं स्वयं वै । निशय्य पश्चान्निजसंस्तरेऽसौ,
___ ध्याने निमग्नश्च जिनेश्वरस्य ॥२७४॥ सर्वैर्विनिद्रैर्गुरुनीतिदेहे,
व्याधिः प्रपूर्णः समबुध्यतोग्रः । ततः समाहूयत वैद्यराज
स्तत्रत्य आतङ्कनिरूपणार्थम् ॥२७५॥ परीक्ष्य सूरीश्वरदेहरोग
मवोचदेवं बत वैद्यराजः । क्षीणायुषो लक्षणमीक्ष्यतेऽतः,
संश्रावणीयाः खलु धर्म्यशब्दाः ॥२७६॥ समीपमासीद् वरपण्डिताग्र्यः,
सुपाठको यो मुनिवर्यकाणाम् । नाडीपरीक्षाकुशलं तमेनं,
तेऽबोधयन् सूरीनिरूपणार्थम् ॥२७७॥

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502