Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 470
________________ ४५१ एकलींगपुरे व्याधेरुग्रता । अस्वास्थ्यपीडां बहुसूक्ष्मरीत्या, ___ न्यरूपयेतां गुरुदेहजन्याम् ॥२६६॥ निशि निषिद्धो जिनधर्मभाजां, चतुर्विधाहार उरूग्रदोषः । पेयौषधिं दातुमतो ह्यशक्ता, इंजक्शनादेरुपचारमाधुः ॥२६७॥ बाह्योपचारस्य तु संविधानं, कृत्वा स्थितिं ते घटिकाश्चतस्रः । किञ्चित्तनुत्वं गुरुदेहरोगे, ज्ञात्वा समागुरुदयादिपुर्याम् ॥२६८॥ श्रीपौषमासाऽसितपक्षकस्य, रात्रौ द्वितीयाख्यतिथौ पुनश्च । सूरेः शरीरं समभूत्तदानी मसाध्यरोगैकनिदानचिह्नम् ॥२६९॥ सर्वे मुनीन्द्रा गुरुवर्यापार्श्वे, तदोपविष्टा बहुशोकमग्नाः । सूरीशभक्तो मरुधन्ववासी, स कालुलालाख्यो वणिग्वरश्च ॥२७०॥ किन्तु न्यगादीद् गुरुनीतिसूरि रिमान् समुद्दिश्य मुनीश्वरादीन् । जागार्मि संप्रत्यहमेक एव, यूयं शयीध्वं सकलाः श्रमार्ताः ॥२७१॥

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502