Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 439
________________ ४२० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तपस्विसेवाचरणं तथैव, उत्साह आस्तामनुमोदनीयौ ॥१०४॥ तावत् पुनः सूरिवरस्य देहे, शुभेऽभवत् पूर्ववदुग्ररोगः । व्यग्रस्ततः संघवरोऽतिभक्तः, सूरीशरोगोपशमं समैच्छत् ॥१०५॥ कर्तुं चिकित्सां वरवैद्यराजात्, पुरे प्रसिद्ध शिवगंजनाम्नि । घांचीत्युपाढे वरडॉक्टरं तम्, आनाययद् रोगनिदानदक्षम् ॥१०६॥ शनैः शनैस्तस्य भिषग्वरस्य, महौषधीभिश्च वरोपचारैः । आचार्यमुख्यस्य सुनीतिसूरे रल्पार्तियुक्तं समभूत् शरीरम् ॥१०७॥ महोपधानाख्यतपःस्थितानां, सन्मालिकारोपणसन्मुहूर्तम् । श्री फाल्गुनस्योत्तमशुक्लपक्षे, त्रयोदशीपुण्यतिथौ समागात् ॥१०८॥ सुनिश्चिते जाततमे मुहूर्ते, उपाश्रयस्याऽतिशुभे विशाले । रम्ये चतुष्के बहुचित्रयुक्ते, ध्वजा-पताकासमलंकृते च ॥१०९॥

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502