Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 456
________________ व्याधेः किञ्चित् उपशमनं यतीन्द्रोपायैः । वरिष्ठमात्रादिमहौषधानां, प्रयोगमुच्चैः खलु सावधानः ॥११४॥ ( युग्मम् ) यतीन्द्रवर्यस्य वरौषधेन, न्यूनाऽभवत् सूरिशरीरपीडा । ततो नदीतीरमनु व्रतीन्द्रः, स स्थण्डिलार्थं समगात् सुखेन ॥ १९५॥ पुरोपकण्ठस्थितभव्यशृङ्गे, देवालये रम्यतमे वरेण्ये | तीर्थेशसौम्यप्रतिमोत्तमानां, संवन्दनार्थं गमनेऽशकत् सः ॥१९६॥ कियद्दिनानन्तरमागमँश्च, बीयावराख्यान्नगरात् सुवित्तात् । प्रतापदुर्गाह्वपुरोत्तमाच्च, तथा वरेण्यात्तखतादिदुर्गात् ॥१९७॥ इत्यादिसद्ग्राम- पुरादिकेभ्यः, श्रीसंघमुख्या वरनीतिसूरे: । वर्षर्तुवासाय समं मुनीन्द्रैः, संप्रार्थनार्थं हि शुभैकभावाः ॥ १९८ ॥ ( युग्मम् ) परन्तु सूरीश्वरपुङ्गवस्य, प्रागेव वर्षर्तुनिवासकार्यम् । ४३७ सुनिश्चितं सादडिनामपुर्या मभूत्ततस्तान् खलु नाऽन्वमंस्त ॥ १९९॥

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502