Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala

View full book text
Previous | Next

Page 463
________________ ४४४ मालिनी गीति: - - अहम्मदावादपुरीयमान्यः, श्रीमच्चुनीलालधनीशपुत्रः । धीमान् सुभक्तो भगुभाइनामा, उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीसूतरीयाख्यकुलावतंसः ॥२३१॥ (युग्मम् ) उदयपुरसुनाम्नो मेदपाटाख्यभूमेः, प्रवरतिलकरूपाद् ऋद्धिपूर्णात् पुराच्च । धनिकवरवहोरोपाभिधो मोतिलालः, समगत गुरुभक्त्या सूरिराजं प्रणन्तुम् ॥२३२॥ तथा सुश्रेष्ठवित्त श्चतुरोपाभिधश्रावकप्रवरः । तत्राऽऽगात् सूरिवन्दनां कर्तुम् ॥२३३॥ मनहरलालजिनामा, मुहूर्तमप्राक्षुरदोषमेते, भद्रप्रतिष्ठाकरणाय पूज्य - चित्तोडदुर्गस्थितमन्दिराणाम् । माचार्यराजं विदुषां वरेण्यम् ॥२३४॥ न्यरूपयत्सूरिवर: सुधीशो, मुहूर्तशास्त्राण्यवलोक्य सम्यक् । श्रीमाघमासस्य सितद्वितीया तिथि: प्रतिष्ठाकरणेऽति भव्या ॥ २३५ ॥

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502