Book Title: Vicharratnakar
Author(s): Kirtivijay, Chandanbalashree
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 333
________________ २७३ श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः] सन्ध्यागते नक्षत्रे शुभेषु प्रयोजनेषु प्रारभ्यमाणेषु कलहो-राटिर्भवति, विलम्बिनक्षत्रे कुभक्तम् , विद्वारे परेषां शत्रूणां विजयः, आदित्यगते-रविगते अनिर्वाणिः-असुखम् , सग्रहे पुनर्नक्षत्रे यत्क्रियते तत्र व्युद्ग्रहः-सङ्ग्रामो भवति, राहुहते मरणम् , ग्रहभिन्ने शोणितोद्गार:-शोणितविनिर्गमः, एवम्भूतेष्वप्रशस्तद्रव्यक्षेत्रकालभावेषु नालोचयेत् , किं तु प्रशस्तेषु । तत्र प्रशस्ते द्रव्ये शाल्यादिप्रशस्तधान्यराशिषु मणिकनकमौक्तिकवज्रवैडूर्यपद्मरागादिराशिषु च ॥ प्रशस्तं क्षेत्रं साक्षादाह तप्पडिवक्खे खेत्ते, उच्छुवणे सालिचेइयघरे वा। गंभीरसाणुणाए, पयाहिणावत्त उदए य ॥९॥[व्य.भा./३१३] तस्य प्रागुक्तस्याप्रशस्तस्य क्षेत्रस्य प्रतिपक्षे प्रशस्ते क्षेत्रे इक्षुवने, उपलक्षणमेतत् , आरामे वा पत्रपुष्पफलोपेते 'सालि'त्ति, वनशब्दोऽत्रापि सम्बध्यते, शालिवने चैत्यगृहे वा, वाशब्दो विकल्पने, तथा गम्भीरे गम्भीरं नाम भग्नत्वादिदोषवर्जितम् , शेषजनेन च प्रायेणालक्षणीयमध्यभागं स्थानं गम्भीरमिति वचनात् , सानुनादे यत्रोच्चारिते शब्दे प्रतिशब्दः समन्तादुत्तिष्ठति तत्सानुनादम् , प्रदक्षिणावर्त्तमुदकं यत्र नद्यां पद्मसरसि वा तत्प्रदक्षिणावर्तोदकं तस्मिन् वा चशब्दो वाशब्दार्थः क्वचिद्वाशब्दस्यैव पाठः । प्रशस्तं कालमाह उत्तदिणसेसकाले, उच्चट्ठाणा गहा य भावंमि। पुव्वदिसउत्तरा वा, चरंतिया जाव नवपुव्वी ॥१०॥[व्य.भा./३१४] उक्तानि यानि दिनानि अष्टम्यादीनि, तेभ्यो ये शेषा द्वितीयादयो दिवसास्ते स च कालश्च उक्तदिनशेषकालस्तस्मिन् प्रशस्ते व्यतिपातादिदोषवर्जिते, उपलक्षणमेतत् , प्रशस्ते च करणे प्रशस्ते मुहूर्ते, एतत् कालतः प्रशस्तमुक्तम् , भावतः प्रशस्तमाहउच्चैःस्थानं येषां ते उच्चैःस्थाना ग्रहा भावे-भावविषये प्रशस्तम् , किमुक्तं भवति ? भावत उच्चैःस्थानगतेषु ग्रहेषु , तत्र ग्रहाणामुच्चैःस्थानमेवम्-सूर्यस्य मेष उच्चैःस्थानम् , सोमस्य वृषः, मङ्गलस्य मकरः, बुधस्य कन्या, बृहस्पतेः कर्कट:, शुक्रस्य मीनः, शनेश्च तुला, सर्वेषामपि च ग्रहाणामात्मीयादुच्चैःस्थानाद्यत्सप्तमस्थानं तन्नीचैःस्थानम् । अथवा भावतः प्रशस्ता ये सोमग्रहा बुधशुक्रबृहस्पतिशशिनः, एतेषां सम्बन्धिषु राशिषु , १. पुव्वदिसि उत्तरा वा पा. । D:\ratan.pm5\5th proof

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452