Book Title: Vasudevhindi Part 1
Author(s): Sanghdas Gani, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
११८
वसुदेवहिंडीए
[वसुदेवपुलभवकहा. अक्कुट्ठो-अहमेरिसीए अवत्थाए तुम उदिसिऊण आगतो. तुम मुंजियबलोलो न मं अवलो. एसि, 'वेयावच्चकर'सद्देणं तूससि मंदभाग! त्ति । ततो पसण्णचित्तेण पणएण विण्णविओ-- खमह (ग्रन्थानम्-३२००) अवराह, कुणह मे विसग्गं, करेमि परिकम्मं ति ।धोओ णेण मलमलिणो, भणिओ णेण-णेमि मे उबस्सयं, तहा करिस्सं जहा नीरोगा भविस्सह । ततो तेण 5 उक्खित्तो पए पए अक्कोसइ-दुक्खावेसि मं, धुणसि, विसमं गेण्हसि त्ति । सो जंतिओ जयं रीयति । देवेण य तस्सुवरिं परमदुभिगंधी उच्चारो कओ, 'वेगविघाओ ते कओ, दुट्ठ! मारेसि मं'ति । सो पसण्णमुहवण्णो 'कह गिलाणस्स सुहं होज?'त्ति मणसा चिंतेइ, न गणेइ कडुयवयणाणि, न वा तविहं गंधं, भणइ य-कहं भे ठवेमि?, संदिसह, किं वा
कीरउ ? त्ति, धोवामि वा?। ततो देवेण साणुसएण सो असुभपोग्गलोपचओ खणेण अव. 10 हिओ, घाण-मणसुहा य पुप्फबुट्ठी मुक्का । विसज्जियसाहुरूवा य देवा दिवरूवी भवित्ता तिगुणं पयाहिणं काऊण पायवडिया पुणो पुणो खमाति, बेंति य–भयवं! तुझं सक्को देवराया गुणकित्तणं करेइ तं असद्दहंता वयमागया परिक्खनिमित्तं, तं सच्चं भणियं मघवता. वरेह वरं, किं पयच्छामो ? त्ति । तेण भणिया-जो परमदुल्लहो मग्गो जिणपण्णत्तो
मोक्खस्स य सो मया लद्धो. न मे केण वि पओयणं ति । ततो वंदिऊण देवा गया। 15 इयरो वि नंदिसेणो लाभंतरायखओवसमेणं वेयावचं करेमाणो जो जं साहू ( जो
साहू जं) इच्छइ तस्स तं लभ्रूण देह । एवं तस्स संजम-तव-भावणाए गयाणि पणपण्णं वाससहस्साणि सामण्णमणुपालेमाणस्स । सुभग-सुस्सर-सुभा-ऽऽदेय-जसनामकम्मोवचिओ भत्तपरिण्णाकाले चिंतेइ-'अहं तिहि वि दारिगाहिं दोहग्गदोसेण न इच्छिओत्ति सुमरि
ऊण नियाणं करेइ-'जइ अत्थि इमस्स तव-नियम-बंभचेरवासस्स फलं ततो आगमिस्से 20 मणुस्सभवे रुवस्सी इत्थीजणवल्लहो य होमि'त्ति वुत्तूणं कालगतो महासुक्के कप्पे इंदसामाणो देवो जातो । ततो चुओ तुब्भं पुत्तो जातो दसमो त्ति ॥
एवं सोऊण संसारगतिं राया अंधगण्ही जेट्टपुत्ते संकामिय रायलच्छिं पवइओ, विसुज्झमाणचारित्तो अपरिवडितवेरग्गो खांवेयघाँइकम्मो समुप्पण्णकेवलनाणविधुतरय
मलो परिनिव्वुओ ॥ 25 ततो अहं अट्ठवासो जातो कलायरियस्स उवणीओ, विसिट्ठमेहा-मतिगुणेण य तोसेमि
गुरवो । रसवाणियगेण य मे दारगो उवणीओ 'कुमार! एस कंसो सेवउ तुन्भे'त्ति । मया पडिवन्नो सह मया कलासंगहं करेइ ।
जरासंधेण य दूओ पेसिओ अम्हं गुरुणो जेहस्स-सीहपुराहिवं सीहरहं जइ गेण्हसि तो ते जीवजसं दुहियं नगरं च पहाणं पयच्छामि त्ति । तं च पवत्तिं सोऊण मया कंस30 सहिएण राया विण्णविओ-देव ! विसज्जेह मं, सीहरहं बंधिऊण उवणेमि तुभं ति । रण्णा
१°भागो त्ति शां० विना ॥ २ °णुणएण उ २ विना ॥ ३ ता इहमाग शां० विना॥ ४ ०णो जं क ३ गो ३ ॥ ५ गय रा° शां० ० विना ॥ ६ °वायक' उ २ ॥ ७ °सजा शा०॥ ८ °हियमईव पहा ली ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210