Book Title: Vasudevhindi Part 1
Author(s): Sanghdas Gani, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 180
________________ संबद्धं पुवभवचरियं] चउत्थो नीलजसालंभो। १७१ एवं च अजललियंगएण देवेण कहियं मम सपरिवाराए । ईसाणदेवरायसमीवाओ य दढधम्मो नाम देवो आगतो । सो भणइ-ललियंगय ! देवराया नंदीसरदीवं जिणमहिमं काउं वञ्चति त्ति गच्छामि अहं, विदितं ते होउ त्ति । सो गतो । ततो अहं अन्जललियंगयदेवसहिया 'इंदाणत्तीए अवस्स गमणं होहि ति इयाणिं चेव वच्चामों' त्ति गया पुण नंदीसरदीवं खणेण । महिमा कया जिणाययणेसु, तिरियलोए 5 य तित्थयरवंदणं करेमाणो सासयचेश्यपूयं च चुओ ललियंगओ। परमसोगग्गिडझमाणहिययघरा य अहं विवसा गया सपरिवारा सिरिप्पमं विमाणं । परिहायमाणसोहं च ममं दट्टण आगतो सयंबुद्धो देवो भणति-सयंपभे! जिणमहिमं कुणसु, चयणकालो, बोहिलाभो भविस्सइ त्ति । तस्स वयणं परिग्गहेऊण नंदीसरे दीवे तिरियलोए य कयपूया अहमवि चुया समाणी जंबुद्दीवकविदेहे पुक्खलावइविजए पुंडरगि-10 णीए नयरीए वइरसेणस्स चक्कवट्टिस्स वसुमतीए देवीए दुहिया सिरिमती नाम जाया। सा हं पिउभवणपउमसररायहंसी धावीजणपरिग्गहिया जमगपवयसंसिया इव लया सुहेण वड्डिया । गहियाओ य कलाओ अभिरामियाओ। कयाइं च पओसे सवओभङ्गं पासायमभिरूढा पस्सामि नयरबाहिं देवसंपायं । ततो चिंतापरायणाए मे सुमरिया देवजाती, सुमरिऊण य दुक्खेणाऽऽहया मुच्छिया । परि-15 चारिगाहिं जलकणपडिसित्ता पञ्चागयचेयणा चिंतेमि-'कत्थ मण्णे पिओ मे ललियंगतो देवो ? त्ति, तेण य मे विणा किं जणेण आभटेणं ति मूयत्तणं पँकयं । भणइ परियणो–जंभएहिं से वाया अक्खित्ता। कओ य तिगिच्छएहिं पयत्तो, कयाई बलि-होम-मंत-रक्खाविहाणाई । अहं पि मूयत्तणं न मुयामि, लिहिऊण य आणत्ती देमि परिचारियाणं । उववणगयं च ममं अम्मधाती पंडिया नाम विरहे भणति-पुत्त सिरिमइ ! जइ कारणेण केणइ 20 मूई ततो मे अजंतिया साह, ततो सत्तीए कजसाहणे पयइस्सं. अत्थि मे विजाबलं, जेण मणुस्सलोए साहीणं पयोयणं संपाइस्सं. अह पुण सच्चमूई देवदोसेण तो किं सका काउं ? । तीय वि एवं भणिए मया चिंतियं-सुट्ठ भणइ धाई, मम हिययगयं अत्थं को साहेइ ? तं कहेमि से सम्भावं । तओ मया भणियं-अम्मो! अत्थि कारणं, जेण संपइकालं मूयत्तणगं करेमि त्ति। ततो सा तुहा भणति-पुत्त! साहसु मे कारणं, तं च सोऊण 25 जह भणसि तह चेहिस्सं ति । ततो मया भणिया-सुणाहिसिरिमइनिवेइया निण्णामियाभवसंबद्धा अत्तकहा __ अत्थि धायइसंडे दीवे पुचविदेहे मंगलावइविजए नंदिग्गामो नाम सण्णिवेसो । तत्थ अहं इओ तइयभवे दरिदकुले सुलक्खण-सुमंगल-धणियाउज्झिगाईणं छण्हं १चहि त्ति शां०॥ २ अहं वंदितुं तं ते शां० बिना ॥ ३ रिगणा डक ३ गो ३ उ० मे० ग्गिणा पड° ली ३॥ ४ पकारियं शां०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210