Book Title: Vasudevhindi Part 1
Author(s): Sanghdas Gani, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
संबद्धं पुवभवचरियं] चउत्यो नीलजसालंभो।
१७३ जणेण सह नंदिग्गामं गया, पालेमि वयाणि संतुट्ठा । कुडुंबसंविभागेण य परिणयाय संतीय चउत्थ-छट्ठ-ऽढमेहिं खमामि।। ___ एवं काले गए कम्हिइ कयभत्तपरिचाया राईए देवं पस्सामि परमदंसणीयं । सो भणति-णिण्णामिए ! पस्स मं, चिंतेहि य 'होमि एयस्स भारिय' त्ति, तओ मे देवी भविस्ससि, मया य सह दिवे भोए भुंजिहिसि त्ति । एवं वोत्तूण अदंसणं गओ । अह-5 मवि परिओसवियसियहियया 'देवदंसणेण लभेज देवत्तं ति चिंतिऊण समाहीए कालगया, सणियाणा ईसाणे कप्पे सिरिप्पभे विमाणे ललियंगयस्स देवस्स अग्गमहिसी सयंपभा नाम जाया । ओहिणाणोपओगविण्णायदेवभवकारणा य सह ललियंगएण जुगंधरगुरुवो वंदिउमवइण्णा । तं समयं च तत्थेव अंबरतिलए मणोरमे उजाणे समोसरिया सगणा य। तओ हं परितोसविसप्पियमुही तिउणपयाहिणपुवं गमिऊण णिवेइयणामा णट्टोवहारेण 10 महेऊण गया सविमाणं, दिवे कामभोए देवसहिया णिरुसुगा बहुँ कालं अणुभवामि । देवो य सो आउपरिक्खएण अम्मो ! चुओ ण याणामि कत्थ गओ ? त्ति । अहमवि य तस्स विओगदुहिया चुया समाणी इहाऽऽयाया, देवउज्जोवदंसणसमुप्पण्णजाईसरणा तं देवं मणसा परिवहंती मूयत्तणं करेमि 'किमेतेण विणा संलावेणं कएणं ?' । एस परमत्थो॥ लद्धमणुस्सजम्मणो ललियंगयदेवजीवस्स गवेसणा
15 तं च सोऊणं अम्मधाई ममं भणति-पुत्त ! सुट्ठ ते कहियं. एतं पुण पुवभवचरियं पेडे लेहिऊणं तओ हिंडावेमि. सो य ललियंगओ जइ माणुस्सए भवे आयाओ होहित्ति तओ सचरियं दट्टण जाई सुमरिहिति. तेण य सह णिव्वुया विसयसुहमणुभविस्ससि त्ति। तओ तीए मएणाऽणुसजिओ पडो विविधवण्णाइं पट्टियाहिं दोहि वि जणीहिं । तत्थ य पढम णंदिग्गामो लिहिओ, अंबरतिलगपवयसंसियसुकुसुमियाऽसोगसण्णिसण्णा गुरवो य, 20 देवमिहुणं च वंदणागयं, ईसाणकप्पे सिरिप्पभं विमाणं सदेवमिहुणं, महब्बलो राया सयंबुद्ध-संभिन्नसोयसहिओ, णिण्णामिगा य तवसोसियसरीरा, ललियंगओ सयंपभा य सणामाणि । तओ णिप्फण्णे लेक्खे धाई पट्टगं गहेऊण 'धायइसंडं दीवं वच्चामि' त्ति तीसे विजापभावेण आगासगमणं उप्पत्तिया जुवतिकेसपास-कुवलय-पलाससामं नहयलं। खणेण य पञ्चागया पुच्छिया मया-अम्मो ! कीस लहुं णियत्ता सि ? त्ति । सा 25 भणइ-पुत्त ! सुणह कारणं-'इहं अम्हं सामिणो तव पिउणो वरसवट्टमाणिणिमित्तं विजयवासिरायाणो बहुका समागया, तं जति इहेव होहित्ति ते हिययसाहीणो दइओ तओ कयमेव कजति चिंतिऊण णियत्ता. तम्मि य जइ ण होहित्ति इह परिमग्गणे करिस्सं जत्तं ति। सुट्ठियहिययाँ मया भणिया।अवरज्झ(ह)ए गया पट्टगं गहेऊण पञ्चावरण्हे आगया पसण्णमुही भणइ-पुत्त ! परिणेव्वुया होहि, ट्ठिो ते मया सो ललियंगओ। मया 30
१°वभाव शां०॥ २ पडि ले ली ३ उ. विना ॥ ३ सुडिहिया मो० सं०गो ३ उ २ सुद्धहियया कस० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210