Book Title: Vasudevhindi Part 1
Author(s): Sanghdas Gani, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
10
सिज्जंसक्खायं पुवभवचरियं] चउत्थो नीलजसालंभो।
भयवं पि अणाउलो सेयंसगिहमतिगतो । ततो सो पासायगतो आगच्छमाणं पियामहं पस्समाणो चिंतेइ–'कत्थ मण्णे मए एरिसी आगिई दिट्ठपुत्व?'त्ति, मग्गणं करेमाणस्स तदावरणखओवसमेण जाईसरणं जायं । संभंतो उढिओ 'एयस्स सवसंगविवजियस्स भत्त-पाणं दायवं' ति भवणंगणे पस्सई इक्खुरसकलसे पुरिसोवणीए । तओ परमहरिसिओ पडिलाहेइ सामि खोयरसेणं । भयवं अच्छिद्दपाणी पडिगाहेइ । ततो देवेहिं मुका पुप्फ-5 वुट्ठी, निवडिया वसुधारा, दुंदुहीओ समाहयाओ, चेलुक्खेवो कओ, 'अहो! दाणं' ति आगासे सद्दो कओ। जत्थ य पदेसे भयवं संठितो पढमजिणो तत्थ णेण मणिपेढिया कारिया 'गुरुचरणथाणं पूर्वणिजं' ति । तत्थ भोयणकाले अञ्चणं करेइ । तओ लोगो वि जत्थ जत्थ ठिओ भिक्खं गेण्हति तत्थ तत्थ णं मणिपेढिगाओ करेइ । एत्तो पाएण बंभत्थलपवत्ती जाया । सेयंसो इमीए ओसप्पिणीए पढमजिणभिक्खादाया । सिजसं पइ सोमप्पभादीणं भिक्खादाणविसया पुच्छा
तं च जिणपूयणं सेयंसस्स सोऊण रिसओ रायाणो य सोमप्पभादयो परमेण कोउहल्लेण पुच्छंति सेयंसकुमारं-सुमुह ! कहं तुमे विण्णायं जहा 'भगवओ परमगुरुस्स भिक्खं दायवं?' ति. कहेहि णे परमत्थं । ततो भणति-सुणह जह मया जाणियं अण्ण-पाणं दायत्वं पभुस्स त्ति । सेयंसो पकहिओ सवणसुइसुहेण सद्देण-मम पियामहस्स दिक्खियस्स रूवदसणे 15 चिंता समुप्पण्णा-'कत्थ मण्णे एरिसं रूवं दिट्ठपुवं?' ति. विचारेमाणस्स बहुभवियं जाईसरणं समुप्पण्णं. ततो मया विण्णायं भयवओ भिक्खादाणं । ततो ते रायाणो परमविम्हिया भणंति-(ग्रन्थानम्-४६००) साह, केरिसो सि केसु भवेसु आसि ? । तओ भणतिसिजंसक्खायं उसभसामिसंबद्धं पुवभवचरियं
इओ सत्तमे भवे मंदर-गंधमादण-णीलवंत-मालवंतमझवत्तिणीए सीयामहा-20 नदीमज्झविभत्ताए उत्तरकुराए अहं मिहुणइत्थिया, भयवं पुण मिहुणपुरिसो आसी । ततो तम्मि देवलोयभूए दसविहकप्पतरुप्पभवभोगोपभोगपमुइयाइं कयाइ उत्तरकुरुदहतीरदेसे असोगपायवच्छायाए वेरुलियमणिसिलायले नवनीयसरिससंफासे सुहनिसण्णाई अच्छामु । देवो य तम्मि हरए मजिउ उप्पइओ गगणदेसं । ततो णेण णियगप्पांवेण दस दिसाओ पभासियाओ । ततो सो मिहुणपुरिसो त उपिंजलकं पस्समाणो किं पि चिंते-25 ऊण मोहमुवगतो । इत्थियाए य ससंभमुट्ठियाए पत्तपुडगहिएण सलिलेण सित्तो लद्धसण्णो भणइ-हा! सयंपभे! कत्थ सि ? हा! सयंपभे! कत्थ सि ?, देहि मे पडिवयणं ति । तं च तस्स पडिवयणं सोऊण इत्थी वि 'कत्थ मण्णे मया सयंपभाहिहाणं अणुभूयपुवं?' ति चिंतेमाणी तहेव मोहमुवगया, पञ्चागया भणति-अज्ज! अहं सयंपभा, जीसे भे
१°सभवणमति शां०॥ २ °इ खोयरस शां०॥ ३ °यइतब्वं ति ली३॥ ४ भासेण शां०॥५तं च उर्षिक ३ । तमुपिं० शां०॥६ति । तओ तस्स शां० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210