Book Title: Vasudevhindi Part 1
Author(s): Sanghdas Gani, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 140
________________ विण्हुगीइगा] तइओ गंधवदत्तालंभो। १३१ उवसम साहुवरिट्ठया!, न हु कोवो वण्णिओ जिणिंदेहिं । हुंति हु कोवणसीलया, पावंति बहूणि जाइयवाई ॥ गीतिका ।। तेहिं पणएहिं 'परो णे अणुग्गहो' ति गहियं गीयगं ।। राया य महापउमो भयवओ विण्हुस्स तहागयचिट्ठियं नमुईपुरोहिअदुण्णयनिमित्तं सोऊण, दण य दिवविउव्वियमहासरीरेण गगणतलमप्फुण्णं, भीओ सपुरजणवओ कंठ-5 गयप्पाणो गतो सरणं संघ, भयगग्गिरंगिरो भणइ-मम सरणं संघो. अहं कयाणुवओ समणोवासयो सुवयस्स भयवओ अणगारस्त सीसो. परित्तायह मं । तओ संघेण भणिओ'अपत्तं रज्जे ठवेसि, न य वुत्तंतं वहसि, पमत्तो सित्ति भणंतो विमलसहावो समणसंघो-खमियं अम्हेहिं रायं!. अवसाणं अम्हं एयं, तव विसयपमत्तस्स अणुपेक्खओ विसमं जायं कारणं, जेण तेलोकं पि संसइयं. उवसमेसुं विण्हुकुमारसमणं । संठिया य कर- 10 यलंजलिपुडा---उवसम विण्हु !, खमियं संघेण महापउमस्स, साहर रूवं, मा य चलणं फंदेहि, चलइ महियलं तव तेयप्पभावेण पविसइ रसायलं, अइपुरहिओ ते चलणन्भासे समणसंघो । तं च साहुजणोदीरियं वयणं न सुणइ अइकंतसोयविसयरूवो भयवं कुमारसमणो विण्हू । ततो महंतेहिं सुयधरेहिं भणियं-न सुणइ सदं नूणं दुवालसजोयणपरओ. कम्हिय गगणभाए सोतिंदियं से वट्टति, जओ न सुणइ. परं च जोयणसयसहस्स-15 मूसिया विउवणा, जओ तत्तियं अइगतो ततो रूवविसयो वट्टइ. अप्फालेह से पायं, ततो अवस्स अवलोएहित्ति. दळूण य समणसंधं पजुवासेंतं उवसमिहिति । ततो जमगसमगं अप्फालिओ चलणो साहूहिं । फासिं दियलद्धसण्णेण विण्हुणा महरिसिणा अवलोइयं धरणियले । दिट्ठो य णेण महापउमो राया सओरोहो सपरिवग्गो सरणमुवगतो संघस्स, साहुणो य कयंजलिपुडा पवाहरंता 'उवसमेह' त्ति । ततो गेण चिंतियं-णवणीयमिव 20 मिदुसहावा, चंदणमिव सीयलहियया, महापउमस्स रण्णो सपरिवारस्स पीडं परि(ग्रन्थाग्रम्-३६००)हरंतेहिं खमियं णेहिं असंसयं. न जुज्जइ संघं वइक्कमि ति । देववयणेहि य मउईकयहियओ संघगुरुयाए उवसंह रिउ साहरिउं रूवं वसुहातले संठिओ सारइयचंदो इव सुहदसणो । देव-दाणवगणा य सविजाहरा पणया भयवओ विण्हुस्स, कुसुमवरिसं मुइऊणं गया य सयाणि ठाणाणि । ___ ततो सहावडिओ खिजिओ, महापउमो राया भणिओ य–णाऽरिहसि रजसिरिं। पुत्तो य से पेण संदिट्ठो-पियरं बंधिऊण नाएण पयापालणं कुणसु त्ति, धम्मे य सायरो होहि त्ति । सो पयाहिं परिग्गहिओ कयपसाओ भयवया । नमुई मारिजमाणो निवारिओ साहुसंघेण निविसओ कओ । विण्हू वि अणगारो वाससयसहस्सं तवमणुचरेऊण धूयरओ समुप्पण्णकेवलनाण-दसणधरो परिनिव्वुतो ॥ 30 १ °ब्वयाई शां० मे० विना ॥ २ ली ३ विनाऽन्यत्र-रसरो शां० संसं० ॥ ३ °सयं जा गो ३ ३०॥ ४ तेण सुयधरेण भ° शां० ॥ ५ °णाभोए उ २ विना ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210