Book Title: Vasudevhindi Part 1
Author(s): Sanghdas Gani, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 166
________________ कुलगराहिगारो] चउत्थो नीलजसालंभो। उसभसामिचरियं इहेव भरहे इमाए ओसप्पिणीए छ कालभेदा, तं जहा-सुसमसुसमा १ सुसमा २ सुसमदूसमा ३ दूसमसूसमा ४ दूसमा ५ दूसमदूसम ६ त्ति । तत्थ जा य तइया समा तीसे दोसागरोवमकोडाकोडीपरिमाणाए पच्छिमतिभाए, नयणमणोहर-सुगंधि-मिउ-पंचवण्णमणि-रयणभूसियसरतलसमरम्मभूमिभाए, महु-मदिरा-खीर-खोदरससरिसविमलपाग-5 डियतोयपडिपुण्णरयणवरकणयचित्तसोमाणवावि-पुक्खरिणी-दीहिगाए, मत्तंगय-भिंग-तुडिय-दीवसिह-जोइ-चित्तंग-चित्तरस-चित्तहारि-मणियंग-गेहसत्थमत्थमाधूतिलगभूयकिण्णकप्पपायवसंभवमहुरमयमजभायणसुइसुहसद्दप्पकासमल्लयकारसातुरसभत्त-भूसण-भवण-विकप्पवरवत्थपरिभोगसुमणसुरमिहुणसेविए काले बहुकालवण्णणिज्जे विदेहिका दुवे सत्थवाहपुत्ता सह वड्डिया, सह पंसुकीलिया, निरंतरसिणेहसंबद्धा, सहियसंववहारिणो, पगइभद्दया; 10 एगो पुण कारणे कम्हिइ माती । ते सहावभद्दया कालगया समाणा अद्धभरहमज्झदेसे एगो जातो मिहुणपुरिसो, बीओं पुण मायापहाणयाए तहिं चेव धवलो हत्थी जाओ। कमेण पत्ता जोवणं । सातिसयसाहुपुत्बकहियपउमसरसमागया अण्णोण्णदसणविवड्डियपीइजोगा जाईसरा जाया । ततो तेण करिणा पहरिसपुण्णहियएणं नरमिहुणं खंधे समारोवियं । तेण य एरावणरूविणा चउदंतेण हत्थिरयणेण वियरमाणो सो पुरिसो 'विमल-15 वाहणे एस अच्छति, एसो एइ ?' त्ति मिहुणेहिं विम्हियमुहेहिं दीसमाणो पगासो जातो, उत्तमसंघयण-संठाण-लक्खणोववेयदेहो, नवधणुसयसमुस्सिओ । कालाणुभावेण य मणुयाणं तेसिं 'मम इमा, ण तव भूमी; मम इमो गेहागारो पुवं अहिडिओ फलदुमो पुक्खरिणी वत्ति । कयाइं च विमलवाहणपुण्णोदयचोइएहिं मिहुणेहिं समागएहिं कयंजलिपुडेहिं विण्णविओ-विमलवाहण! अजो! होहिति णे पमाणं णिग्गहा-ऽणुग्गहेसु. तव संदेसेण 20 वट्टिस्सामो. न मो वयं सत्ता परोप्पराभिभवं निवारेउं. तुमं पभवसि णे जीविदाणं, कुणसु पसायं ति । ततो तेण 'तह' त्ति पडिस्सुयं । विभत्ता य मज्झदेसवत्तीणं नरमिहुणाणं भूमिभागा दुमा य वावीओ य । भणिया य—सम्मए परेण उवकसियवं, न विक्कमेणं ति। जो य मज्जायमतिक्कमति तं विमलवाहणो मिहुणसमक्खं हक्कारेइ । ततो सो हक्कारओ आमरणंतं दंडं सुमरमाणो नातिकमति । विमलवाहणस्स भारिया चंदजसा चंदप्पहापयर-25 विमलजसा दसभागावसेसजीविया पसूया मिहुणं चक्खुमं च चंदकंतं च। विमलवाहणो कुलगरो पलिओवमदसभागं जीविऊण कालगतो । चक्खुमं कुलगरो सुराण वि चक्खुहरसुंदररूवो हक्कारदंडणीतीये सविसेसतरं मिहुणेहिं पूइज्जमाणो असंखाओ वासकोडीओ सामित्तं करेमाणो विहरइ । ततो चंदकंता वि चक्खुमंतो भारिया नियगाउदस १°खोहर गो ३ ॥ २ 'सोवाण° ली ३॥ ३°म्हियि मा क ३ गो ३॥ ४°ओ मिहुणहत्थी। कमेण शां० ॥ ५ °सादुपु क ३ गो ३॥ ६ विचरमा ली ३ । विरायमा° शां०॥ ७ °सो चरइ त्ति ली ३॥ ८°तीए स° ली ३ उ० । 'तीय स° शां०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210