Book Title: Vasudevhindi Part 1
Author(s): Sanghdas Gani, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 141
________________ वसुदेवहिंडीए [वसुदेवेण गंधवदत्तापरिणयणं ___जं च गीयं विण्हुकुमारनिस्सियं देव-गंधव मुहुग्गयमवधारियं विजाहरेहिं, त पहाणेसु रायकुलेसु धरेइ. तं च मया सामलीए समीवे वट्टमाणेण पुवसिक्खियं गीइयं सत्तसरतंतीयं वीणापरिचियाए. तं में परिकहियं विण्हुगीइयं ॥ तओ तं विण्हुगीइयं गंधवदत्ता अहं च वीणं छिवित्ता गंधारग्गाममुच्छणाए पगीया 5मो रत्तं तिहाणकरणसुद्धं ताल-लयगहसमं । अवसाणे गीयस्स घुटुं नागरेहिं-अहो! समं सुकुमालं च वाइयं गीयं च त्ति । ततो पुच्छिया परिओसविसप्पियमुहेण सेट्ठिणा तम्मि अहिगारे निउत्ता आयरिया-केरिसं गीयं वाइयं च ? त्ति । ततो तेहिं भणियं-जं अज दुहियाए गीयं तं वाइयं पडुजाइणा, जं गीयं पडुजाइणा तं वाइयं अज दुहियाए त्ति । ततो उसारिया अभितरजवणिया। भणियं नायरएहिं-ठिओ दाणिं संघसो, खीणो 10 ऊसवो नयरस्स, नियत्तो वीणावावारो, पत्ता भत्तारं गंधव्वदत्ता । ततो गायरा सेट्टिणा परेण सक्कारेण पूइत्ता विसज्जिया ।। ... अहं चारुदत्तेणं भणिओ-तुब्भेहिं दिवेहिं पुरिसक्कारेणं लद्धा दारिया गंधवदत्ता. एईसे दाणिं अविग्घेणं पाणिं गेण्हह. एसा लोगसुई-माणस किल चत्तारि भारियाओमाहणी खत्तिणी वइसी सुदि त्ति. 'एसा पुण भे अणुरूवा भारिया, कारणओ पुण विसिहतरी 15 व होज' तकेमि । ततो मे चिंता समुप्पण्णा-केण मण्णे कारणेण भणियं सेट्टिणा 'इमा विसिहा दारिय' त्ति? । पवेसिओ य म्हि अभितरि, उवट्ठियाओ पडिकम्मकारिगाओ, ताहिं मे कयं रायाणुरूवं पडिकम्म, दिण्णाणि अहयाणि वत्थाणि, तओ म्हि परिहिओ, कयाणि य वरकोउगाणि, आगओ मि बुड्डजणपरिवारो चाउरंतगं आकुलं बंधुवग्गेण सेट्ठि स्स । पसंसइ मं इत्थियाजणो-जइ वि चिरस्स लद्धो वरो गंधवदत्ताए तो वि अणुरूवो, 20 अहवा निरुवमरूवो कामदेवो एसो त्ति । ततो मे आणीया गंधवदत्ता सरस्सती विव रूववती, तरुणरविमंडलप्पहासा, कुंडलजुयलप्पभाणुलित्तनयणलोभणवयणकमला, महानिवेसनिरंतरहारपरिणद्धतालफलाणुकारिपओहरा, पओहरभरविलसमाणवलिसोहियतणुयमज्झा, पउमिणिपलासपिहुल-मंसलसोणिफलगा, पउमपत्तसुकुमाल-सहिय-पीवरोरू, पउमतंतुकळावमउयभूसणुजलमणहरतरहत्थकिसलयबाहुलइया, पासत्तसणाहगूढसिरजंघदेसा, 25 सरससररुहकोमलपसत्थचलणा, समदललितकलहंसगमणा । अण्णिजमाणी इव लज्जाए पासे य मे कया अम्मगाहिं लच्छी इव कुबेरस्स । भणियं च सेट्ठिणा-सामी! किं तुम्भं कुलगोत्तेण? हुबउ हुयवहो उदाहो दारिगा य त्ति । ततो मया चिंतियं—एसा इन्भदुहिया, केण मण्णे कारणेण सेट्ठी एवं भासइ ? त्ति । मया विम्यं काऊण भणिओ-एत्थ कारणे तुमे पमाणं । ततो सो गहियाकारो ममं भणइ-सामि! कहिस्सं भे कारणं, जेणेत्थ मया 30विण्णविया. आभरणथाणमपत्तं रयणं विणासियं होइ । तओ विहिणा हुओ हुयवहो । गा १गीययं शां० । एवमग्रेऽपि ॥ २ °त्तरसतं. शां० ॥ ३ भो ली ३ विना ॥ ४ ओसा° शां० ॥ ५ 'तरं शां० ॥ ६ मज्झं भ° शां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210