Book Title: Vasudevhindi Part 1
Author(s): Sanghdas Gani, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
१५४
वसुदेवहिंडीए [चारुदत्तस्स अत्तकहा दुल्लहो रयण-हिरण्णरासी । पत्थाणकाले य विजयसेणाए देवीए सुया मे अप्पिया सपरिच्छदा सदास-पडिचारगा 'गंधवदत्ता एसा धूया राइणा पवयंतेण संदिट्ठा, तुभं धम्मेण धम्मनिक्खेवो' त्ति ।।
चिंतिओ य मया देवो सणियमेणं उवागतो। विमाणेणं तेण आणिओ पुरि चं 5 सविह्वो सह गंधवदत्ताए परिचारिगासहियाए अद्धरत्ते । दिण्णो णेण विउलो अत्थसारो त्ति निक्खित्तो उववणे पुरिबाहिं, पडमंडवेसु य पसुत्तो परिचारियवग्गो । 'रायं संदिसामि तव निमित्ते, कज्जे य मे सुमरिजासि' त्ति वोत्तूण गतो देवो । विजाहरदेवदिण्णा वेसर-खरा उट्टा य संठिया, सगडाणि य ठवियाणि विविहभंडोवक्खरभरियाणि । देवसंदिट्ठो य राया आगतो पञ्चूसे दीविगापरिविओ अप्पपरियणो । मम 10 निवेदितं, पूइओ अग्घेणं, "तं णाहं परिस्संतो, इयाणिं तुम्भेहिं अहं सणाहो गिहं पविसिजउ, मोएमि णं अहं ति । उइए आइच्चे सुयवुत्तंतो माउलो आगतो, सो मे परिस्संतो, भणियं च णेण-अहो! ते कुलं उण्णामियं, कओ ते पुरिसयारो । पुच्छिओअम्माणं को पंचतो? । साहइ-सुणह-तुब्भेसुं पवसिएसु वसंततिलयाँ तुन्भे अपस्समाणी गिहे, असोगवणियं च हिंडिऊण पुच्छिया चेडिगाओ-कहिं गओ चारुसामि ? 15 त्ति. ताहिं कए निबंधे कहियं-अम्माहिं 'अत्थहीणो' त्ति काऊण उझिओ जोगपाणपीओ भूयगिहे. ततो उवलभिउं वत्तं गया घरिणिसयासं. अपस्समाणीय तुमं बद्धो वेणीबंधो, दिण्णो निक्कओ रण्णो, पडियग्गया घरिणिं, मित्तवती य वयं रक्खमाणी अच्छइ त्ति, राइणा य मोइयं गिहं । ततो हं पहट्ठो पवेसिओ नेगमेहिं पूइज्जमाणो नियगघरं, वंदिया अम्मा, मित्तवती उवगूहिया, वेणीबंधं मोइया वसंततिलया, धरि20 याणि य रयणाणि भंडगिहेसु । संपुण्णजोवणा य गंधवदत्ता कमेण जाया । ततो मया सभामंडवो कारिओ, गंधवइणा(गंधवपइण्णा) य दारियाए पगार्सिय तुम्हं परिमग्गणत्थाय गयमिहुणं कारियं, "सिप्पिणा य लेक्खं कारियं । ततो हं कुलधम्माणुवरोहेण भोगे भुंजमाणो विहरामि, मित्तसुयविजाहरसंदेसं च मासे मासे अणुढेमि ।
तं एसो अत्थो जं मया तदा भणियं-दारिगा कुलेण तुम्भं समौ वा विसिट्ठा वा होज 25 त्ति, अग्गिहुणणकारणं च पुच्छिया ॥
एवं सोऊण मया सेट्ठी पूइओ विसजिओ य । अहमवि भुंजामि भोए गंधवदत्तं लालंयतो, तीसे अणुमयाओ य सामा-विजयाओ सामबहुल-मिय-महुरभासिणीओ कलासंपुण्णाओ । एवं मे सिढिभवणे निरुवसम्गं वच्चइ कालो।
१ मेवं उ० शां० विना ॥ २ °चारगव शां० ॥ ३ रेजासु त्ति शां०॥ ४ तेणाहं शां० ॥ ५ सोम प० शां० । सो मं प० उ० मे.॥६ पच्चंतो शां०॥ ७°या उ तु° शां० विना ॥ ८ च्छति इत्ति ली ३ ।
छति इति क ३ गो ३ ॥ ९ °ओ गिहं ने शां० विना ॥ १० वयणा य दा° शां० विना ॥ ११ सियं शां० विना ॥ १२ सेहिणा उ २ विना ॥१३ समाणा वि° ली ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210