Book Title: Vardhaman Padmasinh Shreshthi Charitam
Author(s): Amarsagarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kailassagerul Gyanmandit
चरित्रमा
वर्धमान-31 पद्मसिंहोऽपि पुत्रस्य । रणमसानिधस्य च ॥ मुद्रिकाणां त्रिलक्षाणां । वीवाहे कृतवान् व्ययं ॥७॥
अमरसागरसूरिवरस्य च । कविवरस्य सुसूरिपदार्पणे ॥ सपदि सूरिवरस्य समाझ्या। प्रमुदितौ ॥११०॥
निजचेतसि बांधवौ ॥ ॥ हिलक्षमुधिकाणां तो।श्रेष्टिव? च चक्रतुः ॥ व्ययं साधर्मिकोछार
-पूर्वकं शुनमानसौ ॥१०॥ युग्मं ॥ कौशांबीति पुरा यस्याः । ख्यातं नाम महीतले ॥ सां. प्रतं विद्यते भद्रा-वतीति विश्रुता हि सा ॥ ११ ॥ पुरा संप्रतिभूपेन । कारितं तत्र मंदिरं ॥ श्रीमत्पार्श्वजिनेशस्य । भव्यं जव्योपकारकं ॥ १२ ॥
(तेवी रीते ) पद्मसिंहशाहे पण रणमलशाह नामना (पोताना ) दीकराना विवाहमा त्रण लाख मुद्रिकानो खर्च कर्यो. का॥८ । बळी पोताना हृदयमा हर्ष पामेला एवा, अने उत्तम शेठ एवा ते बन्ने भाइओए आचार्य महाराज श्रीकल्याणसागर५ सूरिजीनी आज्ञाथी (आ चरित्रना रचनार) महाकवि श्रीअमरसागरसूरिजीने श्रेष्ट सूरिपद आपवामां तुरत वे लाख सोनामोहोरोनो
खर्च शुभ चित्तथी साधर्मिकोनो उद्धार करवापूर्वक कर्यो. ॥९॥१०।। पूर्वे पृथ्वीमा जे नगरीनु कौशांबी एवं प्रख्यात नाम हतुं, ते नगरी हालमां भद्रावती एवा नामथी विख्यात छे. ॥ ११॥ पूर्वे संपति नामना राजाए त्या सुंदर अने भव्यजनोपर ४ा उपकार करनारुं श्रीमान्पार्श्वमभुर्नु मंदिर कराव्यु हतुं. ॥ १२ ॥
STORE
॥१२०॥
For Private And Personal Use Only

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159