Book Title: Vardhaman Padmasinh Shreshthi Charitam
Author(s): Amarsagarsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 149
________________ Shri Mahavir Jain Aradhana Kendra वर्धमान ॥१४५॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir I थैवं मंदिरे तत्र । प्रतिमोर्ध्वकरा स्थिता ॥ तदादितो जिनेशस्य । सूरिमाहात्म्यसूचका ॥ ७५ ॥ पातिसाहेन तुष्टेन | सूरये प्रेषितान्यथ ॥ दीनाराणां सहस्राणि । सौवर्णानां दश डुतं ॥ ७६ ॥ सूरिनिर्निःस्पृहैः किंतु । पातिसादाज्ञया ततः ॥ अर्पिताः सोनपालाय । धर्ममार्गव्ययाय ताः ॥9॥ इत्याद्यनेकैरमलैः प्रजावै रुद्योतयंतो जिनशासनं सदा ॥ श्रीधर्ममूर्तेरि चारुपट्टे । जयंति ये संप्रति गहनायकाः ॥ ७८ ॥ तेषां सूरिवराणां । श्रीमत्कल्याणसागराख्यानां ॥ कृपया विनिर्मितोऽयं । ग्रंथोऽमरसागरैरेवं ॥ ७९ ॥ युग्मं ॥ हवे एवी ते त्यारथी मांडीने जिनेश्वरप्रभुनी ते प्रतिमा ते जिनमंदिरमां उंचा हाथवाळी रहेली छे, अने ते आचार्यश्रीनो महाप्रभाव सूचवे छे. ॥ ७५ ॥ हवे खुशी थयेला ते बादशाहे ते आचार्यश्रीने आपणा माटे तुरत दशहजार सोनामहोरो मोकली. ।। ७६ ।। परंतु निःस्पृही एवा ते आचार्यश्रीजीए ( पोते ते सोनामहोरो नहिं लेतां ) बादशाहनी आज्ञाथी सोनामहोरो धर्मकार्यमा वापरखा माटे सोनपालने सोंपी. ॥ ७७ ॥ इत्यादि अनेक निर्मल प्रभाववडे हमेशां जिनशासनने दिपावता तथा श्री धर्ममूर्तिसूरीश्वरजीना अहिं मनोहर पाटपर सांप्रत काले जेओ गच्छना नायक तरीके जयवंता वर्ते छे, ते श्रीमान् कल्याणसागरजी नामना सूरीश्वरजीनी कृपाथी एवी रीतनो आ श्रीवर्धमानपद्म सिंहचरित्र नामनो ग्रंथ श्री अमरसागरसूरिजीए रच्यो छे ।। ७८ ।। ७९ ।। For Private And Personal Use Only चरित्रम्, ॥१४५॥

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159