Book Title: Vardhaman Padmasinh Shreshthi Charitam
Author(s): Amarsagarsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Achane Shi Kailasagarsur Gyanmandir
चरित्रम.
वमान
॥१५॥
www.kobatirth.org श्रीमतोऽमरसिंहस्य । पुत्रा मुक्ताफलोपमाः ॥ वर्धमानचापसिंह । पद्मसिंहा अमी त्रयः ॥ १३ ॥ सादिश्रीवर्धमानस्य । नन्दनाश्चंन्दनोपमाः ॥ वीराहो विजपालाख्यो । भामो हि जगमुस्तथा ॥ ॥१४॥ सादिश्रीचापसिंहस्य । पुत्रः श्रीयमीयाभिधः । तदङ्गजो शुरुमती । रामजीमावुनावपि ॥ १५ ॥ मंत्रीशपद्मसिंहस्य । पुत्रा रत्नोपमास्त्रयः ॥ श्रीश्रीपालकुंरपाल । रणमा वरा इमे ॥ ॥१६॥श्रीश्रीपालाङ्ग जो जीया-नारायणो मनोहरः॥ तदङ्गजः कामरूपः। कृष्णदासो महोदयः॥१॥ साहिश्रीकुंरपालस्य । वर्तेतेऽन्वयदीपको ॥ सुशीलः स्थावराख्यश्च । वाघजिन्नाग्यसुन्दरः ॥ १०॥
श्रीमान् अमरसिंहना, वर्धमान, चापसिंह तथा पद्मसिंह ए त्रणे मुक्ताफळ सरखा पुत्रो थया. ॥ १३ ॥ श्री वर्धमानशा हना, वीरपाल, विजपाळ, भामसिंह तथा जगड्डु ए चार चंदन सरखा नंदनो थया. ॥ १४ ॥ चापसिंहशाहना अमीचंद नामे पुत्र थया तथा तेना शुद्ध मतिवाळा रामजी अने भीमजी, ए के पुत्रो थया. ॥१५॥ मंत्रिओमा मुकुट समान श्री पद्मसिंहना श्रीपाल, कुंवरपाल तथा रणमल्ल, ए त्रण रत्न सरखा उत्तम पुत्रो थया. ॥१६।। श्री श्रीपालना मनोहर नारायणजी नामे पुत्र घया अने तेना पुत्र महाउदयवंत तथा कामदेव सरखा रूपवाळा कृष्णदास नामे थया. ॥ १७ ।। श्री कुंवरपालशाहना कुलदीपक बे पुत्रो थया, तेमा उत्तम आचारवाळा स्थावर नामे अने वीजा भाग्यवंत वाघजी नामे थया. ॥ १८॥
॥१५१॥
For Private And Personal Use Only

Page Navigation
1 ... 153 154 155 156 157 158 159