________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Sh Kailasagarur Gyanmandir
वर्धमान
॥१४॥
सम्यक्त्वमार्गे हि यशोधनाह्वो। दृढिकृतो यत्सपरिबदोऽपि ॥ संस्थापितश्रीविधिपतगतः। संधैश्च- 4 तुर्धा परिसेव्यमानः ॥६॥ पट्टे तदीये जयसिंहमूरिः। श्रीधर्मघोषः प्रमहेंसिंहः ॥ सिंहपजश्चाजितसिंहसुरि-देवेन्द्रसिंहः कविनक्रवर्ती ॥ ॥ धर्मप्रजः सिंहविशेषकाहः । श्रीमान्महेन्द्रप्र. भसूरिरार्यः । श्रीमेरुतुङ्गोऽमितशक्तिमांश्च । कीर्त्यद्जुतः श्रीजयकीर्तिपूरिः॥5॥ वादिहिपौधे जयकेसरीशः । सिद्धान्तसिंधु वि भावसिन्धुः ।। सूरीश्वरः श्रीगुणसेवधिश्च । श्रीधर्ममूर्तिर्मधुदीपमूर्तिः ॥ ५॥
जेमणे यशोधन नामना क्षत्रियने परिवार सहित सम्यक्त्व मार्गमा ( जैन धर्ममा ) दृढ को हतो, तथा विधिपक्षगच्छ स्थाप्यो हतो, अने जे चतुर्विध संघथी सेवाता हता. ॥ ६॥ तेमनी पाटे जयसिंहमूरि, पछी श्री धर्मयोपसूरि पछी महेंद्रसिंहमूरि, पछी सिंहप्रभसूरि, पछी अजितसिंहसरि तथा पछी कविओमा चक्रवर्ति समान देवेंद्रसिंहसूरि थया. ।। ७॥ पछी धर्मप्रभसिंह, पछी सिंहतिलकसूरि, पछी श्रीमान् महेंद्रप्रभमूरि, पछी घणी शक्तिवाळा मेरुतुंगमरि तथा पछी अद्भुत कीर्तिवाळा जयकीर्तिसरि यया. ॥८॥ ते पछी वादिरूपी हाथीओना समूहमा सिंह समान जयकेसरीमरि थया, ते पछी सिद्धांतसागरसूरि
15/॥१४ | थया, ते पछी भावसागरसरि थया, ते पछी गुणनिधानसूरि थया, तेपछी मधना दीपक सरखी कांतिवाळा धर्ममूर्तिसूरि यया. ॥९॥
For Private And Personal Use Only